Click on words to see what they mean.

पञ्चमः सर्गः

अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धि गृहीतवेषाः ।महापणेभ्यो व्यवहारिणश् च महामुनौ भक्तिवशात् प्रणेमुः ॥ १ ॥
के चित् प्रणम्यानुययुर् म्हूर्तङ् के चित् प्रणम्यार्थवशेन जग्मुः ।के चित् स्वकेष्व् आवस्थेषु तस्तुः कृत्वाञ्जलीन् विक्षणतत्पराक्षाः ॥ २ ॥
बुद्धस् ततस् तत्र नरेन्द्रमार्ग स्रोतो महद्भक्तिमतो जनस्य ।जगाम दुऊखेन विगाहमानो जलागमे स्रोत इवापगायाः ॥ ३ ॥
अथो महद्भिः पथि संपतद्भिः संपूज्यमानाय तथागताय ।कर्तुं प्रञामं न शशाक नन्दस् तेनाभिरेमे तु गुरोर् महिम्ना ॥ ४ ॥
स्वं चावसङ्गं पथि निर्मुमुक्षुर् भक्तिं जनस्यान्यमतेश् च रक्षन् ।नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततोऽन्यं सुगतः प्रपेदे ॥ ५ ॥
ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गम् अभिप्रतस्थे ।गत्वाग्रतश् चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नद्नः ॥ ६ ॥
शनैर् व्र्जन्न् एव स गौरवेण पटावृतांसो विनतार्धकायः ।अधोनिबद्धाञ्जलिर् ऊर्ध्वनेत्रः सगद्गदं वाक्यम् इदं बभाषे ॥ ७ ॥
प्रासादसंस्थो भवन्तम् अन्तःप्रविष्टम् अश्रौषम् अनुग्रहाय ।अतस् त्वरावान् अहम् अभ्युपेतो गृहस्य कक्ष्यामहतोऽभसूयन् ॥ ८ ॥
तत् साधु साधुप्रिय मत्प्रियार्थं तत्रास्तु बिक्षूत्तम भैक्षकाल्सः ।असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ॥ ९ ॥
इत्य् एवम् उक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन ।तादृङ्निमित्तं सुगतश् चकार नाहारकृत्यं स यथा विवेद ॥ १० ॥
ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार ।अनुग्रहार्थं सुगतस् तु तस्मै पात्रं ददौ पुष्करपत्त्रनेत्रः ॥ ११ ॥
ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् ।जग्राह चापग्रहणक्षंआभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ १२ ॥
पराङ्मुखस् त्व् अन्यमनस्कम् आराद् विज्ञाय नन्दः सुगतं गतास्थम् ।हस्तस्थपात्रोऽपि गृह यियासुः ससार मार्गान् मुनिम् ईक्षमाणः ॥ १३ ॥
भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुर् एव ।विमोहयाम् आस मुनिस् ततस् तं रथ्यामुखस्यावरणेन तस्य ॥ १४ ॥
निर्मोक्षबीजं हि ददर्श तस्य ज्ञनं मृदु क्लेशरजश् च तीव्रम् ।क्लेशानुकूलं विषयात्मकङ् च नन्दं यतस् तं मुनिर् आचकर्ष ॥ १५ ॥
संक्लेशपक्षो द्विविधश् च दृष्टस् तथा द्विकल्पो व्यवदानपक्षः ।आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥ १६ ॥
अयत्नतो हेतुबलाधिकस् तु निर्मुच्यते घट्टितमात्र एव ।यत्नेन तु प्रत्ययनेयबुद्धिर् विमोक्षम् आप्नोति पराश्रयेण ॥ १७ ॥
नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयताम् अवाप ।यस्माद् इमं तत्र चकार यत्नं तं स्नेहपङ्कान् मुनिर् उज्जिहीर्षम् ॥ १८ ॥
नन्दस् तु दुःखेन विचेष्टमानः शनैर् अगत्या गुरुम् अन्वगच्छत् ।भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्न् आद्रविशेषकं तत् ॥ १९ ॥
ततो मुनिस् तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् ।निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥ २० ॥
दीनं महाकारुणिकस् ततस् तं दृष्ट्वा मुहूर्तं करुणायमानः ।करेण चक्द्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदम् उवाच चैनम् ॥ २१ ॥
यावन् न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम् ।सर्वास्व् अवस्थास्व् इह वर्तमानः सर्वाभिसारेण निहन्ति मृत्युः ॥ २२ ॥
साधारणात् स्वप्ननिभादसाराल् लोलं मनः कामसुखान् नियच्छ ।हव्यैर् इवाग्नेः पवनेरितस्य लोकस्य कामैर् न हि तृप्तिर् अस्ति ॥ २३ ॥
श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस् तृप्तिर् रसेभ्यः ।प्रधानमध्यात्मसुखं सुखेभ्यो विद्यारतिर् दुःखतत्मा रतिभ्यः ॥ २४ ॥
हितस्य वक्ता प्रवरः सुऋद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः ।ज्ञानाय कृत्यं परमं क्रियाभ्यः किम् इन्द्रियाणाम् उपगम्य दास्यम् ॥ २५ ॥
तन् निश्चितं भीक्लमशुग्वियुक्तं परेष्व् अनायत्तम् अहार्यम् अन्यैः ।नित्यं शिवं शान्तिसुखं वृणीष्व किम् इन्द्रियार्थार्थम् अनर्थम् ऊढ्वा ॥ २६ ॥
जरासमा नास्त्य् अमृजा प्रजानां व्याधेः समो नास्ति जगत्य् अनर्थः ।मृत्योः समं नास्ति भयं पृथिव्याम् एतत् त्रयं खल्व् अवशेन सेव्यम् ॥ २७ ॥
स्नेहेन कश् चिन् न समोऽस्ति पाशः स्रोतो न तृणासमम् अस्ति हारि ।रागाग्निना नास्ति समस् तथाग्निस् तच् चेत् त्रयं नास्ति सुखं च तेऽस्ति ॥ २८ ॥
अवश्यभावि प्रियविप्रयोगस् तस्माच् च शोको नियतं विषेव्यः ।शोकेन चोन्मादम् उपेयिवांसो राजर्षयोऽन्येऽप्य् अवशा विचेलुः ॥ २९ ॥
प्रज्ञामयं वर्म बधान तस्मान् नो क्षान्तिनिघ्नस्य हि शोकबाणाः ।महच् च दग्धुं भवकक्षजालं संधुक्षयाल्पाग्निम् इवात्मतेजः ॥ ३० ॥
यथौषधैर् हस्तगतैः सविद्यो न दश्यते कश् चन पन्नगेन ।तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजङ्गमेन ॥ ३१ ॥
आस्थाय योगं परिगम्य तत्त्वं न त्रासम् आगच्छति मृत्युकाले ।आबद्धवर्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः ॥ ३२ ॥
इत्य् एवम् उक्तः स तथागतेन सर्वेषु भूतेष्व् अनुकम्पकेन ।धृष्टं गिरान्तर्हृदयेन सीदंस् तथेति नन्दः सुगतं बभाषे ॥ ३३ ॥
अथ प्रमादाच् च तम् उज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् ।प्रव्राजयानन्द शमाय नन्दम् इत्य् अब्रवीन् मैत्रमना महर्षिः ॥ ३४ ॥
नन्दं ततोऽन्तर्मनसा रुदन्तम् एहीति वैदेहमुनिर् जगाद ।शनैस् ततस् तं समुपेत्य नन्दो न प्रव्रजिष्याम्य् अहम् इत्य् उवाच ॥ ३५ ॥
श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस ।संश्रुत्य तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः ॥ ३६ ॥
मय्य् अग्रजे प्रव्रजितेऽजितात्मन् भ्रात्षृव् अनुप्रव्रजितेषु चास्मान् ।ज्ञातींश् तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः ॥ ३७ ॥
राजर्षयस् ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः ।निष्ठीव्य कामान् उपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ॥ ३८ ॥
भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म ।नैवास्ति मोक्तुं मैत्रालयं ते देशं मुमूर्षोर् इव सोपसर्गम् ॥ ३९ ॥
संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा ।आरोप्यमाणस्य तम् एव मार्गं भ्रष्टस्य सार्थाद् इव सार्थिकस्य ॥ ४० ॥
यः सर्वतो वेश्मनि दह्यमाने शयित मोहान् न ततो व्यपेयात् ।कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः ॥ ४१ ॥
प्रञीयमानश् च यथा वधाय मत्तो हसेच् च प्रलपेच् च वध्यः ।मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरीतचेताः ॥ ४२ ॥
यदा नरेन्द्राश् च कुटुम्बिनश् च विहाय बधूंश् च परिग्रहांश् च ।ययुश् च यास्यन्ति च यान्ति चैव प्रियेष्व् अनित्येष्व् कुतोऽनुरोधः ॥ ४३ ॥
किं चिन् न पश्यामि रतस्य यत्र तद् अन्यभावेन भवेन् न दुःखम् ।तस्मात् क्व चिन् न क्षमते प्रस्क्तिर् यदि क्षमस् तद्विगमान् न शोकः ॥ ४४ ॥
तत् सौम्य लोलं परिगम्य लोकं मायोपमं चित्रम् इवेन्द्रजालम् ।प्रियाभिधान्तं तय्ज मोहजालं छेत्तुं मतिस् ते यदि दुःखजालम् ॥ ४५ ॥
वरं हितोदर्कम् अनिष्टम् अन्नं न स्वादु यत् स्याद् अहितानुबद्धम् ।यस्माद् अहं त्वा विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि ॥ ४६ ॥
बालस्य धार्त्री विनिगृह्य लोष्टं यथोद्धरत्य् आस्यपुटप्रविष्टम् ।तथोज्जिहीर्षुः खलु रागशल्यं तत् त्वाम् अवोचं परुषं हिताय ॥ ४७ ॥
अनिष्टम् अप्य् औषधम् आतुराय ददाति वैद्यश् च यथा निगृह्य ।तद्वन् मयोक्तं प्रतिकूलम् एतत् तुभ्यं हितोदर्कम् अनुग्रहाय ॥ ४८ ॥
तद् यावद् एव क्षञसंनिपातो न मृत्युर् आगच्छति यावद् एव ।यावद् वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावद् एव ॥ ४९ ॥
इत्य् एवम् उक्तः स विनायकेन हितैषिना कारुणिकेन नन्दः ।कर्तास्मि सर्वं भगवन् वचस् ते तथा यथाज्ञापय्सीत्य् उवाच ॥ ५० ॥
आदाय वैदेहमुनिस् ततस् तं निनाय संश्लिष्य विचेष्टमानम् ।व्ययोजयच् चास्रुपरिप्लुताक्षं केशश्रियं छत्त्रनिभस्य मूर्ध्नः ॥ ५१ ॥
अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु ।वक्राग्रनालं नलिनं तडागे वर्षोदकलिन्नम् इवाबभासे ॥ ५२ ॥
नन्दस् ततस् तरुकषायविरक्तवासाश् चिन्तावशो नवगृहित इव द्विपेन्द्रः ।पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालात्पेन परिषिक्त इवाबभासे ॥ ५३ ॥
सौन्दरनन्दे महाकाव्ये नन्दप्रव्राजनो नाम पञ्चमः सर्गः ।