This text does not support clickable word meanings.

वागर्थाव् इव संपृक्तौ वागर्थप्रतिपत्तये ।जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।तितीर्षुर् दुस्तरम् मोहाद् उडुपेनास्मि सागरम् ॥
मन्दः कवियशः प्रार्थी गमिष्याम्य् उपहास्यताम् ।प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः ॥
अथ वा कृतवाग्द्वारे वंशे ऽस्मिन् पूर्वसूरिभिः ।मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
सो ऽहम् आजनमशुद्धानाम् आफलोदयकर्मणाम् ।आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।यथापराधदण्डानां यथाकालप्रभोधिनाम् ॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।यशसे विजिगीषुणां प्रजायै गृहमेन्धिनाम् ॥
शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।वार्ध्हके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥
रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् ।तद्गुणैः कर्णम् आगत्य चापलाय प्रचोदितः ॥
तं सन्तः श्रोतुम् अर्हन्ति सदसद्व्यक्तिहेतवः ।हेम्नः संलक्ष्यते ह्य् अग्नौ विशुद्धिः श्यामिकापि वा ॥
वैवसतो मनुर् नाम माननीयो मनीषिणाम् ।आसीन् महीक्षिताम् आद्यः प्रणवश् छन्दसाम् इव ॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।दिलीप इति राजेन्दुर् इन्दुः क्षीरनिधाव् इव ॥
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर् महाभुजः ।आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥
सर्वातिरितसारेण सर्वतेजोऽभिभाविना ।स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुर् इवात्मना ॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।आगमैः सदृशारम्भ[ः] आरम्भसदृशोदयः ॥
भीमकान्तैर् नृपगुणैः स भभूवोपजीविनाम् ।अधृष्यश् चाभि गम्यश् च याधोरत्नैर् इवार्णवः ॥
रेखामात्रम् अपि क्षुण्णाद् आ मनोर् वर्त्मनः परम् ।न व्यतीयुः प्रजास् तस्य नियन्तुर् नेमिवृत्तयः ॥
प्रजानाम् एव भूत्य् अर्थं स ताब्य्हो बलिम् अग्रहीत् ।सहस्रगुणम् उत्स्रष्टुम् आदत्ते हि रसं रविः ॥
सेना परिच्छदस् तस्य द्वयम् एवार्थसाधनम् ।शास्त्रेष्व् अकुण्ठिता बुद्धिर् मौर्वी धनुषि चातता ॥
तस्य संवृतमन्त्रस्य गूधाकारेङ्गितस्य च ।फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
जुगोपात्मानम् अत्रस्तो भेजे धर्मम् अनातुरः ।अगृध्नुर् आददे सो ऽर्थम् असक्तः सुखम् अन्वभूत् ॥
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव ॥
अनाकृष्टस्य विषयैर् विद्यानां पारदृश्वनः ।तस्य धर्मरतेर् आसीद् वृद्धत्वं जरसा विना ॥
प्रजानां विनयाधानाद् रक्षणाद् भरणाद् अपि ।स पिता पितरस् तासां केवलं जन्महेतवः ॥
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।अप्य् अर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
दुधोह गां स यज्ञाय सस्याय मघवा दिवम् ।संपद्विनिमयेनोभौ दधतुर् भुवनद्वयम् ॥
न किलानुययुस् तस्य राजानो रक्षितुर् यशः ।व्यावृत्त यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥
द्वेष्यो ऽपि संमतः शिष्टस् तस्यार्तस्य यथौषधम् ।त्वाज्यो दुष्टः प्रियो ऽप्य् आसीद् अङ्गुलीवोरगक्षता ॥
तं वेधा विदधे नूनं महाभूतसमाधिना ।तथा हि सर्वे तस्यासन् परार्थैकफला गुणाः ॥
स वेलावप्रवलयां परिखीकृतसागराम् ।अनन्याशासनाम् उर्वीं शशासैकपुरीम् इव ॥
तस्य दाक्षिण्यरुढेन नाम्ना मगधवंशजा ।पत्नी सुदक्षिणेत्य् आसीद् अध्वरस्येव दक्षिणा ॥
कलत्रवन्तम् आत्मानम् अवरोधे महत्य् अपि ।तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥
तस्याम् आत्मानुरूपायाम् आत्मजन्मसमुत्सुकः ।विलम्बितफलैः कालं स निनाय मनोरथैः ॥
संतानार्थाय विधये स्वभुजाद् अवतारिता ।तेन धूर् जगतो गुर्वी सचिवेषु निचिक्षिपे ॥
गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् ।इच्छता संततिं न्यस्ता तेन मन्त्रिषु कोसला ॥
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।तौ दंपती वसिष्ठस्य गुरोर् जग्मतुर् आश्रमम् ॥
स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनम् आस्थितौ ।प्रावृषेण्यं पयोवाहं विद्युदैरावताव् इव ॥
मा भूद् आश्रमपीडेति परिमेयपुरःसरौ ।अनुभावविशेषात् तु सेनापरिवृताव् इव ॥
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।पुष्परेणूत्किरैर् वातैर् आधूतवनराजिभिः ॥
मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥
परपराक्षिसादृश्यम् अदूरोज्झितवर्त्मसु ।मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥
श्रेणीबन्धाद् वितन्वद्भिर् अस्तम्भां तोरणस्रजम् ।सारसैः कलनिर्ह्राधैः क्वचिद् उन्नमिताननौ ॥
पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः ।रजोभिस् तुरगोत्कीर्णैर् अस्पृष्टालवेष्टनौ ॥
सरसीष्व् अरविन्दानां वीचिविक्षोभशीतलम् ।आमोदम् उपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥
ग्रामेष्व् आत्मविषृटेषु यूपचिह्नेषु यज्वनाम् ।अमोघाः प्रतिगृह्णन्ताव् अर्घ्यानुपदम् आशिषः ॥
हैयंगवीनम् आदाय घोषवृद्धान् उपस्थितान् ।नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥
काप्य् अभिख्या तयोर् आसीद् व्रजतोः शुद्धवेषयोः ।हिमनिर्मुक्तयोर् योगे चित्राचन्द्रम्सोर् इव ॥
तत् तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः ।सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥
स दुष्प्रापयशाः प्रापद् आश्रमं श्रान्तवाहनः ।सायं संयमिनस् तस्य महर्षेर् महिषीसखः ॥
वनान्तराद् उपावृत्तैः समित्कुशफलहरैः ।पूर्यमाणम् अदृश्याग्निप्रत्युद्यातैस् तपस्विभिः ॥
आकीर्णम् ऋषिपत्नीनाम् उटजद्वाररोधिभिः ।अपत्यैर् इव नीवारभागधेयोचितैर् मृगैः ॥
सेकान्ते मुनिकन्याभिस् तत्क्षणोज्झितवृक्षकम् ।विश्वासाय विहंगानाम् आलवालाम्बुपायिनाम् ॥
आतपातयसंक्शिप्तनीवारासु निषादिभिः ।मृगैर् वर्तितरोमन्थम् उटजाङ्गनभूमिषु ॥
अभ्युत्थिताग्निपिशुनैर् अतिथीन् आश्रमोन्मुखान् ।पुनानं पवनोद्धूतैर् धूमैर् आहुतिगन्धिभिः ॥
अथ यन्तारम् आदिष्य धुर्यान् विश्रमयेति सः ।ताम् अवारोपयत् पत्नीं रथाद् अवततार च ॥
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।अर्हणाम् अर्हते चक्रुर् मुनयो नयचक्षुषे ॥
विधेः सायन्तनस्यान्ते स ददर्श तपोन्धिम् ।अन्वासितम् अरुन्धत्या स्वाहयेव हविर्भुजम् ॥
तयोर् जगृहतुः पादान् राजा राज्ञी च मागधी ।तौ गुरुर् गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥
तम् आतिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥
अथ्ऽ; आथर्वनिधेस् तस्य विजितारिपुरः पुरः ।अर्थ्याम् अर्थपतिर् वाचम् आददे वदतां वरः ॥
उपपन्नं ननु शिवं सप्तस्व् अङ्गेषु यस्य मे ।दैवीनां मानुषीणां च प्रतिहर्ता त्वम् आपदाम् ॥
तव मन्त्रकृतो मन्त्रैर् दूरात् प्रासमितारिभिः ।प्रत्यादिश्यन्त इव मे दृष्तलक्षभिदः शराः ॥
हविर् आवर्जितं होतस् त्वया विधिवद् अग्निषु ।वृष्टिर् भवति सस्यानाम् अवग्रहविशोषिणाम् ॥
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।यन् मदीयाः प्रजास् तस्य हेतुस् त्वद्ब्रह्मवर्चसम् ॥
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।सानुबन्धाः कथं न स्युः संपदो मे निरापदः ॥
किं तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजम् ।न माम् अवति सद्वीपा रत्नसूर् अपि मेदिनी ॥
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥
मत्परं दुर्लभम् मत्वा नूनम् आवर्जितं मया ।पयः पूर्वैः स्वनिःश्वासैः कवोष्णम् उपभुज्यते ॥
सो ऽहम् इज्याविशुद्धात्मा प्रजालोपनिमीलितः ।प्रकाशश् चाप्रकाशस् च लोकालोक इवाचलः ॥
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥
तया हीनं विधातर् मां कथं पश्यन् न दूयसे ।सिक्तं स्वयम् इव स्नेहाद् वन्ध्यम् आश्रमवृक्षकम् ॥
असह्यपीडं भगवन्न् ऋणम् अन्त्यम् अवेहि मे ।अरुंतुदम् इवालानम् अनिर्वाणस्य दन्तिनः ॥
तस्मान् मुच्ये यथा तात संविधातुं तथार्हसि ।इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः ॥
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।क्षणमात्रम् ऋषिस् तस्थौ सुप्तमीन इव ह्रदः ॥
सो ऽपश्यत् प्रणिधानेन संततेः स्तम्भकारणम् ।भावितात्मा भुवो भर्तुर् अथैनं प्रत्यबोधयत् ॥
पुरा शक्रम् उपस्थाय तवोर्वीं प्रति यास्यतः ।आसीत् कल्पतरुच्छायाम् आश्रिता सुरभिः पथि ॥
धर्मलोपभयाद् राज्ञीम् ऋतुस्नाताम् इमां स्मरन् ।प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः ॥
अवजानासि मां यस्माद् अतस् ते न भविष्यति ।मत्प्रसूतिम् अनाराध्य प्रजेति त्वां शशाप सा ॥
स शापो न त्वया राजन् न च सारथिना श्रुतः ।नदत्य् आकाशङ्गायाः स्रोतस्य् उद्दामदिग्गजे ॥
ईप्सितं तदवज्ञानाद् विद्धि सार्गलम् आत्मनः ।प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥
हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः ।भुजंगपिहितद्वारं पातालम् अधितिष्ठति ॥
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।आराधय सप्त्नीकः प्रीता कामदुघा हि सा ॥
इति वादिन एवास्य होतुर् आहुतिसाधनम् ।अनिन्द्या नन्दिनी नाम धेनुर् आववृते वनात् ॥
ललाटोदयम् आभुग्नं पल्लवस्निग्धपाटला ।बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥
भुवं कोष्णेन कुण्शोध्नी मेध्येनावभृथाद् अपि ।पस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥
रजःकणैः खुरोद्धूतैः स्पृशद्भिर् गात्रम् अन्तिकात् ।तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः ॥
तां पुण्यदर्शनां दृष्त्वा निमित्तज्ञस् तपोनिधिः ।याज्यम् आशंसितावन्ध्य प्रार्थनं पुनर् अब्रवीत् ॥
अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः ।उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥
वन्यवृत्तिर् इमां शश्वद् (?) आत्मानुगमनेन गाम् ।विद्याम् अभ्यसनेनेव प्रसादयितुम् अर्हसि ॥
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिम् आचरेः ।निषण्णायां निषीदास्यां पीताम्भसि पिबेर् अपः ॥
वधूर् भक्तिमती चैनाम् अर्चिताम् आ तपोवनात् ।प्रयता प्रातर् अन्वेतु पितेव धुरि पुत्रिणाम् ॥
इत्य् आ प्रसादाद् अस्यास् त्वं परिचर्यापरो भव ।अविघ्नम् अस्तु ते स्थेयाः सायं प्रतुद्व्रजेद् अपि ॥
तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः ।आदेशं देशकालज्ञः शिष्यः शासितुर् आनतः ॥
अथ प्रदोषे दोषज्ञः संवेशाय विशंपतिम् ।सूनुः सूनृतवाक् स्रष्टुर् विससर्जोदित स्रियम् ॥
सत्याम् अपि तपःसिद्धौ नियमापेक्षया मुनिः ।कल्पवित् कल्पयाम् आस वन्याम् एवास्य संविधाम् ॥
निर्दिष्टां कुलपतिना स पर्णशालाम् अध्यास्य प्रयतपरिग्रहद्वितीयः ।तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥
« »