Click on words to see what they mean.

षोडशः सर्गः

एवं मनोधारणया क्रमेण व्यपोह्य किं चित् समुपोह्य किं चित् ।ध्यानानि चत्वार्य् अधिगम्य योगी प्राप्नोत्य् अभिज्ञा नियमेन पञ्च ॥ १ ॥
ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश् चरितावबोधम् ।अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ २ ॥
अतःपरं तत्त्वपरीक्षणेन मनो दधात्य् आस्रवसंक्षयाय ।ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्य् अवैति ॥ ३ ॥
बाधात्मकं दुःखम् इदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम् ।दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः ॥ ४ ॥
इत्य् आर्यसर्यान्य् अवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव ।सर्वास्रवान् भावनयाभिभूय न जायते शान्तिम् अवाप्य भूयः ॥ ५ ॥
अबोधतो ह्य् अप्रतिवेधतश् च तत्त्वात्मकस्यास्य चतुष्टयस्य ।भावद् भवं याति न शान्तिम् एति संसारदोलाम् अधिरुह्य लोकः ॥ ६ ॥
तस्माज् जरादेर् व्यसनस्य मूलं समासतो दुःखम् अवैहि जन्म ।सर्वौषधीनाम् इव भूर् भवाय सर्वापदां क्षेत्रम् इदं हि जन्म ॥ ७ ॥
यज् जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन् नैकविधस्य जन्म ।यः संभवश् चास्य समुच्छ्रयस्य मृत्योष् च रोगस्य च संभवः सः ॥ ८ ॥
सद् वाप्य् असद् वा विषमिष्रम् अन्नं यथा विनाशाय न धारणाय ।लोके तथा तिर्यग् उपर्यधो वा दुःखाय सर्वं न सुक्ःआय जन्म ॥ ९ ॥
जरादयो नैकविधा परजानां सत्यां प्रवृत्तौ प्रभवन्त्य् अनर्थाः ।प्रवात्सु घोएष्व् अपि मारुतेषु न ह्य् अप्रसूतास् तरवश् चलन्ति ॥ १० ॥
आकासयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः ।आपो यथान्तर्वसुधाशयाश् च दुःखं तथा चित्तशरीरयोनि ॥ ११ ॥
अपां द्रवत्वं कठिनत्वम् उर्व्या वायोश् चलत्वं ध्रुवम् औष्ण्यम् अग्नेः ।यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश् च ॥ १२ ॥
काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव ।रुपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् ॥ १३ ॥
प्रत्यक्षम् आलोक्य च जन्मदुःखं दुःखं तथातीतम् अपीति विद्धि ।यथा च तद् दुःखम् इदं च दुःखं दुःखं तथानागतम् अप्य् अवेहि ॥ १४ ॥
बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः ।प्रत्यक्षतश् च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ॥ १५ ॥
तन् नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्ति उदारवृत्त ।तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्य् अभवद् भवेद् वा ॥ १६ ॥
प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् ।नैवेष्वरो न प्रकृतिर् न कालो नापि स्वभावो न विधिर् यदृच्छा ॥ १७ ॥
ज्ञातव्यम् एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः ।यस्मान् म्रियन्ते सरजस्तमस्का न जायते वीतरजस्त्मस्कः ॥ १८ ॥
इच्छाविषेशे सति तत्र तत्र यानासनादेर् भवति प्रयोगः ।यस्माद् अतस् तर्षवशत् तथैव जन्म प्रजानाम् इति वेदितव्यम् ॥ १९ ॥
सत्त्वान्य् अभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्य् अतीव ।अभ्यासयोगाद् उपपादितानि तैर् एव दोषैर् इति तानि विद्धि ॥ २० ॥
क्रोधप्रहर्षादिभिर् आश्रयाणाम् उत्पद्यते चेह यथा विशेषः ।तथैव जन्मस्व् अपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ २१ ॥
दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः ।मोहाधिके मोहबलाधिकश् च तदल्पदोषे च तदल्पदोषः ॥ २२ ॥
फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजम् अवैत्य् अतीतम् ।अवेत्य बीजप्रकृतिं च साक्षाद् अनागतं तत्फलम् अभ्युपैति ॥ २३ ॥
दोषक्षयो जातिषु यासु यस्य वैराग्यतस् तासु न जायते सः ।दोषाशयस् तिष्ठति यस्य यत्र तस्योपपत्तिर् विवशस्य तत्र ॥ २४ ॥
तज् जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्य् अवेत्य ।तांश् छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद् धि ॥ २५ ॥
दुःखक्षयो हेतुपरिक्षयाच् च शान्तनं शिवं साक्षिकुरुष्व धर्मम् ।तृष्णाविरागं लयनं निर्दोहं सनातनं त्राणम् अहार्यम् आर्यम् ॥ २६ ॥
यस्मिन् न जातिर् न जरा न मृत्युर् न व्याधयो नाप्रियसंप्रयोगः ।नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकम् अच्युतं तत् ॥ २७ ॥
दीपो यथा निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नानतरिक्षम् ।दिशं न कां चिद् विदिषं न कां चित् स्नेहक्षयात् केवलम् एति शान्तिम् ॥ २८ ॥
एवं कृती निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।दिशं न कां चिद् विदिशं न कां चित् क्लेशक्षयात् केवलम् एति सान्तिम् ॥ २९ ॥
अस्याभ्युपायोऽधिन्गमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिपमुखे स्थितेन ॥ ३० ॥
वाक्कर्म सम्यक् सहकायकर्म यथावद् आजीवनयश् च शुद्धः ।इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ ३१ ॥
सत्येषु दुःखादिषु दृष्टिर् आर्या सम्यग्वितर्कश् च पराक्रमश् च ।इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ ३२ ॥
न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यग् अथो समाधिः ।इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ ३३ ॥
क्लेशाङ्कुरान् न प्रतनोति शीलं बीजाङ्कुरान् काल इवावृत्तः ।शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ॥ ३४ ॥
क्लेशांस् तु विष्कम्भयते समाधिर् वेगान् इवाद्रिर् महओत् नदीनाम् ।स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा इव मन्त्रबद्धाः ॥ ३५ ॥
प्रज्ञा त्व् अशेषेण निहन्ति दोषांस् तीरद्रुमान् प्रावृषि निम्नगेव ।दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ ३६ ॥
त्रिस्कन्धम् एतं प्रविगाह्य मार्गं प्रस्पष्टम् अष्टाङ्गम् अहार्यम् आर्यम् ।दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥ ३७ ॥
अस्योपचारे धृतिर् आर्जवं च ह्रीर् अप्रमादः प्रविविक्तता च ।अल्पेच्छता तुष्टिर् असंगता च लोकप्रवृत्ताव् अरतिः क्षमा च ॥ ३८ ॥
याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निर्दोधम् ।आर्येण मार्गेण स सान्तिम् एति कल्याणमित्रैः सह वर्तमानः ॥ ३९ ॥
यो व्याधितो व्याधिम् अवैति सम्यग् व्याधेर् निदानं च तदौषधं च ।आरोग्यम् आप्नोति हि सोऽचिरेण मित्रैर् अभिज्ञैर् उपचर्यमाणः ॥ ४० ॥
तद् व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्व् अपि व्याधिनिदानसंज्ञाम् ।आरोग्यसंज्ञां च निर्दोहसत्ये भैषज्यसंज्ञाम् अपि मार्गसत्ये ॥ ४१ ॥
तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्तकान् अप्य् अवगच्छ दोषान् ।निवृत्तिम् आगच्छ च तन्निरोधं निवर्तकं चाप्य् अवगच्छ मार्गम् ॥ ४२ ॥
शिरस्य् अथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर् विचार्या ।दग्धं जगत् सत्यनयं ह्य् अदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ॥ ४३ ॥
यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनम् अस्य सम्यक् ।सम्यक् च निर्वेदम् उपैति पश्यान् नन्दीक्षयाच् च क्षयम् एति रागः ॥ ४४ ॥
तयोश् च नन्दीरजसोः क्षयेण सम्यग् विमुक्तं प्रवदामि चेतः ।सम्यग् विमुक्तिर् मनसश् च ताभ्यां न चास्य भूयः करणीयम् अस्ति ॥ ४५ ॥
यथास्वभावेन हि नामरूपं तद् धेतुम् एवास्तगमं च तस्य ।विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयम् आस्रवाणाम् ॥ ४६ ॥
तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्व् आस्रवसंक्षयाय ।दुःखान् अनित्यांश् च निरात्मकांश् च धातून् विशेषेण परीक्षमाणाः ॥ ४७ ॥
धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन ।अवैति यो नान्यम् अवैति तेभ्यः सोऽत्यन्तिकं मोक्षम् अवैति तेभ्यः ॥ ४८ ॥
क्लेशप्रहाणाय च निश्चितेन कालोऽभ्युपायश् च परीक्षितव्यः ।योगोऽप्य् अकाले ह्य् अनुपायतश् च भवत्य् अनर्थाय न तद्गुणाय ॥ ४९ ॥
अजातवत्सां यदि गां दुहीत नैवाप्तुयात् क्षीरम् अकालदोही ।कालेऽपि वा स्यान् न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत ॥ ५० ॥
आर्द्राच् च काष्ठा ज्वलनाभिकामो नैव प्रयत्नाद् अपि वह्निम् ऋच्छेत् ।काष्ठाच् च शुष्काद् अपि पात्गनेन नैवाग्निम् आप्नोत्य् अनुपाअपूर्वम् ॥ ५१ ॥
तद् देशकालौ विधिवत् परीक्ष्य योगस्य मात्राम् अपि चाभ्युपायम् ।बलाबले चात्मनि संप्रधार्य कार्याः प्रयत्नो न तु तद्विरुद्धः ॥ ५२ ॥
प्रग्राहकं यत् तु निमित्तम् उक्तम् उद्दन्यमाने हृदि तन् न सेव्यम् ।एवं हि चित्तं प्रशमं न याति [न वह्रि] ना वह्निर् इवेर्यमाणः
शमाय यत् स्यान् नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानोऽग्निर् इवोदकेन ॥ ५४ ॥
शमावहं यन् नियतं निमित्तं सेव्यं न तच् चेतसि लीयमाने ।एवं हि भूयो लयमेति चित्तम् अनीर्यमाणोऽग्निर् इवाल्पसारः ॥ ५५ ॥
प्रग्राहकं यन् नियतं निमित्तं लयं गते चेतसि तस्य कालः ।क्रियासमर्थं हि मनस् तथा स्यान् मन्दायमानोऽग्निर् इवेन्धनेन ॥ ५६ ॥
औपेक्षिकं नापि निमित्तम् इष्टं लयं गते चेतसि सोद्धवे वा ।एवं हि तीव्रं जनयेद् अनर्थम् उपेक्षितो व्याधिर् इवातुरस्य ॥ ५७ ॥
यत् स्याद् उपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः ।एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयातः ॥ ५८ ॥
रागोद्धव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर् न कार्यः ।रागात्मको मुह्यति मैत्रया हि सेन्हं कफक्षोभ इवोपयुज्य ॥ ५९ ॥
रागोद्धते चेतसि धैर्यम् एत्य निषेवितव्यं त्व् अशुभं निमित्तम् ।रागात्मको ह्य् एवम् उपैति शर्म कफात्मको रूक्षम् इवोपयुज्य ॥ ६० ॥
व्यापाददोषेण मनस्य् उदीर्णे न सेवितव्यं त्व् अशुभं निमित्तम् ।द्वेषात्मकस्य ह्य् अशुभा वधाय पित्तात्मनस् शीत इवोपचारः ॥ ६१ ॥
व्यापाददोषक्षुभिते तु चित्ते सेव्या अवपक्षोपनयेन मैत्री ।द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचराः ॥ ६२ ॥
मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्य् अयोगः ।ताभ्यां हि संमोहम् उपैति भूयो वाय्वात्मको रूक्षम् इवोपनीय ॥ ६३ ॥
मोहात्मैकायां मन्सः प्रवृत्तौ सेव्यस् त्व् इदं प्रत्ययताविहारः ।मूढे मनस्य् एष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ ६४ ॥
उल्कामुखस्तं हि यथा सुवर्णं सुवर्णकारो धमतीह काले ।काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ ६५ ॥
दहेत् सुवर्णं हि धमन्न् अकाले जले क्षिपन् संशमयेद् अकाले ।न चापि सम्यक् परिपाकम् एनं नयेद् अकाले समुपेक्षमाणः ॥ ६६ ॥
संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य ।सम्यङ्निमित्तं मनसा त्व् अवेक्ष्यं नाशो हि यत्नोऽप्य् अनुपायपूर्वः ॥ ६७ ॥
इत्य् एवम् अन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे ।भूयश् च तत् तच् चरितं विदित्वा वितर्कहानाय विधीन् उवाच ॥ ६८ ॥
यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः ।शमाय तस्यैव विधत्ते व्यधत्त दोषेषु तथैर्व बुद्धः ॥ ६९ ॥
एकेन कल्पेन सचेन् न हन्यात् स्वभ्यस्तभावाद् अशुभान् वितर्कान् ।ततो द्वितीयं क्रमम् आरभेत न त्व् एव हेयो गुणवान् प्रयोगः ॥ ७० ॥
अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव ।सम्यक्प्रयोगस्य च दुष्करत्वाच् छेत्तुं न शक्याः सहसा हि दोषाः ॥ ७१ ॥
अञ्व्या यथाण्या विपुलाणिर् अन्या निर्वाह्यते तद्विदुषा नरेण ।तद्वद् तद् एवाकुशलं निमित्तं क्षिपेन् निमित्तान्तरसेवनेन ॥ ७२ ॥
तथाप्य् अथाध्यात्मनवग्रहत्वान् नैवोपशाम्येद् अशुभो वितर्कः ।हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ ७३ ॥
यथा क्षुधार्तोऽपि विषेण पृक्तं जिजीविषुर् नेच्छति भोक्तुम् अन्नम् ।तथैव दोषावहम् इत्य् अवेत्य जहाति विद्वान् अशुभं निमित्तम् ॥ ७४ ॥
न दोषतः पश्यति यो हि दोषं कस् तं ततो वारयितुं समर्थः ।गुणं गुणे पश्यति यश् च यन्त्र स वार्यमाणोऽपि ततः प्रयाति ॥ ७५ ॥
व्यपत्रपन्ते हि कुलप्रसूता महःप्रचारैर् अशुभैः प्रवृत्तैः ।कण्ठे मनस्वीव युवा वपुष्मान् अचाक्षुषैर् अप्रयतैर् विषक्तैः ॥ ७६ ॥
निर्धूयमानास् त्व् अथ लेशतोऽपि तिष्ठेयुर् एवाकुशला वितर्काः ।कार्यान्तरैर् अध्ययनक्रियाद् यैः सेव्यो विधिर् विस्मरणाय तेषाम् ॥ ७७ ॥
स्वप्तव्यम् अप्य् एव विचक्षणेन कायक्लमो वापि निषेवितव्यः ।न त्व् एव संचिन्त्यम् असन्निमित्तं यत्रावसक्तस्य भवेद् अनर्थः ॥ ७८ ॥
यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुम् इच्छेत् ।प्राज्ञस् तथा संहरति प्रयोगं समं शुभस्याप्य् अशुभस्य दोषैः ॥ ७९ ॥
एवंप्रकारैर् अपि यद्य् उपायैर् निवार्यमाणा न पराञ्मुखाः स्युः ।ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ ८० ॥
द्रुतप्रयाणप्रभृतींश् च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः ।यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्व् अपि वरितव्यम् ॥ ८१ ॥
ते चेद् अलब्धप्रतिपक्षभावा नैवोपआम्येयुर् असद्वितर्काः ।मुहूर्तम् अप्य् अप्रतिवध्यमाना गृहे भुजङ्गा इव नाधिवास्याः ॥ ८२ ॥
दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रम् उत्पीड्य च जिह्वयापि ।चित्तेन चित्तं प्ररिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः ॥ ८३ ॥
किम् अत्र चित्रम् यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् ।आक्षिप्यमाणो हृदि तन्निमित्तैर् न क्षोभ्यते यः स कृती स धीरः ॥ ८४ ॥
तद् आर्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गम् ।यात्रागतः शत्रुविनिग्रहार्थं राजेव्य् लक्ष्मीम् अजितां जिगीषन् ॥ ८५ ॥
एतान्य् अरण्यान्य् अभितः शिवानि योगानुकूलान्य् अजनेरितानि ।कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ॥ ८६ ॥
कौण्डिन्यननदकृमिलानिरुद्धास् तिप्योपसेनौ विमलोऽथ राधः ।बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिनिन्दवत्साः ॥ ८७ ॥
भद्दालिभद्रायणसर्पदाससुभूतिगोदत्त्सुजातवत्साः ।संग्रामजिद्भद्रजिदश्वजिच् च श्रोणश् च शोणश् च स कोटिकर्णः ॥ ८८ ॥
क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशाओयशोदाः ।महाह्वयो वल्कलिराष्ट्रपालौ सुदर्शअनस्वागतमेघिकाश् च ॥ ८९ ॥
स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः ।पूर्णश् च पूर्णश् च स पूर्णकश् च शोनापरान्तश् च स पूर्ण एव ॥ ९० ॥
शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः ।सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश् च गवां पतिश् च ॥ ९१ ॥
यं विक्रमं योगविधाव् अकुर्वंस् तम् एव शीघ्रं विधिवत् कुरुष्व ।ततः पदं प्राप्स्यसि तैर् अवाप्तं सुखावृतैस् त्वं निवतं नियतं यशश् च ॥ ९२ ॥
द्रव्यं यथा स्यात् कटुकं रसेन तच् चोपयुक्तं मधुरं विपाके ।तथैव वीर्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः ॥ ९३ ॥
वीर्यं परं कार्यकृतौ हि मूलं वीर्याद् ऋते का चन नास्ति सिद्धिः ।उदेति वीर्याद् इह सर्वसंपन् निर्वीर्यता चेत् सकलश् च पाप्मा ॥ ९४ ॥
अलब्धस्यालाभो नियतम् उपलब्धस्य विगमस्तथैवात्मावज्ञा कृपञम् अधिकेभ्यः परिभवः ।तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमोनृणां निर्वीर्याणां भवति विनिपातश् च भवति ॥ ९५ ॥
नयं श्रुत्वा शक्तो यद् अयम् अभिवृद्धिं न लभतेपरं धर्मं ज्ञात्वा यद् उपरि निवासं न लभते ।गृहं त्यक्त्वा मुक्तौ यद् अयम् उपशान्तिं न लभतेनिमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ॥ ९६ ॥
अनिक्षिप्तोत्साहो यदि खनति गां वारि लभतेप्रसक्तं व्यामथ्नन् ज्वलनम् अरणिभ्यां जनयति ।प्रयुक्ता योगे तु ध्रुवम् उपलभन्ते श्रमफलंद्रुतं नित्यं यान्तो गिरिम् अपि हि भिन्दन्ति सरितः ॥ ९७ ॥
कृष्ट्वा गां परिपाल्य च श्रमशतैर् अश्नोति सस्यशारियंयत्नेन प्रविगाह्य सागरजलं रत्नश्रिया क्रीडति ।शत्रूणाम् अवधूय वीर्यम् इषुभिर् भुङ्क्ते नरेन्द्रश्रियंतद् वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्द्धयः ॥ ९८ ॥
सौन्दरननदे महाकाव्य आर्यसत्यव्याख्यानो नाम षोडशः सर्गः ।