This text does not support clickable word meanings.

पृथिवीं शासतस् तस्य पाकशासनतेजसः ।किंचिदूनम् अनूनर्द्धेः शरदाम् अयुतं ययौ ॥
न चोपलेभे पूर्वेषाम् ऋणनिर्मोक्षसाधनम् ।सुताभिधानं स ज्योतिः शरदाम् अयुतं ययौ ॥
मनोर् वंशश् चिरं तस्मिन्न् अनभिव्यक्तसंततिः ।निमज्ज्य पुनर् उत्थास्यन् नदः शोण इवाभवत् ॥
अतिष्ठत् प्रत्ययापेक्षसंततिः स चिरं नृपः ।प्राङ् मन्थाद् अनभिव्यक्तरत्नोत्पत्तिर् इवार्णवः ॥
ऋष्यशृङ्गादयस् तस्य सन्तः संतानकाङ्क्षिणः ।आरेभिरे जितात्मानः पुत्रीयाम् इष्टिम् ऋत्विजः ॥
तस्मिन्न् अवसरे देवाः पौलस्त्योपप्लुता हरिम् ।अभिजग्मुर् निदाघार्ताश् छायावृक्षम् इवाध्वगाः ॥
ते च प्रापुर् उदन्वतं बुबुधे चादिपूरुषः ।अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर् हि लक्षणम् ॥
भोगिभोगादनासीनं ददृशुस् तं दिवौकसः ।तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ॥
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।अङ्के निक्षिप्तचरणम् आस्तीर्णकरपल्लवे ॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।दिवसं शारदम् इव प्रारम्भसुखदर्शनम् ॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।कौत्सुभाख्यम् अपां सारं बिभ्राणं बृहतोरसा ॥
बाहुभिर् विटपाकारैर् दिव्याभरणभूषितैः ।आविर्भूतम् अपां मध्ये पारिजातम् इवापरम् ॥
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।हेतिभिश् चेतनावद्भिर् उदीरितजयस्वनम् ॥
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥
योगनिद्रान्तविशदैः पावनैर् अवलोकनैः ।भृग्वादीन् अनुगृह्णन्तं सौख शायनिकान् ऋषीन् ॥
प्रणिपत्य सुरास् तस्मै शमयित्रे सुरद्विषाम् ।अथैनं तुष्टुवुः स्तुत्यम् अवाङ्मनसगोचरम् ॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥
रसान्तराण्य् एकरसं यथा दिव्यं पयो ऽश्नुते ।देशे देशे गुणेष्व् एवम् अवस्थास् त्वम् अविक्रियः ॥
अमेयो मितलोकस् त्वम् अनर्थी प्रार्थनावहः ।अजितो जिष्णुर् अत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥
एकः कारणतस् तां ताम् अवस्थां प्रतिपद्यसे ।नानात्वं रागसंयोगात् स्फटिकस्य्ऽएव ते स्मृतम् ॥
हृदयस्थम् अनासन्नम् अकामं त्वां तपस्विनम् ।दयालुम् अनघस्पृष्टं पुराणम् अजरं विदुः ॥
सर्वज्ञस् त्वम् अविज्ञातः सर्वयोनिस् त्वम् आत्मभूः ।सर्वप्रभुर् अनीशस् त्वम् एकस् त्वं सर्वरूपभाक् ॥
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।सप्तार्चिर्मुखम् आचख्युः सप्तलोकैकसंश्रयम् ॥
चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा ।चतुर्वर्णमयो लोकस् त्वत्तः सर्वं चतुर्मुखात् ॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।ज्योतिर्मयं विचिन्वन्ति योगिनस् त्वां विमुक्तये ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।स्वपतो जागरूकस्य याथात्म्यं वेद कस् तव ॥
शब्दादीन् विषयान् भोक्तुं चरितुं दुश्चरं तपः ।पर्याप्तो ऽसि प्रजाः पातुम् औदासीन्येन वर्तितुम् ॥
बहुधाप्य् आगमैर् भिन्नाः पन्थानः सिद्धिहेतवः ।त्वय्य् एव निपतन्त्य् ओघा जाह्नवीया इवार्णवे ॥
त्वय्य् आवेशितचित्तानां त्वत्समर्पितकर्मणाम् ।गतिस् त्वं वीतरागाणाम् अभूयःसंनिवृत्तये ॥
प्रत्यक्षो ऽप्य् अपरिच्छेद्यो मह्यादिर् महिमा तव ।आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥
केवलं स्मरणेनैव पुनासि पुरुषं यतः ।अनेन वृत्तयः शेषा निवेदितफलास् त्वयि ॥
उदधेर् इव रत्नानि तेजांसीव विवस्वतः ।स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते ॥
अनवाप्तम् अवाप्तव्यं न ते किंचन विद्यते ।लोकानुग्रह एवैको हेतुस् ते जन्मकरमणोः ॥
महिमानं यद् उत्कीर्त्य तव संह्रियते वचः ।श्रमेण तद् अशक्त्या वा न गुणानाम् इयत्तया ॥
इति प्रसादयाम् आसुस् तव संह्रियते वचः ।भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।भयम् अप्रलयोद्वेलाद् आचख्युर् नैरृतोदधेः ॥
अथ वेलासमासन्नशैलरन्ध्रानुनादिना ।स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥
पुराणस्य कवेस् तस्य वर्णस्थानसमीरिता ।बभूव कृतसंस्कारा चरितार्थैव भारती ॥
बभौ स दशनज्योत्स्ना सा विभोर् वदनोद्गता ।निर्यातशेषा चरणाद् गङ्गेवोर्ध्वप्रवर्तिनी ॥
जाने वो रक्षसाक्रान्ताव् अनुभावपराक्रमौ ।अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ ॥
विदितं तप्यमानं च तेन मे भुवन्त्रयम् ।अकामोपनतेनेव साधोर् हृदयम् एनसा ॥
कार्येषु चैककार्यत्वाद् अभ्यर्थ्यो ऽस्मि न वज्रिणा ।स्वयम् एव हि वातो ऽग्नेः सारथ्यं प्रतिपद्यते ॥
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे ।स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा ॥
स्रष्टुर् वरातिसर्गात् तु मया तस्य दुरात्मनः ।अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः ॥
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।दैवात् सर्गाद् अवध्यत्वं मर्त्येष्व् आस्थापराङ्मुखः ॥
सो ऽहं दाशरथिर् भूत्वा रणभूमेर् बलिक्षमम् ।करिष्यामि शरैस् तीक्ष्णैस् तच्छिरःकमलोच्चयम् ॥
अचिराद् वज्वभिर् भागं कल्पितं विधिवत् पुनः ।मायाविभिर् अनालीढम् आदास्यध्वे मिशाचरैः ॥
वैमानिकाः पुण्यकृतस् त्यजन्तु मरुतां पथि ।पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥
मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धान् अदूषितान् ।शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥
रावणावग्रहक्लान्तम् इति वागमृतेन सः ।अभिवृष्य मरुत्सस्यं कृष्णमेघस् तिरोदधे ॥
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।अंशैर् अनुययुर् विष्णुं पुष्पैर् वायुम् इव द्रुमाः ॥
अथ तस्य विशांपत्युर् अन्ते काम्यस्य कर्मणः ।पुरुषः प्रबभूवाग्नेर् विस्मयेन सहर्त्विजाम् ॥
हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम् ।अनुप्रवेशाद् आद्यस्य पुंसस् तेनापि दुर्वहम् ॥
प्राजापत्योपनीतं तद् (?) अन्नं प्रत्यग्रहीन् नृपः ।वृषेव पयसां सारम् आविष्कृतम् उदन्वता ॥
अनेन कथिता राज्ञो गुणास् तस्यान्यदुर्लभाः ।प्रसूतिं चकमे तस्मिंस् त्रैलोक्यप्रभवो ऽपि यत् ॥
स तेजो वैश्नवं पत्न्योर् विभेजे चरुसंज्ञितम् ।द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिर् इवातपम् ॥
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।अतः संभावितां ताभ्यां सुमित्राम् ऐच्छद् ईश्वरः ॥
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर् महीषितः ।चरोर् अर्धार्धभागाभ्यां ताम् अयोजयताम् उभे ॥
सापि प्रणयवत्य् आसीत् सपत्न्योर् उभयोर् अपि ।भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः ॥
ताभिर् गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः ।सौरीभिर् इव नाडीभिर् अमृताख्याभिर् अम्मयः ॥
समम् आपन्नसत्त्वास् ता रेजुर् आपाण्डुरत्विषः ।अन्तर्गतफलारम्भाः सस्यानाम् इव संपदः ॥
गुप्तं ददृशुर् आत्मानं सर्वाः स्वप्नेषु वामनैः ।जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥
हेमपक्षप्रभाजालं गगने च वितन्वता ।उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥
बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनम् ।पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥
कृताभिषेकैर् दिव्यायां त्रिस्रोतसि च सप्तभिः ।ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिर् उपतस्थिरे ॥
ताभ्यस् तथाविधान् स्वप्नाञ् छ्रुत्वा प्रीतो हि पार्थिवः ।मेने परार्ध्यम् आत्मानं गुरुत्वेन जग्द्गुरोः ॥
विभक्तात्मा विभुस् तासाम् एकः कुषिष्व् अनेकधा ।उवास प्रतिमाचन्द्रः प्रसन्नानाम् अपाम् इव ॥
अथाग्रमहिषी राज्ञः प्रसूतिसमये सती ।पुत्रं तमोऽपहं लेभे नक्तं ज्योतिर् इवौषधिः ॥
राम इत्य् अभिरामेण तेनाप्रतिम तेजसा ।नामधेयं गुरुश् चक्रे जगत्प्रथममङ्गलम् ॥
रघुवंशप्रदीपेन तेनाप्रतिम तेजसा ।रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन् ॥
शय्यागतेन रामेण माता शातोदरी बभौ ।सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥
कैकेय्यास् तनयो जज्ञे भरतो नाम शीलवान् ।जनयित्रीम् अलंचक्रे यः प्रश्रय इव श्रियम् ॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।सम्यगागमिता विद्या प्रबोधविनयाव् इव ॥
निर्दोषम् अभवत् सर्वम् आविष्कृतगुणं जगत् ।अन्वगाद् इव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।विरजस्कैर् नभस्वद्भिर् दिश उच्छ्वसिता इव ॥
कृशानुर् अपधूमत्वात् प्रसन्नत्वात् प्रभाकरः ।रक्षिविप्रकृताव् आस्ताम् अपविद्धशुचाव् इव ॥
दशाननकिरीटेभ्यस् तत्क्षणं राक्षसश्रियः ।मणिव्याजेन पर्यस्ताः पृथिव्याम् अश्रुबिन्दवः ॥
पुत्रजन्मप्रवेश्यानां तूर्याणाम् तस्य पुत्रिणः ।आरम्भं प्रथमं चक्रुर् देवधुन्दुभयो दिवि ॥
संतानकमयी वृष्टिर् भवने चास्य पेतुषी ।समङ्गलोपचाराणां सैवादिरचनाभवत् ॥
कुमाराः कृतसंस्कारास् ते धात्रिस्तन्य पायिनः ।आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥
स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा ।मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥
परस्पराविरुद्धास् ते तद् रघोर् अनघं कुलम् ।अलम् उद्द्योतयाम् आसुर् देवारण्यम् इवर्तवः ॥
समाने ऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥
तेषां द्वयोर् द्वयोर् ऐक्यं बिभिदे न कदाचन ।यथा वायुविभावस्वोर् यथा चन्द्रसमुद्रयोः ॥
ते प्रजानां प्रजानाथास् तेजसा प्रश्रयेण च ।मनो जह्रुर् निदाघान्ते श्यामाभ्रा दिवसा इव ॥
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।धर्मार्थकाममोक्षाणाम् अवतार इवाङ्गभाक् ॥
गुणैर् आराधयाम् आसुस् ते गुरुं गुरुवत्सलाः ।तम् एव चतुर्नतेशं रत्नैर् इव महार्णवाः ॥
सुरगज इव दन्तैर् भग्नदैत्यासिधारैर् नय इव पणबन्धव्यक्तयोगैर् उपायैः ।हरिर् इव युगदीर्घैर् दोर्भिर् अंषैस् तदीयैः पतिर् अवनिपतीनां तैश् चकाशे ॥
« »