Click on words to see what they mean.

द्वादशः सर्गः

अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः ।आनन्देन तदा नन्दः परं व्रीडम् उपागमत् ॥ १ ॥
तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् ।अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ २ ॥
कामरागप्रधानोऽपि परिहाससमोऽपि सन् ।परिपाकगते हेतौ न स तन् ममृषे वचः ॥ ३ ॥
अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् ।तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान् ॥ ४ ॥
तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः ।महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः ॥ ५ ॥
स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् ।मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः ॥ ६ ॥
विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा ।तथानित्यतयोद्विग्नस् तत्याजाप्सरसोऽपि सः ॥ ७ ॥
महताम् अपि भूतानाम् आवृत्ति इति चिन्तयन् ।संवेगाच् च सरागोऽपि वीतराग इवाभवत् ॥ ८ ॥
बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये ।धातुर् एधिर् इवाख्याते पठितोऽक्षरचिन्तकैः ॥ ९ ॥
न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः ।त्रिषु कालेषु सर्वेषु निपातोऽस्तिर् इव स्मृतः ॥ १० ॥
खेलगामी महाबाहुर् गजेन्द्र इव निर्मदः ।सोऽभ्यगच्छद् गुरुं कले विवक्षुर् भावम् आत्मनः ॥ ११ ॥
प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः ।कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् अवाञ्मुखः ॥ १२ ॥
अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि ।नाप्सरोभिर् ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्य् अहम् ॥ १३ ॥
श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् ।न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते ॥ १४ ॥
यदि प्राप्य दिवं यत्नान् नियमेन दमेन च ।अवितृप्ताः पतनत्य् अन्ते स्वर्गाय त्यागिने नमः ॥ १५ ॥
अतश् च निखिलं लोकं विदिबा सचराचरम् ।सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ १६ ॥
तस्माद् व्यासमासाभ्यां तन् मे व्याख्यातुम् अर्हसि ।यच् छ्रुत्वा शृण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् ॥ १७ ॥
ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च ।श्रेयश् चैवामुखीभूतं निजगाद तथागतः ॥ १८ ॥
अहो प्रत्यवमर्शोऽयं श्रेयसस् ते पुरोजवः ।अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः ॥ १९ ॥
चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः ।अवतिर्णोऽसि पन्थानं दिष्ट्या दृश्त्याविमूढया ॥ २० ॥
अद्य ते सफलं जन्म लाभोऽद्य सुमहांस् तव ।यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ २१ ॥
लोकेऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः ।व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः ॥ २२ ॥
दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः ।अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते ॥ २३ ॥
ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु ।कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम् ॥ २४ ॥
सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव ।विषं पीत्वा यद् अगदं समये पातुम् इच्छसि ॥ २५ ॥
अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् ।रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः ॥ २६ ॥
रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः ।सदोषम् सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ २७ ॥
ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् ।रजसा चण्डवातेन विवस्वत इव प्रभा ॥ २८ ॥
सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते ।तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ २९ ॥
युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः ।यत् ते स्यान् नैष्ठिके सूक्ष्मे श्रेयसि श्रक़्द्दधानता ॥ ३० ॥
धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि ।सर्वधर्मा हि धर्मज्ञ नियमाच्x छन्दहेतवः ॥ ३१ ॥
सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते ।शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ ३२ ॥
अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा ।अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम् ॥ ३३ ॥
नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ ।मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते ॥ ३४ ॥
सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ ।अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि ॥ ३५ ॥
अतश् च हस्त इत्य् उक्ता मया श्रद्धा विशेषतः ।यस्माद् गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः ॥ ३६ ॥
प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः ।गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता ॥ ३७ ॥
रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता ।लोकेऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् अभिहाषिता ॥ ३८ ॥
पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा ।पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः ॥ ३९ ॥
यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् ।मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा ॥ ४० ॥
श्रद्धाञ्कुरम् इमं तस्मात् संवर्धयितुम् अर्हसि ।तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ ४१ ॥
व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ॥ ४२ ॥
यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा ।दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च ॥ ४३ ॥
सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः ।