This text does not support clickable word meanings.

निर्विष्टविषयस्नेहः स दशान्तम् उपेयिवान् ।आसीद् आसन्ननिर्वाणः प्रदीपार्चिर् इवोषसि ॥
तं कर्णमूलम् आगत्य रामे श्रीर् नस्यताम् इति ।कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥
सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान् ॥
तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया ।दूषयाम् आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।उद्ववामेन्द्रसिक्ता भूर् बिलमग्नाव् इवोरगौ ॥
तयोश् चतुर्दशैकेन रामं प्राव्राजयत् समाः ।द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥
पित्रा दत्तां रुदन् रामः प्राङ् महीं प्रत्यपद्यत ।पश्चाद् वनाय गच्छेति तदाज्ञां मुदितो ऽग्रहीत् ॥
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।ददृशुर् विस्मितास् तस्य मुखरागं समं जनाः ॥
स सीतालक्ष्मणसखः सत्याद् गुरुम् अलोपयन् ।विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥
राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।शरीरत्यागमात्रेण शुद्धिलाभम् अमन्यत ॥
विप्रोषितकुमारं तद् (?) राज्यम् अस्तमितेश्वरम् ।रन्ध्रान्वेषणदक्षाणां द्विषाम् आमिषतां ययौ ॥
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।मौलैर् आनाययाम् आसुर् भर्तं स्तम्भिताश्रुभिः ॥
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।मातुर् न केवलं स्वस्याः श्रियो ऽप्य् आसीत् पराङ्मुखः ॥
ससैन्यश् चान्वगाद् रामं दर्शितान् आश्रमालयैः ।तस्य पश्यन् ससौमित्रेर् उदश्रुर् वसतिद्रुमान् ॥
चित्रकूटवनस्थं च कथितस्वर्गतिर् गुरोः ।लक्ष्म्या निमन्त्रयां चक्रे तम् अनुच्छिष्टसंपदा ॥
स हि प्रथमजे तस्मिन्न् अकृतश्रीपरिग्रहे ।परिवेत्तारम् आत्मानं मेने स्वीकरणाद् भुवः ॥
तम् अशक्यम् अपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः ।ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते ॥
स विसृष्टस् तथेत्य् उक्त्वा भ्रात्रा नैवाविशत् पुरीम् ।नन्दिग्रामगतस् तस्य राज्यं न्यासम् इवाभुनक् ॥
दृढभक्तिर् इति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तम् इवाकरोत् ॥
रामो ऽपि सह वैदेह्या वने वन्येन वर्तयन् ।चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ॥
प्रभावस्तम्भितच्छायम् आश्रितः स वनस्पतिम् ।कदाचिद् अङ्के सीतायाः शिश्ये किंचिद् इव श्रमात् ॥
ऐन्द्रिः किल नखैस् तस्या विददार स्तनौ द्विजः ।प्रियोपभोगचिह्नेषु पौरोभाग्यम् इवाचरन् ॥
मृगमांसं ततः सीतां रक्षन्तीम् आतपे धृतम् ।पक्षतुण्डनखाघातैर् बबाधे वायसो बलात् ॥
तस्मिन्न् आस्थद् इषीकास्त्रं रामो रामावभोधितः ।आत्मानं मुमुचे तस्माद् एकनेत्रव्ययेन सः ॥
रामस् त्व् आसन्नदेशत्वाद् भरतागमनं पुनः ।आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ॥
प्रययाव् आतिथेयेषु वसन्न् ऋषिकुलेषु सः ।दक्षिणां दिशम् ऋक्षेषु वार्षिकेष्व् इव भास्करः ॥
बभौ तम् अनुगच्छन्ती विदेहाधिपतेः सुता ।प्रतिषिद्धापि कैकेय्या लक्ष्मीर् इव गुणोन्मुखी ॥
अनुसूयातिसृष्टेन पुण्यगन्धेन काननम् ।सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदम् ॥
संध्याभ्रकपिषस् तत्र विराधो नाम राक्षसः ।अतिष्ठन् मार्गम् आवृत्य रामस्येन्दोर् इव ग्रहः ॥
स जहरा तयोर् मध्ये मैथिलीं लोकशोषणः ।नभोनभस्ययोर् वृष्टिम् अवग्रह इवान्तरे ॥
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्ह्तलीम् ।गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥
पञ्चवट्यां ततो रामः शासनात् कुम्भजन्मनः ।अनपोष्हस्थितिस् तस्थौ विन्ध्याद्रिः प्रकृताव् इव ॥
रावणावरजा तत्र राघवं मदनातुरा ।अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥
सा सीतासंनिधाव् एव तं वव्रे कथितान्वया ।अत्यारूढो हि नारीणाम् अकालज्ञो मओभवः ॥
कलत्रवान् अहं बाले कनीयांसं भजस्व मे ।इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥
ज्येष्ठाभिगमनात् पूर्वं तेनाप्य् अनभिनन्दिता ।साभूद् रामाश्रया भूयो नदीवोभयकूलभाक् ॥
संरम्भं मैथिलीहासः क्षणं सौम्यां निनाय ताम् ।निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥
फलम् अस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।मृग्यः परिभवो व्याघ्र्याम् इत्य् अवेहि त्वया कृतम् ॥
इत्य् उक्त्वा मैथिलीं भर्तुर् अङ्के निर्विशतीं भयात् ।रूपं शूर्पणखानाम्नः सदृशं प्रत्यपद्यत ॥
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीम् ।शिवाघोरस्वनां पश्चाद् बुबुधे विकृतेति ताम् ॥
पर्णशालाम् अथ क्षिप्रं विधृतासिः प्रविश्य सः ।वैरूप्यपौनरुक्त्येन भीषणां ताम् अयोजयत् ॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।अङ्कुशाकारयाङ्गुल्या ताव् अतर्जयद् अम्बरे ॥
प्राप्य चाशु जन्स्थानं खरादिभ्यस् तथाविधम् ।रामोपक्रमम् आचख्यौ रक्षःपरिभवं नवम् ॥
मुखावयवलूणां तां नैरृता यत् पुरोदधुः ।रामाभियायिनां तेषां तद् एवाभूद् अमङ्गलम् ॥
उदायुधान् आपततस् तान् दृप्तान् प्रेक्ष्य राघवः ।निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥
एको दाशरथी रामो यातुधानाः सहस्रशः ।ते तु यावन्त एवाजौ तावांश् च ददृशे स तैः ॥
असज्जनेन काकुत्स्थः प्रयुक्तम् अथ दूषणम् ।न चक्षमे शुभाचारः स दूषणम् इवात्मनः ॥
तं शरैः प्रतिजग्राह खरतिशिरसौ च सः ।ख्रमशस् ते पुनस् तस्य चापात् समम् इवोद्ययुः ॥
तैस् त्रयाणां शितैर् बाणैर् यथापूर्वविशुद्धिभिः ।आयुर् देहातिगैः पीतं रुधिरं तु पतत्रिभिः ॥
तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् ।उत्थितं ददृशे ऽन्यच् च कबन्धेभ्यो न किंचन ॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवत् ॥
निग्रहात् स्वसुर् आप्तानां वधाच् च धनदानुजः ।रामेण निहतं मेने पदं दशसु मूर्धसु ॥
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥
तौ सीतान्वेषिणौ गृध्रं लूनपक्षम् अपश्यताम् ।प्राणैर् दशरथप्रीतेर् अनृणं कण्ठवर्तिभिः ॥
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।आत्मनः सुमहत् कर्म व्रणैर् आवेद्य संस्थितः ॥
तयोस् रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः ।पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः ॥
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।मुमूर्छ सख्यं रामस्य समानव्यसने हरौ ॥
स हत्वा वालिनं वीरस् तत्पदे चिरकाङ्क्षिते ।धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥
इतस् ततश् च वैदेहीम् अन्वेष्टुं भर्तृचोदिताः ।कपयश् चेरुर् आर्तस्य रामस्येव मनोरथाः ॥
प्रवृत्ताव् उपलब्धायां तस्याः संपातिदर्शनात् ।मारुतिः सागरं तीर्णः संसारम् इव निर्ममः ॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।जानकी विषवल्लीभिः परीतेव महौषधिः ॥
तस्यै भर्तुर् अभिज्ञामम् अङ्गुलीयं ददौ कपिः ।प्रत्युद्गतम् इवानुष्णैस् तदानन्दाश्रुभिन्दुभिः ॥
निर्वाप्य प्रियसंदेशैः सीताम् अक्षवधोद्धतः ।स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ॥
प्रत्यभिज्ञानरत्नं च रामायादर्शयत् कृती ।हृदयं स्वयम् आयातं वैदेह्या इव मूर्तिमत् ॥
स प्राप हृदयन्यस्तमणिपर्शनिमीलितः ।अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिम् ॥
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः ।महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥
स प्रतस्थे ऽरिनाशाय हरिसैन्यैर् अनुद्रुतः ।न केवलं धरापृष्ठे व्योम्नि संबाधवर्तिभिः ॥
निर्विष्टम् उदधेः कूले तं प्रपेदे विभीषणः ।स्नेहाद् राक्षसलक्ष्म्येव बुद्धिम् आदिश्य चोदितः ॥
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥
स सेतुं बन्धयाम् आस प्लवगैर् लवणाम्भसि ।रसातलाद् इवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥
तेनोत्तीर्य पथा लङ्कां रोधयाम् आस पिङ्गलैः ।द्वितीयं हेमप्राकारं कुर्वद्भिर् इव वानरैः ॥
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः ॥
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।प्राङ् मत्वा सत्यम् अस्यान्तं जीवितास्मीति लज्जिता ॥
गरुडापातविश्लिष्ट मेघनादास्त्रबन्धनः ।दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।रामस् त्व् अनाहतो ऽप्य् आसीद् विदीर्णहृदयः शुचा ॥
स मारुतिसमानीतमहौषधिहतव्यथः ।लङ्कास्त्रीणां पुनश् चक्रे विलापाचार्यकं शरैः ॥
स नादं मेघनादस्य धनुश् चेन्द्रायुधप्रभम् ।मेघस्येव शरत्कालो न किंचित् पर्यशेषयत् ॥
क्लेशेन महता निद्रां त्याजितं रणदुर्जयम् ।रावणः प्रेषयाम् आस युद्धायानुजम् आत्मनः ॥
जघान स तदादेशात् कपीन् उग्रान् अनेकशः ।विवेश च पुरीं लङ्कां समादाय हरीश्वरम् ॥
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।रामेषुभिर् इतीवासौ दीर्घनिद्रां प्रवेशितः ॥
इतराण्य् अपि रक्षांसि पेतुर् वानरकोटिषु ।रजांसि समरोत्थानि रच्छोणितनन्दीष्व् इव ॥
निर्ययाव् अथ पौलस्थ्यः पुनर् युद्धाय मन्दिरात् ।अरावणम् अरामं वा जगद् अद्येति निश्चितः ॥
रामं पदातिम् आलोक्य लङ्केषं च वरूथिनम् ।हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः ॥
तम् आधूतद्वजपटं व्योमगङ्गोर्मिवायुभिः ।देवसूतभुजालम्बी जैत्रम् अध्यास्त राघवः ॥
मातलिस् तस्य माहेन्द्रम् आमुमोच तनुच्छदम् ।यत्रोत्पलददलक्लैब्यम् अस्त्राण्य् आपुः सुरद्विषाम् ॥
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।रामरावणयोर् युद्धं चरितार्थम् इवाभवत् ॥
भुजमूर्धोरुबाहुल्याद् एको ऽपि धन्दानुजः ।ददृशे सो ऽयथापूर्वो मातृवंश इव स्थितः ॥
जेतारं लोकपालानां स्वमुखैर् अर्चितेश्वरम् ।रामस् तुलितकैलासम् अरातिं बह्व् अमन्यत ॥
तस्य स्फुरति पौलस्त्यह् सीतासंगमशंसिनि ।निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥
रावणस्यापि रामास्तो भित्त्वा हृदयम् आशुगः ।विवेश भुवम् आख्यातुम् उरगेभ्य इव प्रियम् ॥
वचसैव तयोर् वाक्यम् अस्त्रम् अस्त्रेण निघ्नतोः ।अन्योन्यजयसंरम्भो ववृधे वादिनोर् इव ॥
विक्रमव्यतिहारेण अस्त्रम् अस्त्रेण निघ्नतोः ।जयश्रीर् अन्तरा वेदिर् मत्तवारणयोर् इव ॥
कृतप्रतिकृतप्रीतैस् तयोर् मुक्तां सुरासुरैः ।परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे ॥
अयःशङ्कुचितां रक्षः शतघ्नीम् अथ शत्रवे ।हृतां वैवस्वतस्येव कूटशाल्मलिम् अक्षिपत् ॥
राघवो रथम् अप्राप्तां ताम् आशां च सुरद्विषाम् ।अर्धचन्द्रमुखैर् बाणैश् चिच्छेद कदलीसुखम् ॥
अमोघं संदधे चास्मै धनुष्य् अकेअध्नुर्धरः ।ब्राह्मम् अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥
तद् व्योम्नि दशधा भिन्नं ददृशे दीप्तिमन्मुखम् ।वपुर् महोरगस्येव करालफणमण्डलम् ॥
तेन मन्त्रप्रयुक्तेन निमेषार्धाद् अपातयत् ।स रावणशिरःपङ्क्तिम् अज्ञातव्रणवेदनाम् ॥
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा ॥
मरुतां पश्यतां तस्य शिरांसि पतितान्य् अपि ।मनो नातिविशश्वास पुनः संधानशङ्किनाम् ॥
अथ मदगुरुपक्षैर् लोकपालद्विपानाम् अनुगतम् अलिवृन्दैर् गण्डभित्तीर् विहाय ।उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात ॥
यन्ता हरेः सपदि संहृतकार्मुकज्यम् आपृच्छ्य राघवम् अनुष्ठितदेवकार्यम् ।नामाङ्करावणशराङ्कितकेतुयष्टिम् ऊर्ध्वं रथं हरिसहस्रयुजं निनाय ॥
रघुपतिर् अपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः ।रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥
« »