This text does not support clickable word meanings.

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥
न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिम् ।राज्ञाम् उद्धृतनाराचे हृदि शल्यम् इवार्पितम् ॥
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।पूर्वं प्रदूमितो राज्ञां हृदये ऽग्निर् इवोत्थितः ॥
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः ॥
समम् एव समाक्रान्तं तस्योन्नयनपङ्क्तयः ।तेन सिंहासनं पित्र्यम् अखिलं चारिमण्डलं ॥
छायामण्डललक्ष्येन तम् अदृश्या किल स्वयम् ।पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥
परिकल्पितसांनिध्या काले काले च बन्दिषु ।स्तुत्यं स्तुतिभिर् अर्थ्याभिर् उपतस्थे सरस्वती ॥
मनुप्रभृतिभिर् मान्यैर् भुक्ता यद्य् अपि राजभिः ।तथाप्य् अनन्यपूर्वेव तस्मिन्न् आसीद् वसुंधरा ॥
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।आददे नातिशीतोष्णो नभस्वान् इव दक्षिणः ॥
मन्दोत्कण्टः कृतास् तेन गुणाधिकतया गुरौ ।फलेन सहकारस्य फुष्पोद्गम इव प्रजाः ॥
नयविद्भिर् नवे राज्ञि सद् असच् चोपदर्शितम् ।पूर्व एवाभवत् पक्षस् तस्मिन् नाभवद् उत्तरः ॥
पञ्चानाम् अपि भूतानाम् उत्कर्षं पुपुषुर् गुणाः ।नवे तस्मिन् महीपाले सर्वं नवम् इवाभवत् ॥
यथा प्रह्लादनाच् चन्द्रः प्रतापात् तपनो यथा ।तथैव सो ऽभूद् अन्वर्थो राजा प्रकृतिरञ्जनात् ॥
कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने ।चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥
लब्धप्रशमनस्वस्थम् अथैनं समुपस्थिता ।पार्थिवश्रीर् द्वितीयेव शरत् पङ्कजलक्षणा ॥
निर्वृष्टलघुभिर् मेघैर् मुक्तवर्त्मा सुदुःसहः ।स्वं धनुः शङ्कितेनेव युगपद् व्यानशे दिशः ॥
अधिज्यम् आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः ।स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥
वार्षिकं संजहारेन्द्रो धनुर् जैत्रं रघुर् दधौ ।प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥
पुण्डरीकातपत्रस् तं विकसत्काशचामरः ।ऋतुर् विडम्बयाम् आस आसीत् समरसा द्वयोः ॥
प्रसादरीकातपत्रस् तं चन्द्रे च विशदप्रभे ।तदा चक्षुष्मतां प्रीतिर् आसीत् समरसा द्वयोः ॥
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।विभूतयय्स् तदीयानां पर्यस्ता यशसाम् इव ॥
इक्षुच्छायनिषादिन्यस् तस्य गोप्तुर् गुणोदयम् ।आकुमारकथोद्घातं शालिगोप्यो जगुर् यशः ॥
प्रससादोदयाद् अम्भः कुम्भयोनेर् महौजसः ।रघोर् अभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।लीलाखेलम् अनुप्रापुर् मोहक्षास् तस्य विक्रमम् ॥
प्रसवैः सप्तपर्णानां मदगन्धिभिर् आहताः ।असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥
सरितः कुर्वती गाधाः पथश् चाश्यानकर्दमान् ।यात्रायै चोदयाम् आस तं शक्तेः प्रथमं शरत् ॥
सम्यक् तस्मै घुतो वह्निर् वाजिनीराजनाविधौ ।प्रदक्षिणार्चिर् व्याजेन हस्तेनेव जयं ददौ ॥
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिर् अयान्वितः ।षड्विधं बलम् आदाय प्रतस्थे दिग्जिगीषया ॥
अवाकिरन् वयोवृद्धास् तं लाजैः पौरयोषितः ।पृषतैर् मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।अहितान् अनिलोद्धूतैस् तर्जयन्न् इव केतुभिः ॥
रजोभिः स्यन्दनोद्धूतैर् गजैश् च घनसंनिभैः ।भुवस् तलम् इव व्योम कुर्वन् व्योमेव भूतलम् ॥
प्रतापो ऽग्रे ततः शब्दः परागस् तदन्तरम् ।ययौ पश्चाद् रथादीति चतुःस्कन्धेव सा चमूः ॥
मरुपृष्ठान्य् उदम्भांसि नाव्याः सुप्रतरा नदीः ।विपिनानि प्रकाशानि शक्तिमत्त्वाच् चकार सः ॥
पुरोगैः कलुषास् तस्य सहप्रस्थायिभिः कृशाः ।पश्चात्प्रयायिभिः पङ्काश् चक्रिरे मार्गनिम्नगाः ॥
स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् ।बभौ हरजटाभ्रष्टां गङ्गाम् इव भगीरथः ॥
त्याजितैः फलम् उत्खातैर् भग्नैश् च बहुधा नृपैः ।तस्यासीद् उल्बणो मार्गः पादपैर् इव दन्तिनः ॥
पौरस्त्यान् एवम् आक्रामंस् तांस् ताञ् जनपदाञ् जयी ।प्राप तालीवन्श्यामम् उपकञ्ठं महोदधेः ॥
अनम्राणां समुद्धर्तुस् तस्मात् सिन्धुरयाद् इव ।आत्मा संरक्षितः सुह्मैर् वृत्तिम् आश्रित्य वैतसीम् ॥
वङ्गान् उत्खाय तरसा नेता नौसाधनोद्धतान् ।निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥
आपादपद्मप्रणताः कलमा इव ते रघुम् ।फलैः संवर्धयाम् आसुर् उत्खातप्रतिर्पिताः ॥
स तीर्त्वा कपिषां सैन्यैर् बद्धद्विरदसेतुभिः ।उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥
प्रतिजग्राह कालिङ्गस् तम् अस्त्रैर् गजसाधनः ।पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥
द्विषां विषह्य काकुत्स्थस् तत्र नाराचदुर्दिनम् ।सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥
वायव्यास्त्रविनिर्धूतात् पक्षाविद्धान् महोदधेः ।गजानीकात् स कालिङ्गं तार्क्ष्यः सर्पम् इवाददे ॥
ताम्बूलीनां दलैस् तत्र रचितापानभूमयः ।नलिकेरासवं योधाः शात्रवं च पपुर् यशः ॥
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥
ततो वेलातटेनैव फलवत्पूगमालिना ।अगस्त्याचरिताम् आशाम् अनाशास्यजयो ययौ ॥
स सैन्यपरिभोगेण गजदानसुगन्धिना ।कावेरीं सरितां पत्युः शङ्कनीयाम् इवाकरोत् ॥
बलैर् अधुषितास् तस्य विजिगीषोर् गताध्वनः ।मरिचोद्भ्रान्तहारीता मलयाद्रेर् उपत्यकाः ॥
ससञ्जुर् अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः ।तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥
आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवम् ।व्यानशे सपदि व्योम त्रिपदीछेदिनाम् अपि ॥
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।न्ऽआस्रसत् करिणां ग्रैवं त्रिपदीछेदिनाम् अपि ॥
दिशि मन्दायते तेजो दक्षिणस्यां रवेर् अपि ।तस्याम् एव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।ते निपत्य ददुस् तस्मै यशः स्वम् इव संचितम् ॥
स निर्विश्य यथाकामं तटेष्व् आलीनचन्दनौ ।स्तनाव् इव दिशस् तस्याः शैलौ मलयदर्दुरौ ॥
तस्यानीकैर् विसर्पद्भिर् अपरान्तजयोद्यतैः ।रामास्त्रोत्सारितो ऽप्य् आसीत् सह्यलग्न इवार्णवः ॥
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।अलकेषु चमूरेणुश् चूर्णप्रतिनिधीकृतः ॥
मुरलामारुतोद्धूतम् अगमत् कैतकं रजः ।तद्योधवारबाणानाम् अयत्नपटवासताम् ॥
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः ॥
खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु ।कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥
अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ ।अपरान्तमहीपालव्याजेन रघवे करम् ॥
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।त्रिकूटम् एव तत्रोच्चैर् जयस्तम्भं चकार सः ॥
पारसीकांस् ततो जेतुं प्रतस्थे स्थलवर्त्मना ।इन्द्रियाख्यान् इव रिपूंस् तत्त्वज्ञानेन संयमी ॥
यवनीमुखपद्मानां सेहे मधुमदं न सः ।बालातपम् इवाब्जानाम् अकालजलदोदयः ॥
संग्रामस् तुमुलस् तस्य पाश्चात्यैर् अश्वसाधनैः ।शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्य् अभूत् ॥
भल्लापवर्जितैस् तेषां शिरोभिः श्मश्रुलैर् महीम् ।तस्तार सरघाव्याप्तैः स क्षौद्रपटलैर् इव ॥
अपनीतशिरस्त्राणाः शेषास् तं शरणं ययुः ।प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥
विनयन्ते स्म तद्योधा मधुभिर् विजयश्रमम् ।आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥
ततः प्रतस्थे कौबेरीं भास्वान् इव रघुर् दिशम् ।शरैर् उस्रैर् इवोदीच्यान् उद्धरिष्यम् रसान् इव ॥
जितान् अजय्यस् तान् एव कृत्वा रथपुरःसरान् ।महार्णवम् इवौराग्निः प्रविवेशोत्तरापथम् ॥
विनीताध्वश्रमास् तस्य सिन्धुतीरवेचेष्टनैः ।दुधुवुर् वाजिनः स्कन्धांल् लग्नकुङ्कुमकेसरान् ॥
तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम् ।कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥
काम्बोजाः समरे सोढुं तस्य वीर्यम् अनीश्वराः ।गजालानपरिक्लिष्टैर् अक्षोटैः सार्धम् आनताः ॥
तेषां सदश्वभूयिष्ठास् तुङ्गा द्रविणराशयः ।उपदा विविशुः शश्वन् नोत्सेकाः कोसलेश्वरम् ॥
ततो गौरीगुरुं शैलम् आरुरोहाश्वसाधनः ।वर्धयन्न् इव तत्कूटान् उद्धूतैर् धातुरेणुभिः ॥
शशंस तुल्यसत्त्वानां सैन्यघोषे ऽप्य् असंभ्रमम् ।गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।गङ्गाशीकरिणो मार्गे मरुतस् तं सिषेविरे ॥
विशश्रमुर् नमेरूणां छायास्व् अध्यास्य सैनिकाः ।दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ।आसन्नोषधयो नेतुर् नक्तम् अस्नेहदीपिकाः ॥
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः ।गजवर्ष्म किरातेभ्यः शशंसुर् देवदारवः ॥
तत्र जन्यं रघोर् घोरं पार्वतीयैर् गणैर् अभूत् ।नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥
शरैर् उत्सवसंकेतान् स कृत्वा विरतोत्सवान् ।जयोदाहरणं बाह्वोर् गापयाम् आस किंनरान् ॥
परस्परेण विज्ञातस् तेषूपायनपाणिषु ।राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥
तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः ।पौलस्त्यतुलितस्याद्रेर् आदधान इव ह्रियम् ॥
चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः ।तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः ॥
न प्रसेहे स रुद्धार्कम् अधारावर्षदुर्दिनम् ।रथवर्त्म रजो ऽप्य् अस्य कुत एव पताकिनीम् ॥
तम् ईशः कामरूपाणाम् अत्याखण्डलविक्रमम् ।भेजे भिन्नकटैर् नागैर् अन्यान् उपरुरोध यैः ॥
कामरूपेश्वरस् तस्य हेमपीठाधिदेवताम् ।रत्नपुष्पोपहारेण च्छायाम् आनर्च पादयोः ॥
इति जित्वा दिषो जिष्णुर् न्यवर्तत रथोद्धतम् ।रजो विश्रामयन् राज्ञां छत्त्रशून्येषु मौलिषु ॥
स विश्वजितम् आजह्रे यज्ञं सर्वस्वदक्षिणम् ।आदानं हि विसर्गाय सतं वारिमुचाम् इव ॥
सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर् गुर्वीभिः शमितपराजयव्यलीकान् ।काकुत्स्थश् चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तये ऽनुमेने ॥
यज्ञान्ते तम् अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान् ।आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्य् अवनिभुजः पुराणि जग्मुः ॥
ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश् चरणयुगं प्रसादलभ्यम् ।प्रस्थानप्रणतिभिर् अङ्गुलीषु चक्रुर् मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥
« »