Click on words to see what they mean.

चतुर्दशः सर्गः

अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् ।भोजने भव मात्राज्ञो ध्यानायानामयाय च ॥ १ ॥
प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति ।कृतो ह्य् अत्यर्थम् आहारो विहन्ति च पराक्रमम् ॥ २ ॥
यथा चात्यर्थम् आहारः कृतोऽनर्थाय कल्पते ।उपयुक्तस् तथात्यल्पो न सामर्थ्याय कल्पते ॥ ३ ॥
आचयं द्युतिम् उत्साहं प्रयोगं बलम् एव च ।भोजनं कृतम् अत्यल्पं शरीरस्यापकर्षति ॥ ४ ॥
यथा भारेण नमते लघुनोन्नमते तुला ।समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ ५ ॥
तस्माद् अभ्यवहर्तव्यं स्वशक्तिम् अनुपश्यता ।नातिमात्रं न चात्यल्पं मेयं मानवशाद् अपि ॥ ६ ॥
अत्याक्रान्तो हि कायाग्निर् गुरुणान्नेन शाम्यति ।अवच्छन् न इवाल्पोऽग्निः सहसा महतेन्धसा ॥ ७ ॥
अत्यन्तम् अपि संहारो नाहारस्य प्रशस्यते ।अनाहारो हि निर्वाति निरिन्धन इवानलः ॥ ८ ॥
यस्मान् नास्ति विनाहारात् सर्वप्राणभृतां स्थितिः ।तस्माद् दुष्यति नाहारो विकल्पोऽत्र तु वार्यते ॥ ९ ॥
न ह्य् एवक्विषयेऽन्यत्र सज्यन्ते प्राणिनस् तथा ।अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥ १० ॥
चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।क्षुद्विघातार्थम् आहारस् तद्वत् सेव्यो मुमुक्षुना ॥ ११ ॥
भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा ।भोजनं प्राणयात्रार्थं तद्वद् विद्वान् निषेवते ॥ १२ ॥
समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ ।पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ ॥ १३ ॥
एवम् अभ्यवहर्तव्यं भोजनं प्रतिसंख्यया ।न भूषार्थं न वपुषे न मदाय न दृप्तये ॥ १४ ॥
धारणार्थं शरीरस्य भोजनं हि विधियते ।उपस्तम्भः पिपतिषोर् दुर्बलस्येव वेश्मनः ॥ १५ ॥
प्लवं यत्नाद् यथा कश् चिद् बध्नीयाद् धारयेद् अपि ।न तत्स्नेहेन यावत् तु महौघस्योत्तीर्षया ॥ १६ ॥
तथोपकरणैः कायं धारयन्ति परिक्षकाः ।न तत्स्नेहेन यावत् तु दुःखौघस्य तितीर्षया ॥ १७ ॥
शोचता पीड्यमानेन दीयते शत्रवे यथा ।न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये ॥ १८ ॥
योगाचारस् तथाहारं शरिराय पयच्छति ।केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ १९ ॥
मनोधारणया चैव परिणाम्यात्मवान् अहः ।विधूय निद्रां योगेन निशाम् अप्य् अतिनामयेः ॥ २० ॥
हृर्दि यत्संज्ञिनश् चैव निद्रा प्रादुर्भवेत् तव ।गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ २१ ॥
धातुर् आरम्भधृत्योश् च स्थामविक्रमयोर् अपि ।नित्यं मनसि कार्यस् ते बाध्यमानेन निद्रया ॥ २२ ॥
आम्नातव्याश् च विशदं ते धर्मा ये परिश्रुताः ।परेभ्यश् चोपदेष्टव्याः संचिन्त्याः स्वयम् एव च ॥ २३ ॥
प्रक्लेद्यमद्भिर् वदन्ं विलोक्याः सर्वतो दिशः ।चार्या दृष्टिश् च तारासु जिजागरिषुणा सदा ॥ २४ ॥
अन्तर्गतैर् अचपलैर् वशस्थायिभिर् इन्द्रियैः ।अविक्षिप्तेन मनसा चङ्क्रम्यवास्व वा निशि ॥ २५ ॥
भये प्रीतौ च शोके च निद्रया नाभिभूयते ।तस्मान् निद्राभियोगेषु सेवितव्यम् इदं त्रयम् ॥ २६ ॥
भयम् आगमनान् मृत्योः प्रीतिं धर्मपरिग्रहात् ।जन्मदुःखाद् अपर्यन्ताच् छोकम् आगन्तुम् अर्हसि ॥ २७ ॥
एवमादि क्रमः सौम्य कार्यो जागरणं प्रति ।वन्ध्यं हि शयनाद् आयुः कः प्राज्ञः कर्तुम् अर्हति ॥ २८ ॥
दोषव्यालान् अतिक्रम्य व्यालान् गृहगतान् इव ।क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर् महद्भयम् ॥ २९ ॥
प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ ३० ॥
तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुम् अर्हसि ।अप्रशान्तेषु दोषेषु सशस्त्रेष्व् इव शत्ग्रुषु ॥ ३१ ॥
पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ ३२ ॥
दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया ।प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ ३३ ॥
यामे तृतीये चोत्थाय चरन्न् आसीन एव वा ।भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः ॥ ३४ ॥
अथासनगतस्थानप्रेक्षितव्याहृतादिषु ।संप्रजानन् क्रियाः सर्वाः स्मृतिम् आधातुम् अर्हसि ॥ ३५ ॥
द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः ।धर्षयन्ति न तं दोषाः पुरं गुप्तम् इवारयः ॥ ३६ ॥
न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।चित्तं सर्वास्व् अवस्थासु बालं धात्रीव रक्षति ॥ ३७ ॥
शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा ।रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ ३८ ॥
अनाथं तन् मनो ज्ञेयं यत् स्मृतिर् नाभिरक्षति ।निर्णेता दृष्टिरहितो विषमेषु चरन्न् इव ॥ ३९ ॥
अनर्थेषु प्रसक्ताश् च स्वार्थेभ्यश् च पराङ्मुखाः ।यद् भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणम् ॥ ४० ॥
स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः ।विकीर्णा इव गा गोपः स्मृतिस् तान् अनुगच्छति ॥ ४१ ॥
प्रनष्टम् अमृतं तस्य यस्य क्विप्रसृता स्मृतिः ।हस्तस्थम् अमृतं तस्य यस्य कायगता स्मृतिः ॥ ४२ ॥
आर्यो न्यायः कुतस् तस्य स्मृतिर् यस्य न विद्यते ।यस्यार्यो नास्ति च न्यायः प्रनष्टस् तस्य सत्पथः ॥ ४३ ॥
प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् ।प्रनष्टम् अमृतङ् यस्य स दुःखान् न विमुच्यते ॥ ४४ ॥
तस्माच् चरन् चरोऽस्मीति स्थितोऽस्मिति च धिष्ठितः ।एवमादिषु कालेषु स्मृतिम् आधातुम् अर्हसि ॥ ४५ ॥
यगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व ।कायस्य कृत्वा हि विवेकम् आदौ सुखोऽधिगन्तुं मनसो विवेकः ॥ ४६ ॥
अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् ।स क्षण्यते ह्य् अपर्तिलब्धमार्गश् चरन्न् इवोर्यां बहुकण्टकायाम् ॥ ४७ ॥
अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौर् इव सस्यमध्यात् ॥ ४८ ॥
अनीर्यमाणस् तु यथानिलेन प्रशान्तिम् आगच्छति चित्रभानुः ।अल्पेन यत्नेन तथा विविक्तेष्व् अघट्टितं शान्तिम् उपैति चेतः ॥ ४९ ॥
क्व चिद् भुक्त्वा यत् तद् वसनम् अपि यत् तत् परिहितोवसन्न् आत्मारामः क्व चन विजने योऽभिरमते ।कृतार्थः सज् ञेयः शमसुखरसज्ञः कृतमतिःपरेषां संसर्गं परिहरति यः कण्टकम् इव ॥ ५० ॥
यदि द्वन्द्वारामे जगति विषयव्यग्रहृदयेविविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः ।ततः पीत्वा प्रज्ञारसम् अमृतवत् तृप्तहृदयोविविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ ५१ ॥
वसञ् शुण्यागारे यदि सततम् एकोऽभिरमतेयदि क्लेशोत्पादैः सह न रमते शत्रुभिर् इव ।चरन्न् आत्मारामो यदि च पिबति प्रीतिसलिलंततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्याद् अपि सुखम् ॥ ५२ ॥
सौन्दरनन्दे महाकाव्य आदिप्रस्थानो नाम चतुर्दशः सर्गः ।