Click on words to see what they mean.

द्वितीयः सर्गः

ततः कदा चित् कालेन तद् अवाप कुलक्रमात् ।राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः ॥ १ ॥
यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये ।नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ २ ॥
बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमान् अपि ।विक्रान्तो नय्वांश् चैव धीरः सुमुख एव च ॥ ३ ॥
वपुष्मांश् च न च स्तब्धो दक्षिणो न च नारजवः ।तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ ४ ॥
आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश् च व्यपाश्रितः ।अभवद् यो न विमुखस् तेजसा दित्सयैव च ॥ ५ ॥
यः पूर्वै राजभिर् यातां यियासुर् धर्मपद्धतिम् ।राज्यं दीक्षाम् इव वहन् वृत्तेतान्वगमत् पितॄन् ॥ ६ ॥
यस्य सुव्यहाराच् च रक्षनाच् च सुखं प्रजाः ।शिश्यिरे विगतोद्वेगाः पितुर् अङ्कगता इव ॥ ७ ॥
कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले ।अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ ८ ॥
हितं विप्रियम् अप्य् उक्तो यः शुश्राव न चुक्षुभे ।दुष्कृतं बह्व् अपि त्यक्त्वा सस्मार कृतम् अण्व् अपि ॥ ९ ॥
प्रणतान् अनुजग्राह विजग्राह कुलद्विषः ।आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ १० ॥
प्रायेण विषये यस्य तच्छीलम् अनुवर्तिनः ।अर्जयन्तो ददृशिरे धनानीव गुणान् अपि ॥ ११ ॥
अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः ।दानान् यदित पात्रेभ्यः पापं नाकृत किं चन ॥ १२ ॥
धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजिवोद्यतां धुरम् ।न ह्य् अवान्छीच् एयुतः सत्यान् मुहूर्तम् अपि जीवितम् ॥ १३ ॥
विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ १४ ॥
अवेदीद् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् ।अरक्षीद् धैर्यवीर्याभ्याम् इन्द्रियाण्य् अपि च प्रजाः ॥ १५ ॥
अहार्षीद् दुःखम् आर्तानां द्विषतां चोर्जितं यशः ।अचैष्ते च नयैर् भूमिं भूयसा यशसैव च ॥ १६ ॥
अप्य् आसीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः ।नाहौष्ते च यशो लोभाद् अन्यायाधिगतैर् धनैः ॥ १७ ॥
सौहार्दऋढभक्तित्वान् मैत्रेषु विगुणेष्व् अपि ।नादिदासीददित्सीत् तु सौमुख्वात् स्वं स्वम् अर्थवत् ॥ १८ ॥
अनिवेद्याग्रम् अर्हद्भ्यो नालिक्षत् हिं चिद् अप्लुतः ।गाम् अधर्मेण नाधुक्षत् क्षीरतर्षेण गाम् इव ॥ १९ ॥
नासृक्षद् बलिम् अप्राप्तं नारुक्षन् मानम् ऐश्वरम् ।आगमैर् बुद्धिम् आहिक्षद् धर्माय न तु कीर्तये ॥ २० ॥
क्लेशार्हान् अपि कांश् चि तु नाक्लिष्ट क्लिष्टकर्मणः ।आर्यभावाच् च नाघुक्षद् द्विषतोऽपि सतो गुणान् ॥ २१ ॥
आकृषद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।परस्वं भुवि नामृक्षन् महाविषम् इवोरगम् ॥ २२ ॥
नाक्रुक्षद् विषये तस्य कश् चित् कैश् चित् क्व चित् क्षतः ।अदिक्षत् तस्य हस्तस्थम् आर्तेभ्यो ह्य् अभयं धनुः ॥ २३ ॥
कृतागसोऽपि प्रणतान् प्राग् एव प्रियकारिणः ।अदर्शत् स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ २४ ॥
बह्वीर् अध्यगमद् विद्या विषयेष्व् अकुतूहलः ।अदर्शत् कार्तयुगे धर्मे धर्मात् कृच्छ्रेऽपि नास्रसत् ॥ २५ ॥
अवर्धिष्ट गुञैः शश्वद् अवृधन् मित्रसंपदा ।अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि ॥ २६ ॥
शरैर् अशीशम् अच्छत्रून् गुणैर् बन्धून् अरीरमत् ।रन्ध्रैर् नाचूचुदद् भृत्यान् करैर् नापीपिडत् प्रजाः ॥ २७ ॥
रक्षणाच् चैव शौर्याच् च निखिलां गाम् अवीवपत् ।स्पष्टया दण्डनीत्या च रात्रिसत्त्रान् अवीवपत् ॥ २८ ॥
कुलं राजर्षिवृत्तेन यशोगन्धम् अवीवपत् ।दीप्त्या तम इवादित्यस् तेजसारीन् अवीवपत् ॥ २९ ॥
अपप्रथत् पितॄंश् चैव सत्पुत्रदऋशैर् गुणैः ।सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः ॥ ३० ॥
दानैर् अजस्रविपुलैः सोमं विप्रान् असूषवत् ।राजधर्मस्थिअत्वाच् च काले सस्यम् असूषवत् ॥ ३१ ॥
अधर्मिष्ठाम् अचकथन् न कथाम् अकथङ्कतः ।चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् ॥ ३२ ॥
राष्ट्रम् अन्यत्र च बलेर् न स किङ् चिद् ददीदपत् ।भृत्यैर् एव च सोद्योगं द्विषद्दर्पम् अदीदपत् ॥ ३३ ॥
स्वैर् एवादीदपच् चापि भूयो भूयो गुणैः कुलम् ।प्रजा नादीदपच् चैव सर्वधर्मव्यवस्थया ॥ ३४ ॥
अश्रान्तः समये यज्वा वज्ञभूमिम् अमीमपत् ।पालनाच् च च्विजान् ब्रह्म निर्दुविग्नान् अमीमपत् ॥ ३५ ॥
गुरुभिर् विधिवत्काले सौम्यः सोमम् अमीमपत् ।तपसा तेजसा चैव द्विषत्सैन्यम् अमीमपत् ॥ ३६ ॥
प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मम् अवीवसत् ।दर्शनाच् चैव धर्मस्य काले स्वर्गम् अवीवसत् ॥ ३७ ॥
व्यक्तम् अप्य् अर्थकृच्छ्रेषु नाधर्मिष्ठम् अतिष्ठिपत् ।प्रिय इत्य् एव चाशक्तं न संरागाद् अवीवृधत् ॥ ३८ ॥
तेजसा च त्विषा चैव रिपून् दृप्तान् अभीभसत् ।यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत् ॥ ३९ ॥
आनृशंस्यान् न यशसे तेनादायि सदार्थिने ।द्रव्यं महद् अपि त्यक्त्वा न चैवाकीर्ति किं चन ॥ ४० ॥
तेनारिर् आपि दुःखार्तो नात्याजि शरणागतः ।जित्वा दृप्तान् अपि रिपून् न तेनाकारि विस्मयः ॥ ४१ ॥
न तेनाभेदि मार्यादा कामाद् द्वेषाद् भयाद् अपि ।तेन सत्स्व् अपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ ४२ ॥
न तेनार्दर्शि विषमं कार्यङ् क्व चन किं चन ।विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ॥ ४३ ॥
तेनापायि यथाकल्पं सोमश् च यश एव च ।वेदश् चाम्नायि सततं वेदोक्तो धर्म एव च ॥ ४४ ॥
एवमादिभिर् अत्यक्तो बभूवासुलभैर् गुणैः ।अशक्यशक्यसामन्तः शाक्यराजः स शक्रवत् ॥ ४५ ॥
अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।विचेरुर् दिशि लोकस्य धर्मचर्या दिदृक्षवः ॥ ४६ ॥
धर्मात्मानश् चरन्तस् ते धर्मजिज्ञासया जगत् ।ददृशुस् तं विशेषेण धर्मात्मानं नराधिपम् ॥ ४७ ॥
देवेभ्यस् तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् ।उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ ४८ ॥
तस्य देवी नृदेवस्य माया नाम तदाभवत् ।वीतक्रोधतमोमाया मायेव दिवि देवता ॥ ४९ ॥
स्वप्नेऽथ समये गर्भम् आविशन्तं ददर्श सा ।षड्दन्तं वारणं श्वेतम् ऐरावतम् इवौजसा ॥ ५० ॥
तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः ।तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ॥ ५१ ॥
तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः ।साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ॥ ५२ ॥
सूर्यरश्मिभिर् अक्लिष्टं पुष्पवर्षं पपात खात् ।दिग्वारणकराधूताद् वनाच् चैत्ररथाद् इव ॥ ५३ ॥
दिवि दुन्दुभयो नेदुर् दीव्यतां मरुताम् इव ।दिदीपेऽभ्यधिअं सूर्यः शिवश् च पवनो ववौ ॥ ५४ ॥
तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः ।सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ ५५ ॥
समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव ॥ ५६ ॥
देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः ।नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ ५७ ॥
दीर्घबाहुर् महावक्षाः सिंहांसो वृसभेक्षनः ।वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ ५८ ॥
मधुमास इव प्राप्तश् चन्द्रो नअ इवोदितः ।अङ्गवान् इव चानङ्गः स बभौ कान्तया श्रिया ॥ ५९ ॥
स तौ संवर्धयामास नरेन्द्रः परया मुदा ।अर्थः सज्जनहस्तस्थो धर्मकामौ महान् इव ॥ ६० ॥
तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।आर्यस्यारम्भमहतो दर्मार्थाव् इव भूतये ॥ ६१ ॥
तयोः सत्पुत्रयोर् मध्ये शाक्यराजो रराज सः ।मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ॥ ६२ ॥
ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश् च ।कामेष्व् अजस्रङ् प्रममाद नन्दः सर्वार्थसिद्धस् तु न संररञ्ज ॥ ६३ ॥
स प्रेक्श्यैव हि जीर्णम् आतुरङ् च मृतङ् च विमृशन् जगदन्भिज्ञम् आर्तचित्तः ।हृदयगतपरघृणो न विषयरतिम् अगमज् जननमरणभयम् अभितो विजिघांसुः ॥ ६४ ॥
उद्वेगाद् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः ।निशि नृपतिनिलयनाद् वनगमन्कृत्मनाः सरस इव मथितनलिनात् कलहंसः ॥ ६५ ॥
सौन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः ।