Click on words to see what they mean.

प्रथमः सर्गः

ॐ नमो बुद्धाय ॥

गौतमः कपिलो नाम मुनि धर्मभृतां वरः ।बभूव तपसि श्रान्तः काक्षीवान् इव गौतमः ॥ १ ॥
अशिश्रियद् यः सततं दीप्तं काश्यपवत् तपः ।आशिश्राय च तद्वृद्धौ सिद्धिम् काश्यपवत् पराम् ॥ २ ॥
हविःषु यश् च स्वात्मार्थं गाम् अधुक्षद् वसिष्ठवत् ।तपःशिष्टेषु च शिष्येषु गाम् अधुक्षद् वसिष्ठवत् ॥ ३ ॥
माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत् ।तृतीय इव यश् चाभूत् कायाङ्गिरसयोर् धिया ॥ ४ ॥
तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।क्षेत्रं चायतनं चैव तपसाम् आश्रमोऽभवत् ॥ ५ ॥
चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ ६ ॥
मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः ।भूमिभागैर् असंकीर्णैः साङ्गराग इवाभवत् ॥ ७ ॥
शुचिभिस् तीर्थसंख्यातैः पावनैर् भावनैर् अपि ।बन्धुमान् इव यस् तस्थौ सरोभिः ससरओरुहैः ॥ ८ ॥
पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः ।शुशुभे ववृधे चैव नरः साधनवान् इव ॥ ९ ॥
नीवारफलसंतुष्टैः स्वस्थैः शान्तैर् अनुत्सुकैः ।अकीर्णोऽपि तपोभृधिभिः शून्यशून्य इवाभवत् ॥ १० ॥
अग्नीनां हूयमानानां शिखिना कूजताम् अपि ।तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः ॥ ११ ॥
विरेजुर् हरिणा यत्र सुप्ता मेध्यासु वेदिषु ।सलाजैर् माधवीपुष्पैर् उपहाराः कृता इव ॥ १२ ॥
अपि क्षुद्रमृगा यत्र सान्ताश् चेरुः समं मृगैः ।शरञ्येभ्यस् तपस्विभ्यो विनयङ् शिक्षिता इव ॥ १३ ॥
संदिग्धेऽप्य् अपुनर्भावे विदुध्हेष्व् आगमेष्व् अपि ।प्रत्यक्षिण इवाकुर्वंस् तपो यत्र तपोधनाः ॥ १४ ॥
यत्र स्म मीयते ब्रह्म कैश् चित् कैश् चिन् न मीयते ।काले निमीयते सोमो न चाकाले प्रमीयते ॥ १५ ॥
निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः ।संहृष्टा इव यत्नेन तापसास् ते पिरे तपः ॥
श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।तपोरागेण धर्मस्य विलोपम् इव चक्रिरे ॥ १७ ॥
अथ तेजविसदनं तपःक्षेत्रं तम् आश्रमम् ।केचिद् इक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ १८ ॥
सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः ।पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ १९ ॥
अर्हरूपा ह्य् अनर्हस्य महात्मानश् चलात्मनः ।प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः ॥ २० ॥
मातृशुल्काद् उपगतां ते श्रियं न विषेहिरे ।ररक्षुश् च पितुः कौत्सास् ते भवन्ति स्म गौतमाः ॥ २२ ॥
एकपित्रोर् यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।राम एवाभवद् गार्ग्यो वासुभद्रोऽपि गौतमः ॥ २३ ॥
शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच् च चक्रिरे ।तस्माद् इक्ष्वाकुवंश्यास् ते भुवि शाक्य इति स्मृताः ॥ २४ ॥
स तेषां गौतमश् चक्रे स्ववंशसदृशीः क्रियाः ।मुनिर् ऊर्ध्वं कुमारस्य सगरस्येव भार्गवः ॥ २५ ॥
कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः ।वाल्मीकिर् इव धीमांश् च धीमतोर् मैथिलेययोः ॥ २६ ॥
तद्वनं मुनिना तेन तैश् च क्षत्रियपुङ्गवैः ।शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे ॥ २७ ॥
अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया ।मुनिः स वियद् उत्पत्य तान् उवाच नृपात्मजान् ॥ २८ ॥
या पतेत् कलशाद् अस्माद् अक्षय्यसलिलान् महीम् ।धारा ताम् अनतिक्रम्य माम् अन्वेत यथाक्रमम् ॥ २९ ॥
ततः परमम् इत्य् उक्त्वा शिरोभिः प्रणिपत्य च ।रथान् आरुरुहुः सर्वे शीघ्रवाहान् अलङ्क्रृतान् ॥ ३० ॥
ततः स तैर् अनुगतः स्यन्दनस्थैर् नभोगतः ।तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ॥ ३१ ॥
अष्टापदम् इवालिख्य निमित्तैः सुर्भीकृतम् ।तान् उवाच मुनिः स्थित्वा भूमिपालसुतान् इदम् ॥ ३२ ॥
अस्मिन् धारापरिक्षिप्ते नेमिचिह्नितलक्षणे ।निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥ ३३ ॥
ततः कदाचित् ते वीरास् तस्मिन् प्रतिगते मुनौ ।बभ्रमुर् यौवनोद्दामा गजा इव निरङ्कुशाः ॥ ३४ ॥
बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः ।शराध्मातमहातूणा व्यायताबद्धवाससः ॥ ३५ ॥
जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।अनुचक्रुर् वनस्थस्य दौष्मन्तेर् देवक्रमणः ॥ ३६ ॥
तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशून् इव ।तापसास् तद्वनर्ह् हित्वा हिमवन्तर्ह् सिषेविरे ॥ ३७ ॥
ततस् तदाश्रमस्थानं शून्यर्ह् तैः शून्यचेतसः ।पश्यन्तो तदाश्रमस्थानर्ं शून्यं तैः निशश्वसुः ॥ ३८ ॥
अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः ।तत्र तज्ज्ञैर् उपाख्यातान् अवापुर् महतो निधीन् ॥ ३९ ॥
अलं धर्मार्थकामानां निखिलानाम् स्वाप्तये ।निधयो नैकविधयो भूरयस् ते गतारयः ॥ ४० ॥
ततस् तत्प्रतिलम्भाच् च परिणामाच् च कर्मणः ।तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन् न्यवेशयन् ॥ ४१ ॥
सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् ।शैलकल्पमहावप्रं गिविरजम् इवापरम् ॥ ४२ ॥
पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् ।हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेर् इव ॥ ४३ ॥
वेदवेदाङ्गविदुषस् तस्थुषः षट्सु कर्मसु ।शान्तये वृद्धये चैव यत्र विप्रान् अजीत्जपन् ॥ ४४ ॥
तद्भूमेर् अभियोक्तॄणां प्रयुक्तान् विनिवृत्तये ।यत्र स्वेन प्रभावेन भृत्यदण्डान् अजीत्जपन् ॥ ४५ ॥
चारित्रधन्संपन्नान् सलज्जान् दीर्घदर्शिनः ।अर्हतोऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ ४६ ॥
व्यस्तैस् तैस् तैर् गुञैर् युक्तान् मतिवाग्विक्रमादिभिः ।कर्मसु पतिरूपेषु सैचांस् तान् न्ययूयुजन् ॥ ४७ ॥
वसुमद्भिर् अविभ्रान्तैर् अलंविद्यैर् अविस्मितैः ।यद् बभासे नरैः कीर्णं मन्दरः किन्नरैर् इव ॥ ४८ ॥
यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया ।श्रीमन्त्य् उद्यानसंज्ञानि यशोधामान्य् अचीकरन् ॥ ४९ ॥
श्वाः पुष्करिणीश् चैव परमाग्र्यगुणाम्भसः ।नाज्ञाया चेतनोत्कर्षाद् दिक्षु सर्वास्व् अचीखनन् ॥ ५० ॥
मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च ।सभाः कूपवतीश् चैव समन्तात् प्रत्यतिष्ठिपन् ॥ ५१ ॥
हस्त्यश्वरथसकीर्णम् असंकीर्णम् अनाकुलम् ।अनिगूढार्थिविभवं निगूढज्ञानपौरुषम् ॥ ५२ ॥
संनिधानम् इवार्थानाम् आधानम् इव तेजसाम् ।निकेतम् इव विद्यानां संकेतम् इव संपदाम् ॥ ५३ ॥
वासवृक्षं गुणवताम् आश्रयं शरणैषिआम् ।आनर्तं कृतशास्त्राणाम् आलानं बाभुशालिनाम् ॥ ५४ ॥
समाजैर् उत्सवैर् दायैः क्रियाविधिभिर् एव च ।अलञ्चक्रुर् अलंवीर्यास् ते जगद्धाम तत्पुरम् ॥ ५५ ॥
यस्माद् अन्यायतस् ते च कं चिन् नाचीकरन् करम् ।तस्माद् अल्पेन कालेन तत् तदापूपुरन् पुरम् ॥ ५६ ॥
कपिलस्य च तस्यर्षेस् तस्मिन्न् आश्रमवास्तुनि ।यस्मात् ते तत्पुरं चक्रुस् तस्मात् कपिलवास्तु तत् ॥ ५७ ॥
ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ ५८ ॥
आपुः पुरं तत्पुरुहूतकल्पास् ते तेजसार्येण न विस्मयेन ।आपुर् यशोगन्धम् अतश् च शश्वत् सुता ययातेर् इव कीर्तिमन्तः ॥ ५९ ॥
तन्नाथवृत्तैर् अपि राजपुत्रैर् अराजकं नैव रराज राष्ट्रम् ।तारासहस्रैर् अपि दीप्यमानैर् अनुत्थिते चन्द्र इवान्तरीक्षम् ॥ ६० ॥
यो ज्यायान् अथ वयसा गुणैश् च तेषां भ्रातॄणां वृषभ इवौजसा वृषाणाम् ।ते तत्र प्रियगुरुवस् तम् अभ्यषिञ्चन्न् आदित्या दशशतलोचनं दिवीव ॥ ६१ ॥
आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियदुखाय धृतात्परः ।तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवम् इवानुष्र्तो मरुद्भिः ॥ ६२ ॥
सौन्दरनद महाकाव्ये कपिलवास्तुवर्णनो नाम प्रथमः सर्गः ।
« »