Click on words to see what they mean.

पञ्चदशः सर्गः

यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् ।ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥ १ ॥
नासाग्रे वा ललाटे वा भ्रुवोर् अन्तर एव वा ।कुर्वीथाश् चपलं चित्तम् आलम्बनपरायणम् ॥ २ ॥
सचेत् कामवितर्कस् त्वां धर्षयेन् मानसो ज्वरः ।क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुर् इवागतः ॥ ३ ॥
यद्य् अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि ।तमांसीव प्रकाशेन प्रतिपक्षेण ताञ् जहि ॥ ४ ॥
तिष्ठत्य् अनुशयस् तेषां छन्नोऽग्निर् इव भस्मना ।स ते भावनया सौम्य प्रशाम्योऽग्निर् इवाम्बुना ॥ ५ ॥
ते हि तस्मात् प्रवर्तन्ते भूयो बीजाद् इवाङ्कुराः ।तस्य नाशेन ते न स्युर् बीजनाशाद् इवाङ्कुराः ॥ ६ ॥
अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् ।तस्मात् तान् मूलतश् छिन्धि मित्रसंज्ञान् अरीन् इव ॥ ७ ॥
अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः ।बहुसाधारणाः कामा बर्ह्या ह्य् आशिविषा इव ॥ ८ ॥
ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये ।भ्रष्टाः शोकाय महते प्राप्ताश् च न वितृप्तये ॥ ९ ॥
तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् ।कामेभ्यश् च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ १० ॥
चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् ।परिकल्पसुखान् कामान् न तान् स्मर्तुम् इहार्हसि ॥ ११ ॥
व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः ।प्रसाद्यं तद् विपक्षेन मणिनेवाकुलं जलम् ॥ १२ ॥
प्रतिपक्षस् तयोर् ज्ञेयो मैत्री कारुण्यम् एव च ।विरोधो हि तयोर् नित्यं प्रकाशतमसोर् इव ॥ १३ ॥
निवृत्तं यस्य दुःशील्यं व्यापादश् च प्रवर्तते ।हन्ति पांसुभिर् आत्मानां स स्नात इव वारणः ॥ १४ ॥
दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।आर्यः को दुःखम् अपरं सघृणो धातुम् अर्हति ॥ १५ ॥
दुष्टेन चेह मनसा बाध्यते वा परो न वा ।सद्यस् तु दह्यते तावत् स्वं मनो दुष्टचेतसः ॥ १६ ॥
तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यम् एव च ।न व्यापादं विहिंसां वा विकल्पयितुम् अर्हसि ॥ १७ ॥
यद् यद् एव प्रसक्तं हि वितर्कयति मानवः ।अभ्यासात् तेन तेनास्य नतिर् भवति चेतसः ॥ १८ ॥
तस्माद् अस्कुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि ।यत् ते स्याद् इह चार्थाय परमार्थस्य चाप्तये ॥ १९ ॥
संवर्धन्ते ह्य् अकुशला वितर्काः संभृता हृर्दि ।अनर्थजनकास् तुल्यम् आत्मनश् च परस्य च ॥ २० ॥
श्रेयसो विघ्नकरणाद् भवन्त्य् आत्मविपत्तये ।पात्रीभावोपघातात् तु परभक्तिविपत्तये ॥ २१ ॥
मनःकर्मस्व् अविक्षेपम् अपि चाभ्यस्तुम् अर्हसि ।न त्व् एवाकुशलं सौम्य वितर्कयितुम् अर्हसि ॥ २२ ॥
या त्रिकामोपभोगाय चिन्ता मनसि वर्तते ।न च तं गुणम् आप्नोति बन्धनाय च कल्पते ॥ २३ ॥
सत्त्वानाम् उपघाताय परिक्लेषाय चात्मनः ।मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ २४ ॥
तद्वितर्कैर् अकुशलैर् नात्मानं हन्तुम् अर्हसि ।सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्न् इव ॥ २५ ॥
अनभिज्ञो यथा जातं दहेद् अगुरु काष्ठवत् ।अन्यायेन मनुष्यत्वम् उपहन्याद् इदं तथा ॥ २६ ॥
त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच् च संहरेत् ।त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेद् अशुभं तथा ॥ २७ ॥
हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् ।मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभम् ॥ २८ ॥
तद् बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुम् अर्हसि ।सूक्ष्मेण परिकीलेन किलं दार्वन्तराद् इव ॥ २९ ॥
वृध्ह्यवृद्ध्योर् अथ भवेच् चिन्ता ज्ञातिजनं प्रति ।स्वभावो जीवलोकस्य परीक्ष्यस् तन्निवृत्तये ॥ ३० ॥
संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा ।को जनः स्वजनः को वा मोहात् सक्तो जने जनः ॥ ३१ ॥
अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस् तव ।अप्राप्ते चाध्वनि जनः स्वजनस् ते भविष्य्ति ॥ ३२ ॥
विहगाना यथा सायं तत्र तत्र समागमः ।जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च ॥ ३३ ॥
परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः ।प्रातियान्ति पुनस् त्यक्त्वा तद्वज् ज्ञातिसमागमः ॥ ३४ ॥
लोके प्रकृतिभिन्नेऽस्मिन् न कश् चित् कस्य चित् प्रियः ।कार्यकारञसंबद्धं बालुकामुष्टिवज् जगत् ॥ ३५ ॥
बिभर्ति हि सुतं माता धरयिष्यति माम् इति ।मातरं भजते पुतृओ गर्भेणाधत्त माम् इति ॥ ३६ ॥
अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा ।तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ ३७ ॥
अहितो दृष्यते ज्ञातिर् अज्ञातिर् हितः ।स्नेहं कार्यान्तराल् लोकश् छिनत्ति च करोति च ॥ ३८ ॥
स्वयम् एव यथालिक्य रज्येच् चित्रकरः स्त्रियम् ।तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ॥ ३९ ॥
योऽभवद् बान्धवजनः परलोके प्रियस् तव ।स ते कम् अर्थं कुरुते त्वं वा तस्मै करोषि कम् ॥ ४० ॥
तस्माज् ज्ञात्वितर्केण मनो नावेष्टुम् अर्हसि ।व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ ४१ ॥
असौ क्षेमो जनपदः सुभिक्षोऽसाव् असौ शिवः ।इत्य् एवम् अथ जायेत वितर्कस् तव कश् चन ॥ ४२ ॥
प्रहेयः स त्वया सौम्य नाधिवास्यः कथं चन ।विदित्वा सर्वम् आदीप्तं तैस् तैर् दोषाग्निभिर् जगत् ॥ ४३ ॥
ऋतुचक्रनिवर्ताच् च क्षुत्पिपासाक्लमाद् अपि ।सर्वत्र नियतं दुःखं न क्व चिद् विद्यते शिवम् ॥ ४४ ॥
क्व चिच् छितं क्व चिद् धर्मः क्व चिद् रोगो भयं क्व चित् ।बाधतेऽभ्यधिकं लोके तस्माद् अशरणं जगत् ॥ ४५ ॥
जरा व्याधिश् च मृत्युश् च लोकस्यास्य महद्भयम् ।नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ॥ ४६ ॥
यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति ।नास्ति का चिद् गतिर् लोके गतो यत्र न बाधय्ते ॥ ४७ ॥
रमणीयोऽपि देशः सन् दुभिक्षः क्षेम एव च ।कुदेश इति विज्ञेयो यत्र क्लेशैर् विधयते ॥ ४८ ॥
लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः ।क्षेमः कश् चिन् न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ ४९ ॥
दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।छन्दरागम् अतः सौम्य लिकचित्रेषु मा कृथाः ॥ ५० ॥
यदा तस्मान् निवृत्तस् ते छन्दरागो भविष्यति ।जीवलोकं तदा सर्वम् आदीप्तम् इव मंस्यसे ॥ ५१ ॥
अथस् कश् चिद् वितर्कस् ते भवेद् अमरणाश्रयः ।यत्नेन स विहन्तव्यो व्याधिर् आत्मगतो यथा ॥ ५२ ॥
मुहूर्तम् अपि विश्रम्भः कार्यो न खलु जीविते ।निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ॥ ५३ ॥
बलस्थोऽहं युवा वेति न ते भवितुम् अर्हति ।मृत्युः सर्वास्व् अवस्थासु हन्ति नावेक्षते वयः ॥ ५४ ॥
क्षेत्रभूतम् अनर्थानां शरीरं परिकर्षतः ।स्वास्थ्याशा जिविताश वा न दृष्टार्थस्य जायते ॥ ५५ ॥
निवृतः को भवेत् कायं महाभूताश्रयं वहन् ।परस्परविरुद्धानाम् अहिनाम् इव भाजनम् ॥ ५६ ॥
प्रश्वसित्य् अयम् अन्वक्ष यद् उच्छ्वसिति मानवः ।अवगच्छ तद् आश्चर्यम् अविश्वास्यं हि जीवितम् ॥ ५७ ॥
इदम् आश्चर्यम् अपरं यत् सुप्तः प्रतिबुध्यते ।स्वपित्य् उत्थाय वा भूयो बह्वमित्रा हि देहिनः ॥ ५८ ॥
गर्भात् प्रभृति यो लोकं जिघांसुर् अनुगच्छति ।कस् तस्मिन् विश्वसेन् मृत्याव् उद्यतासाव् अराव् इव ॥ ५९ ॥
प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि ।न जयत्य् अन्तकं कश् चिन् नाजयन् नापि जेष्यति ॥ ६० ॥
साम्ना दानेन भेदेन दण्डेन नियमेन वा ।प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ ६१ ॥
तस्मान् नायुषि विश्वासं चञ्चले कर्तुम् अर्हसि ।नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ ६२ ॥
निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् ।कस्यामरवितर्को हि स्याद् अनुन्मत्तचेतसः ॥ ६३ ॥
तस्माद् एषां वितर्काणां प्रहाणार्थं समासतः ।आनापानस्मृतिं सौम्य विषयीकर्तुम् अर्हसि ॥ ६४ ॥
इत्य् अनेन प्रयोगेण काले सेवितुम् अर्हसि ।प्रतिपक्षान् वितर्काणां गदानाम् अगदान् इव ॥ ६५ ॥
सुवर्णहेतोर् अपि पांसुधावको विहाय पांसून् बृहतो यथादितः ।जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति ॥ ६६ ॥
विमोक्षहेतोर् अपि युक्तमानसो विहाय दोषा बृहतस् तथादितः ।जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य धर्मावयान् नियच्छति ॥ ६७ ॥
क्रएणाद्भिः शुद्धं कनकम् इह पांसुव्यवहितंयथाग्नौ कर्मारः पचति भृषम् आवर्तयति च ।तथा योगाचारो निपुञम् इह दोषव्यवहितंविशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥ ६८ ॥
यथा च स्वच्छन्दाद् उपनयति कर्माश्रयसुखंसुवर्णं कर्मारो बहुंविधम् अलङ्कारविधिषु ।मनःशुद्धो भिक्षुर् वशगतम् अभिज्ञास्व् अपि तथायथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ ६९ ॥
सौन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः ।