This text does not support clickable word meanings.

स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थान् उपचारवस्तु ।वैमानिकानां मरुताम् अपश्यद् आकृष्टलीलान् नरलोकपालान् ॥
रतेर् गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गम् इवेश्वरेण ।काकुत्स्थम् आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥
वैदर्भनिर्दिष्टम् असौ कुमारः कॢप्तेन सोपानपथेन मञ्चम् ।शिलाविभङ्गैर् मृगराजशावस् तुङ्गं नगोत्सङ्गम् इवारुरोह ॥
परार्ध्यवर्णास्तरणोपपन्नम् आसेदिवान् रत्नवद् (?) आसनं सः ।भूयिष्ठम् आसीद् उपमेयकान्तिर् मयूरपृष्ठाश्रयिणा गुहेन ॥
तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥
तेषां महार्हासनसंस्थितानाम् उदारनेपथ्यभृतां स मध्ये ।रराज धाम्ना रघुसूनुर् एव कल्पद्रुमाणाम् इव पारिजातः ॥
नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान् नृपतीन् निपेतुः ।मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥
अथ स्तुते बन्दिभिर् अन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।संचारिते च्ऽ; आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥
पुरोपकण्ठोपवनाश्रयाणां कलापिनाम् उद्धतनृत्यहेतौ ।प्रध्मातशङ्खे परितो दिगन्तांस् तूर्यस्वने मूर्छति मङ्गलार्थे ॥
मनुष्यवाह्यं चतुरश्रयानम् अध्यास्य कन्या परिवारशोभि ।विवेश मञ्चान्तरराजमार्गं पतिंवरा कॢप्तविवाहवेषा ॥
तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।निपेतुर् अन्तःकरणैर् नरेन्द्रा देहैः स्थिताः केवलम् आसनेषु ॥
तां प्रत्य् अभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः ॥
कश्चित् कराभ्याम् उपगूढनालम् आलोलपत्त्राभिहतद्विरेफम् ।रजोभिर् अन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार ॥
विस्रस्तम् अंसाद् अपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।प्रालम्बम् उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः ॥
आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किंचित्समावर्जितनेत्रशोभः ।तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥
निवेश्य वामं भुजम् आसनार्धे ततसंनिवेशाद् अधिकोन्नतांसः ।कश्चिद् विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो ऽभूत् ॥
विलासिनीविभ्रमदन्तपत्त्रम् आपाण्डु रं केतकबर्हम् अन्यः ।प्रियाइतम्बोचितसंनिवेशैर् विपाटयाम् आस युवा नखाग्रैः ॥
कुशेशयाताम्रतलेन कश्चित् करेण रेखाध्वजलाञ्छनेन ।रत्नाङ्गुलीयप्रभयानुविद्धान् उदीरयाम् आस सलीलम् अक्षान् ॥
कश्चिद् यथाभागम् अवस्थिते ऽपि स्वसंनिवेशाद् व्यतिलङ्घिनीव ।वज्रांशुगर्भाङ्गुलिरन्ध्रम् एकं व्यापारयाम् आस करं किरीटे ॥
ततो नृपाणां श्रुतवृत्तवंशा पुंवत् प्रगल्भा प्रतिहाररक्षी ।प्राक् संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीम् अवदत् सुनन्दा ॥
असौ शरण्यः शरणोन्मुखानाम् अगाधसत्त्वो मगधप्रतिष्ठः ।राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥
कामं ण्र्पाः सन्तु सहरशो ऽन्ये राजन्वतीम् आहुर् अनेन भूमिम् ।नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
क्रियाप्रबन्धाद् अयम् अध्वराणाम् अजस्रम् आहूतसहस्रनेत्रः ।शच्याश् चिरं पाण्दुकपोललम्बान् मन्दारशून्यान् अलकांश् चकार ॥
अनेन चेद् इच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ॥
एवं तयोक्ते तम् अवेक्ष्य किंचिद् (?) विस्रंसिदूर्वाङ्कमधूकमाला ।ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनम् अभाषमाणा ॥
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥
जगाद चैनाम् अयम् अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।विनीतनागः किल सूत्रकारैर् ऐन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥
अनेन पर्यासयतास्रबिन्दून् मुक्ताफल्स्थूलतमान् स्तनेषु ।प्रत्यर्पिताः शत्रुविलासिनीनाम् उन्मुच्य सूत्रेण विनैव हाराः ॥
निसर्गभिन्नास्पदम् एकसंस्थम् अस्मिन् द्वयं श्रीश् च सरस्वती च ।कान्त्या गिरा सूनृतया च योग्या त्वम् एव कल्याणि तयोस् तृतीया ॥
अथाङ्गराजाद् अवतार्य चक्षुर् याह् जन्याम् अवदत् कुमारी ।नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर् हि लोकः ॥
ततः परं दुष्प्रसहं द्विषद्भिर् नृपं नियुक्ता प्रतिहारभूमौ ।निदर्शयाम् आस विशेषदृश्यम् इन्दुं नवोत्थानम् इवेन्दुमत्यै ॥
अवन्तिनाथो ऽयम् उदग्रबाहुर् विशालवक्षास् तनुवृत्तमध्यः ।आरोप्य चक्रभ्रह्मम् उष्णतेजास् त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥
अस्य प्रयाणेषु समग्रशक्तेर् अग्रेसरैर् वाजिभिर् उत्थितानि ।कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥
असौ महाकालनिकेतनस्य वसन्न् अदूरे किल चन्द्रमौलेः ।तमिस्रपक्षे ऽपि सह प्रियाभिर् ज्योत्स्नावतो निर्विशति प्रदोषान् ॥
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस् ते ।सिप्रातरङ्गानिलकम्पितासु विहर्तुम् उद्यानपरंपरासु ॥
तस्मिन्न् अभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥
ताम् अग्रतस् तामरसान्तराभाम् अनूपराजस्य गुणैर् अनूनाम् ।विधाय सृष्टिं ललिताम् विधातुर् जगाद भूयः सुदतीं सुनन्दा ॥
संग्रामनिर्विष्टसहस्रबाहुर् अष्टदासद्वीपनिखातयूपः ।अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥
अकार्यचिन्तासमकालम् एव प्रादुर्भवंश् चापधरः पुरस्तात् ।अन्तःशरीरेष्व् अपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥
ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण ।कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितम् आ प्रसादात् ॥
तस्यान्वये भूपतिर् एष जातः प्रतीप इत्य् आगमवृद्धसेवी ।येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्य् अयशः प्रमृश्टम् ॥
आयोधने कृष्णगतिं सहायम् अवाप्य यः क्षत्रियकालरात्रिम् ।धारां शितां रामपरश्वधस्य संभावयत्य् उत्पलपत्त्रसाराम् ॥
अस्याङ्कलक्ष्मीर् भव दीर्घबाहोर् माहिष्मतीवप्रनितम्बकाञ्चीम् ।प्रासादजालैर् जल्वेणिरम्यां रेवां यदि प्रेक्षितुम् अस्ति कामः ॥
तस्याः प्रकामं प्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव ।शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥
सा शूरसेन्दाधिपतिं सुषेणम् उद्दिश्य लोकान्तरगीतकीर्तिम् ।आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥
नीपान्वयः पार्थिव एष वज्वा गुणैर् यम् आश्रित्य परस्परेण ।सिद्धाश्रमं शान्तम् इवैत्य सत्त्वैर् नैसर्गिको ऽप्य् उत्ससृजे विरोधः ॥
यस्य्ऽ; आत्मगेहे नयनाभिरामा कान्तिर् हिमांशोर् इव संनिविष्ट ।हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजो ऽविशह्यं रिपुमन्दिरेषु ॥
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद् वारिविहारकाले ।कलिन्दकन्या मथुरां गता ऽपि गङ्गोर्मिसंसक्त जलेव भाति ॥
त्रस्तेन ताक्र्ष्यात् किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नम् ॥
संभाव्य भर्तारम् अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।वृन्दावने चैत्ररथाद् अनूने निर्विश्यतां सुन्दरि युवनश्रीः ॥
अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि ।कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥
नृपं तम् आवर्तमनोज्ञनाभिः सा व्यत्यगाद् अन्यवधूर् भवित्री ।महीधरं मार्गवशाद् उपेतं स्रोतोवहा सागरगामिनीव ॥
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।आसेदुषीं सादितशत्रुपक्षं बालाम् अबालेन्दुमुखीं बभाषे ॥
असौ महेन्द्राद्रिसमानसारः पतिर् महेन्द्रस्य महोदधेश् च ।यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश् चापभृतां पुरोगः ।रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानाम् इव पद्धती द्वे ॥
रणे ऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्याम् ।विशिष्टरेखौ रिपुविक्रमाग्नेर् निर्वाणमार्गाव् इव यो बिभर्ति ॥
यम् आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।प्रासादवातायनदृष्यवीचिः प्रबोधयत्य् अर्णव एव सुप्तम् ॥
अनेन सार्धं विहराम्बुराशेस् तीरेषु तालीवनमर्मरेषु ।द्वीपानतरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥
प्रलोभिताप्य् आकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः ।तस्माद् अपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥
अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः ।आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥
अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपम् ।इतश् चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥
पाण्ड्यो ऽयम् अंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन ।आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥
विन्ध्यस्य संस्तम्भयिता महाद्रेर् निःशेषपीतोज्झितसिन्धुराजः ।प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्य् अगस्त्यः ॥
अस्त्रं हराद् आप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः ।पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे ॥
अनेन पाणौ विधिवद् (?) गृहीते महाकुलीनेन महीव गुर्वी ।रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥
ताम्बूलवल्लीपरिणद्धपूगास्व् एलालतालिङ्गितचन्दनासु ।तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन् मलयस्थलीषु ॥
इन्दीवरश्यामतनौर् नृपो ऽसौ त्वं रोचनागौरशरीरयष्टिः ।अन्योन्यशोभापरिवृद्धये वां योगस् तडित्तोयदयोर् इवास्तु ॥
स्वसुर् विदर्भाधिपतेस् तदीयो लेभे ऽन्तरं चेतसि नोपदेशः ।दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुर् इवारविन्दे ॥
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥
तस्यां रघोः सूनुर् उपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् ।वामेतरः संशयम् अस्य बाहुः केयूरबन्धोच्छवसितैर् नुनोद ॥
तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी ।न हि प्रफुल्लं सहकारम् एत्य वृक्सान्तरं काङ्क्षति षट्पदाली ॥
तस्मिन् समावेशितचित्तवृत्तिम् इन्दुप्रभाम् इन्दुमतीम् अवेक्ष्य ।प्रचक्रमे वक्तुम् अनुक्रमज्ञा सविस्तरं वाक्यम् इदं सुनन्दा ॥
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्य् आहितलक्षणो ऽभूत् ।काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्य् उत्तरकोसलेन्द्राः ॥
महेन्द्रम् आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः ।चकार बाणैर् असुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥
ऐरावतास्फालनविश्लथं यः संघट्टयन्न् अङ्गदम् अङ्गदेन ।उपेयुशः स्वाम् अपि मूर्तिम् अग्र्याम् अर्धासनं गोत्रभिदो ऽधितष्ठौ ॥
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर् दिलीपः ।अतिष्ठद् एकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥
यस्मिन् महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।वातो ऽपि नासरंसयद् अंशुकानि को लम्बयेद् आहरणाय हस्तम् ॥
पुत्रो रघुस् तस्य पदं प्रशास्ति महाक्रतोर् विश्वजितः प्रयोक्ता ।चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषाम् अकरोद् विभूतिम् ॥
आरूढम् अद्रीन् उदधीन् वितीर्णं भुजंगमानां वसतिं प्रविष्टम् ।ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुम् इयत्तयालम् ॥
असौ कुमारस् तम् अजो ऽनुजातस् त्रिविष्टपस्येव पतिं जयन्तः ।गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ॥
कुलेन कान्त्या वयसा नवेन गुणैश् च तैस् तैर् विनयप्रधानैः ।त्वम् आत्मनस् तुल्यम् अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥
ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या ।दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव ॥
सा यूनि तस्मिन्न् अभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामद् अरालकेश्याः ॥
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे ।आर्ये व्रजामो ऽन्यत इत्य् अथैनां वधूर् असूयाकुटिलं ददर्श ॥
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।आसञ्जयाम् आस यथाप्रदेशं कण्ठे गुणं मूर्तम् इवानुरागम् ॥
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥
शशिनम् उपगतेयं कौमुदी मेघमुक्तं जलनिधिम् अनुरूपं ।इति समगुणयोगप्रीतयस् तत्र पौराः श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ॥
प्रमुदितवरपक्षम् एकतस् तत् (?) क्षितिपतिमण्डलम् अन्यतो वितानम् ।उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रम् आसीत् ॥
« »