This text does not support clickable word meanings.

उत्तिष्ठ वत्से ननु सानुजो ऽसौ दशान्तरं तत्र समं प्रपन्ने ।अपश्यतां दाशरथी जनन्यौ छेदाद् इवोपघ्नतरोर् व्रतत्यौ ॥
उभाव् उभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।विस्पष्टम् अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥
आनन्दजः शोकजम् अश्रु बाष्पस् तयोर् अशीतं शिशिरो बिभेद ।गङ्गासरय्वोर् जलम् उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः ॥
ते पुत्रयोर् नैरृतशस्त्रमार्गान् आर्द्रान् इवाङ्गे सदयं स्पृशन्त्यौ ।अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दम् अकामयेताम् ॥
क्लेशावहा भर्तुर् अलक्षणाहं सीतेति नाम स्वम् उदीरयन्ती ।स्वर्गप्रतिष्ठस्य गुरोर् महिष्याव् अभक्तिभेदेन वधूर् ववन्दे ॥
उत्तिष्ठ वत्से ननु सानुजो ऽसौ वृत्तेन भर्ता शुचिना तवैव ।कृच्छ्रं महत् तीर्ण इति प्रियार्हां ताम् ऊचतुस् ते प्रियम् अप्य् अमिथ्या ॥
अथाभिषेकं रघुवंशकेतोः प्रारब्धम् आनन्दजलैर् जनन्योः ।निर्वर्तयाम् आसुर् अमात्यवृद्धास् तीर्थाहृतैः काञ्चनकुम्भतोयैः ॥
सरित्समुद्रान् सरसीश् च गत्वा रक्षःकपीन्द्रैर् उपपादितानि ।तस्यापतन् मूर्ध्नि जलानि जिष्णोर् विन्ध्यस्य मेघप्रभवा इवापः ॥
तपस्विवेषक्रिययापि तावद् यः प्रेक्षणीयः सुतरां बभूव ।राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत् पुनरुक्तदोषा ॥
स मौलरक्षोहरिमिश्रसैन्यस् तूर्यस्वनानन्दितपौरवर्गः ।विवेष सौधोद्गतलाजवर्षाम् उत्तोरणाम् अन्वयराजधानीम् ॥
सौमित्रिणा सावरजेन मन्दम् आधूतवालव्यजनो रथस्थः ।धृतातपत्रो भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः ॥
प्रासादकालागुरुधूमराजिस् तस्याः पुरो वायुवशेन भिन्ना ।वनान् निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिर् इवाभासे ॥
श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।प्रासादवातायनदृश्यबन्धैः साकेतनार्यो ऽञ्जलिभिः प्रणेमुः ॥
स्फुरत्प्रभामण्डलम् आनुसूयं सा बिभ्रती शाश्वतम् अङ्गरागम् ।रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा ॥
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः ।बाष्पायमाणो बलिमन्निकेतम् आलेख्यशेषस्य पितुर् विवेश ॥
कृताञ्जलिस् तत्र यद् अम्ब सत्यान् नाभ्रश्यत स्वर्गफलाद् गुरुर् नः ।तच् चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ॥
तथा च सुग्रीवविभीशणादीन् उपाचरत् कृत्रिमसंविधाभिः ।संकल्पमात्रोदितसिद्धयस् ते क्रान्ता यथा चेतसि विस्मयेन ॥
सभाजनायोपगतान् स दिव्यान् मुनीन् पुरस्कृत्य हतस्य शत्रोः ।शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवम् आदधानम् ॥
प्रतिप्रयातेषु तपोधनेषु सुखाद् अविज्ञातगतार्धमासान् ।सीतास्वहस्तोपहृताग्र्यपूजान् रक्षःकपीन्द्रान् विससर्ज रामः ॥
तच् चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकम् अन्वमंस्त ॥
पितुर् नियोगाद् वनवासम् एवं निस्तीर्य रामः प्रतिपन्नराज्यः ।धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ॥
सर्वासु मातृष्व् अपि वत्सलत्वात् स निर्विशेषप्रतिपत्तिर् आसीत् ।षडाननापीतपयोधरासु नेता चमूनाम् इव कृत्तिकासु ॥
तेनार्थवांल् लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।तेनास लोकः पितृमान् विनेत्रा तेनैव शोकापनुदेन पुत्री ॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर् दुहित्रा ।उपस्थितश् चारु वपुस् तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ॥
तयोर् यथाप्रार्थितम् इन्द्रियार्थान् आसेदुषोः सद्मसु चित्रवत्सु ।प्राप्तानि दुःखान्य् अपि दण्डकेषु संचिन्त्यमानानि सुखान्य् अभूवन् ॥
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।आनन्दयित्री परिणेतुर् आसीद् अनक्षरव्यञ्जितदोहदेन ॥
ताम् अङ्कम् आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणो ऽभिलाषम् ॥
सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि ।इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरस् तद् (?) ईप्सितं पार्श्वचरानुयातः ।आलोकयिष्यन् मुदिताम् अयोध्यां प्रासादम् अभ्रंलिहम् आरुरोह ॥
ऋद्धापणं राजपथं स पश्यन् विगाह्यमानां सरयूं च नौभिः ।विलासिभिश् चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥
स किंवदन्तीं वदतां पुरोगः स्वऋत्तम् उद्दिश्य विशुद्धवृत्तः ।सर्पाधिराजोरुभुजो ऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥
निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश् चरितं त्वदीयम् ।अन्यत्र रक्षोभवनोषितायाः परिग्रहान् मानवदेव देव्याः ॥
कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण ।अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर् हृदयं विदद्रे ॥
किम् आत्मनिर्वादकथाम् उपेक्षे जायाम् अदोषाम् उत संत्यजामि ।इत्य् एकपक्षाश्रयविक्लवत्वाद् आसीत् स दोलाचलचित्तवृत्तिः ॥
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुम् ऐच्छत् ।अपि स्वदेहात् किम् उतेन्द्रियार्थाद् यशोधनानां हि यशो गरीयः ॥
स संनिपात्यावरजान् हतौजास् तद्विक्रियादर्शनलुप्तहर्षान् ।कौलीनम् आत्माश्रयम् आचचक्षे तेभ्यः पुनश् चेदम् उवाच वाक्यम् ॥
राजर्षिवंशस्य रविप्रसूतेर् उपस्थितः पश्यत कीदृशो ऽयम् ।मत्तः सदाचारशुचेः कलङ्कः पयोदवाताद् इव दर्पणस्य ॥
पौरेषु सो ऽहं वहुलीभवन्तम् अपां तरङ्गेष्व् इव तैलबिन्दुम् ।सोढुं न तत्पूर्वम् अवर्णम् ईशे आलानिकं स्थाणुम् इव द्विएपेन्द्रः ॥
तस्यापनोदाय फलप्रवृत्ताव् उपस्थितायाम् अपि निर्व्यपेक्षः ।त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुर् आज्ञयेव ॥
अवैमि चैनाम् अनघेति किं तु लोकापवादो बलवान् मतो मे ।छाया हि भूमेः शशिनो मलत्वेन् आरोपिता शुद्धिमतः प्रजाभिः ॥
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥
तद् एष सर्गः करुणार्द्रचित्तैर् न मे भवद्भिः प्रतिषेधनीयः ।यद्य् अर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः ॥
इत्य् उक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशम् ईशम् ।न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुम् आसीद् अनुवर्तितुं वा ॥
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथग् आदिदेश ॥
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुर् एव ।सौम्येति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥
स शुश्रुवान् मातरि भार्गवेण पितुर् नियोगात् प्रहृतम् द्विषद्वत् ।प्रत्यग्रहीद् अग्रजशासनं तद् आज्ञा गुरूणां ह्य् अविचारणीया ॥
अथानुकूलश्रवणप्रतीताम् अत्रस्नुभिर् युक्तधुरं तुरंगैः ।रथं सुमन्त्र प्रतिपन्नरश्मिम् आरोप्य वैदेहसुतां प्रतस्थे ॥
सा नीयमाना रुचिरान् प्रदेशान् प्रियंकरो मे प्रिय इत्य् अनन्दत् ।नाबुद्ध कल्पद्रुमतां विहाय जातं तम् आत्मन्य् असिपत्त्रवृक्षम् ॥
जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तद् अक्ष्णा ।आख्यातम् अस्यै गुरु भावि दुःखम् अत्यन्तलुप्तप्रियदर्शनेन ॥
सा दुर्निमित्तोपगताद् विषादात् सद्यः परिम्लानमुखारविन्दा ।राज्ञः शिवं सावरजस्य भूयाद् इत्य् आशशंसे करणैर् अबाह्यैः ॥
गुरोर् नियोगाद् वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।अवार्यतेवोत्थितवीचिहस्तैर् जह्नोर् दुहित्रा स्हितया पुरस्तात् ॥
रथात् स यन्त्रा निगृहीतवाहात् तां भ्रातृह्यायां पुलिने ऽवतार्य ।गङ्गां निषादाहृतनौविशेषस् ततार संधाम् इव सत्यसंधः ॥
अथ व्यवस्थापितवाक् कथंचित् सौमित्रिर् अन्तर्गतबाष्पकण्ठः ।औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनम् उज्जगार ॥
ततो ऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना ।स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेद् अकस्मात् पतिर् आर्यवृत्तः ।इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥
सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।तस्याः सुमित्रात्मजयत्नलब्धो मोहाद् अभूत् कष्टतरः प्रबोधः ॥
न चावदद् भर्तुर् अवर्णम् आर्या निराकरिष्णोर् वृजिनाद् ऋते ऽपि ।आत्मानम् एव स्थिरदुःखबाजं पुनः पुनर् दुष्कृतिनं निनिन्द ॥
आश्वास्य रामावरजः सतीं ताम् आख्यातवाल्मीकिनिकेतमार्गः ।निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥
सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्यचिराय जीव ।विडौजसा विष्णुर् इवाग्रजेन भ्रात्रा यद् इत्थं परवान् असि त्वम् ॥
श्वश्रूजनं सर्वम् अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।प्रजानिशेकं मयि वर्तमानं सूनोर् अनुध्यायत चेतसेति ॥
वाच्यस् त्वया मद्वचनात् स राजा वह्नौ विशुद्धाम् अपि यत् समक्षम् ।मां लोकवादश्रवणाद् अहासीः श्रुतस्य किं तत् सदृशं कुलस्य ॥
कल्याणबुद्धेर् अथ वा तवायं न कामचारो मयि शङ्कनीयः ।ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुर् अप्रसह्यः ॥
उपस्थितां पूर्वम् अपास्य लक्ष्मीं वनं मया सार्धम् असि प्रपन्नः ।तद् आस्पदं प्राप्य तयातिरोषात् सोढास्मि न त्वद्भवने वसन्ती ॥
निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।भूत्वा शरण्या शरणार्थम् अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने ॥
किं वा तवात्यन्तवियोगमोघे कुर्याम् उपेक्षां हतजीविते ऽस्मिन् ।स्याद् रक्षणीयं यदि मे न तेजस् त्वदीयम् अन्तर्गतम् अन्तरायः ॥
साहं तपः सूर्यनिविष्टदृष्टिर् ऊर्ध्वं प्रसूतेस् चरितुम् यतिष्ये ।तथा यथा मे जननान्तरे ऽपि त्वम् एव भर्ता न च विप्रयोगः ॥
नृपस्य वर्णाश्रमरक्षणं यत् स एव धर्मो मनुना प्रणीतः ।निर्वासिताप्य् एवम् अतस् त्वयाहं तपस्विसामान्यम् अवेक्षणीया ॥
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते ।सा मुक्तकण्ठं व्यसनातिभाराच् चक्रन्द विग्ना कुररीव भूयः ॥
नृत्यं मयूराः कुसुमानि वृक्षा दर्भान् उपात्तान् विजहुर् हरिण्यः ।तस्याः प्रपन्ने समदुःखभावम् अत्यन्तम् आसीद् रुदितं वने ऽपि ॥
ताम् अभ्यगच्छद् रुदितानुसारी कविः कुशेध्माहरणाय यातः ।निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वम् आपद्यत यस्य शोकः ॥
तम् अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे ।तस्यै मुनिर् दोहदलिङ्गदर्शी दाश्वान् सुपुर्त्राशिषम् इत्य् उवाच ॥
जाने विषृश्टां प्रणिधानतस् त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।तन् मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर् निकेतम् ॥
उथ्कातलोकत्रयकण्टके ऽपि सत्यप्रतिज्ञे ऽप्य् अविकत्थने ऽपि ।त्वां प्रत्य् अकस्मात् कलुषप्रवृत्ताव् अस्त्य् एव मन्युर् भरताग्रजे मे ॥
तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।धुरि स्थिता त्वं पतिदेवतानां किं तन् न येनासि ममानुकम्प्या ॥
तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन् ।इतो भविष्यत्य् अनघप्रसूतेर् अपत्यसंस्कारमयो विधिस् ते ॥
अशून्यतीरां मुनिसंनिवेशैस् तमोऽपहन्त्रीं तमसां विगाह्य ।तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥
पुष्पं फलं चार्तवम् आहरन्त्यो बीजं च बालेयम् अकृष्टरोहि ।विनोदयिष्यन्ति नवाभिषङ्गाम् उदारवाचो मुनिकन्यकास् त्वाम् ॥
पयोघटैर् आश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरूपैः ।असंशयं प्राक् तनयोपपत्तेः स्तनंधयप्रीतिम् अवाप्स्यसि त्वम् ॥
अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिर् आदाय दयार्द्रचेताः ।सायं मृगाध्यासितवेदिपार्श्वं स्वम् आश्रमं शान्तमृगं निनाय ॥
ताम् अर्पयाम् आस च शोकदीनां तदागमप्रीतिषु तापसीषु ।निर्विष्टसारां पितृभिर् हिमांशोर् अन्त्यां कलां दर्श इवौषधीषु ॥
ता इङ्गुदीस्नेहकृतप्रदीपम् आस्तीर्णमेध्याजिनतल्पम् अन्तः ।तस्यै सपर्यानुपदं दिनान्ते निवासहेतोर् उटजं वितेरुः ॥
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः ।वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥
अपि प्रभुः सानुशयो ऽधुना स्यात् किम् उत्सुकः शक्रजितो ऽपि हन्ता ।शशंस सीतापरिदेवनान्तम् अनुष्ठितं शासनम् अग्रजाय ॥
बभूव रामः सहसा सबाष्पस् तुषारवर्षीव सहस्यचन्द्रः ।कौलीनभीतेन गृहान् निरस्ता न तेन वैदेहसुता मनस्तः ॥
निगृह्य शोकं स्वयम् एव धीमान् वर्णाश्रमावेक्षणजागरूकः ।स भ्रातृसाधारणभोगम् ऋद्धं राज्यं रजोरिक्तमनाः शशास ॥
ताम् एकभार्यां परिवादभीरोः साध्वीम् अपि त्यक्तवतो नृपस्य ।वक्षस्य् असंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥
सीतां हित्वा दशमुखरिपुर् नोपयेम यद् अन्यां तस्या एव प्रतिकृतिसखो यत् क्रतून् आजहार ।वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथम् अपि परित्यागदुःखं विषेहे ॥
« »