Click on words to see what they mean.

षष्टः सर्गह्

ततो हृते भर्तरि गौरवेण प्रीतौ हृतायाम् अरतौ कृतायाम् ।तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ १ ॥
सा भर्तुर् अभ्यागमनप्रतीक्षा गवाक्षम् आक्रम्य पयोधराभ्याम् ।द्वारोन्मुखी चलयोक्त्रका ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ २ ॥
विलम्भआरा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे ।तपःक्सयाद् अप्सरसां वरेव च्युतं विमानात् प्रियम् ईक्षमाणा ॥ ३ ॥
सा खेदसंस्विन्नललाटकेन निश्वासनीष्पीतविशेषकेण ।चिन्ताचलाक्षेण मुखेन तस्थौ बर्तारम् अन्यत्र विशङ्कमाना ॥ ४ ॥
ततश् चिरस्थानपर्श्रमेञ स्थितैव पर्यङ्कतले पपात ।तिर्यक् च शिश्ये प्रविकीर्णहारा सपादुकैकार्थविलम्बपादा ॥ ५ ॥
अथात्र का चित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुम् अनीप्समाना ।प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ ६ ॥
तस्याश् च सोपानतलप्रणादं श्रुतैव तूर्णं पुनर् उत्पपात ।प्रीत्या प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥ ७ ॥
सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपुरनिस्वनेन ।सोपानकुक्षिङ् प्रससार हर्षाद् भ्रष्टं दुकूलान्तम् अचिन्तयन्ती ॥ ८ ॥
ताम् अङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे ।विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ ९ ॥
सा दुःखिता भर्तुर् अदर्शनेन कामेन कोपेन च दह्यमाना ।कृत्वा करे वक्त्रम् उपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ १० ॥
तस्या मुखं पद्मसपत्नभूतं पाणौ स्थितङ् पल्लवरागताम्रे ।छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्मम् इवोपरिष्टात् ॥ ११ ॥
सा स्त्रीस्वभावेन विचिन्त्य तत् तद् दृष्टानुरागेऽभिमुखेऽपि पत्यौ ।धर्माश्रिते तत्त्वम् अविन्दमाना संकल्प्य तत् तद् विललाप तत् तत् ॥ १२ ॥
एष्याम्य् अनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञाम् ।कस्मान् नु हेतोर् दयितप्रतिज्ञः सोऽद्य प्रिय मे वितथप्रतिज्ञः ॥ १३ ॥
आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोर् अतिदक्षिणस्य ।कुतो विकारोऽयम् अभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ १४ ॥
रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तम् ।तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात् ॥ १५ ॥
रूपेण भावेन च मद्विशिष्ता प्रियेण दृष्टा नियतं ततोऽन्या ।तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं माम् अगमद् विहाय ॥ १६ ॥
भक्तिं स बुद्धं प्रति याम् अवोचत् तस्य प्रयातुं मयि सोपदेशः ।मुनौ प्रसादो यदि तस्य हि स्यान् मृत्योर् इवोग्राद् अनृताद् बिभीयात् ॥ १७ ॥
लेकार्थम् आदर्शनम् अन्यचित्तो विभूषयन्त्य मम धारयित्वा ।बिभर्ति सोऽन्यस्य जनस्य तङ् चेन् नमोऽस्तु तस्मै चलसौहृदाय ॥ १८ ॥
नेच्छन्ति याः शोकम् अवाप्तुम् एवं श्रद्धातुम् अर्हन्ति न ता नराणाम् ।क्व चानुवृत्तिर् मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन ॥ १९ ॥
इत्य् एवमादि प्रियविप्रकुता प्रियेऽन्यद् आशङ्क्य च सा जगाद ।संभ्रान्तम् आरुह्य च तद् विमानं तां स्त्री सबाष्पा गिरम् इत्य् उवाच ॥ २० ॥
युवापि तावत् प्रियदर्शनोऽपि सौभाग्यभाग्व्याभिजनान्वितोऽपि ।यस् त्वां प्रियो नाभ्यचरत् कदा चित् तम् अन्यथा यास्यतिकातरासि ॥ २१ ॥
मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् ।न स त्वद् अन्यां प्रमदाम् अवैति स्वचक्रवाक्या इव चक्रवाकः ॥ २२ ॥
स तु त्वदर्थं गृहवासम् ईप्सन् जिजीविषुस् त्वत्परितोषहेतोः ।भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ २३ ॥
श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात ।प्रगृह्य बाहू विरुराव चोच्चैर् हृदीव दिग्धाभिहता करेणुः ॥ २४ ॥
सा र्दोअनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः ।पपात शीर्णाकुलहारयष्टिः फलातिभाराद् इव चूतयष्टिः ॥ २५ ॥
सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी ।पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रग् इवातपेन ॥ २६ ॥
संचिन्त्य संचिन्त्य गुणांश् च भर्तुर् दीर्घं निशशवास तताम चैव ।विभूषश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ २७ ॥
न भुषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि ।निर्भुषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ २८ ॥
धृतः प्रियेणायम् अभून् ममेति रुक्मत्सरुं दर्पणम् आलिलिङ्गे ।यत्नाच् च विन्यस्ततमालपत्त्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ ॥ २९ ॥
सा चक्रवाक्वीक भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका ।विस्पर्धमानेव विमानसंस्तहिः पारावतैः कूजनलोकण्ठैः ॥ ३० ॥
विचित्रमृद्वास्तरणेऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डितेऽपि ।रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ ३१ ॥
संदृष्य भर्तुश् च विभूषञानि वासांसि वीणाप्रभृतिंश् च लीलाः ।तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ ३२ ॥
सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव ।शोकाग्निनान्तर्धृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥ ३३ ॥
रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ ।चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ ३४ ॥
तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः ।अन्तर्गृहाद् आरुरुहुर् विमानं त्रासेन किंनर्य इवाद्रिपृष्ठम् ॥ ३५ ॥
बाष्पेण ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः ।स्थानानुरूपेण यथाभिमानं निलिल्यिरे ताम् अनु दह्यमानाः ॥ ३६ ॥
ताभिर् वृता हर्म्यतलेऽङ्गनाभिश् चिन्तातनुः सा सुतनुर् बभासे ।शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरद्भ्रमध्ये ॥ ३७ ॥
या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च ।सा पृष्ठतस् तां तु समालिलिङ्गे प्रमृह्य चाश्रूणि वचांस्य् उवाच ॥ ३८ ॥
राजर्षिवध्वास् तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः ।इक्ष्वाकुवंशे ह्य् अभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ ३९ ॥
प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस् ते ।तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदास्रितानाम् ॥ ४० ॥
यद्य् अन्यया रूपगुणाधिकत्वाद् भर्ता हृतस् ते कुरु बाष्पमोक्षम् ।मनस्विनी रूपवती गुणाध्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ॥ ४१ ॥
अथापि किं चिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशोऽत्र बाष्पः ।अतो विशिष्टं न हि दुःखम् अस्ति कुलोद्गतायाः पतिदेवतायाः ॥ ४२ ॥
अथ त्व् इदानीं लडितः सुखेन स्वस्थः फलस्थो व्यस्नान्य् अदृष्त्वा ।वीतस्पृहो धर्मम् अनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले ॥ ४३ ॥
इत्य् एवम् उक्तापि बहुप्रकारं स्नेहात् तया नैव धृतिं चकार ।अथापरा तां मनसोऽनुकूलं कालोपपन्नं प्रणयाद् उवाच ॥ ४४ ॥
ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रम् एव ।त्वया विना स्थास्यति तत्र नासौ सत्त्वाष्रयश् चेतनयेव हीनः ॥ ४५ ॥
अङ्केऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः ।आपत्सु कृच्छ्रास्व् अपि चागतासु त्वां पश्यतस् तस्य भवेन् न दुःखम् ॥ ४६ ॥
त्वं निर्वृतिं गच्छ नियच्छ बाष्पं तप्ताश्रुमोक्षात् परिरक्ष चक्षुः ।यस् तस्य भावस् त्वयि यश् च रागो न रंस्यते त्वद्विरहात् स धर्मे ॥ ४७ ॥
स्याद् अत्र नासौ कुलसत्त्वगोयात् काषायम् आदाय विहास्यतीति ।अनात्मनादाय गृहोन्मुखस्य पुनर् विमोक्तुं क इवास्ति दोषः ॥ ४८ ॥
इत्य् युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा ।द्रमिडम् अभिमुखी पुरेव रम्भा क्षितिम् अगमत् परिवारिताप्सरोभिः ॥ ४९ ॥
सौन्दरनन्दे महाकाव्ये भार्याविलापो नाम षष्टः सर्गह् ।