This text does not support clickable word meanings.

ऐथिं नाम काकुत्स्थात् पुत्रं आपकुमुद्वती ।पश्चिमाद् यामिनीयामात् प्रसादम् इव चेतना ॥
स पितुः पितृमान् वंशं पुत्रं आपकुमुद्वती ।अपुनात् सवितेवोभौ मार्गाव् उत्तरदक्षिणौ ॥
तम् आदौ कुलविद्यानाम् अर्थम् अर्थविदां वरः ।पश्चात् पार्थिवकन्यानां पाणिम् अग्राहयत् पिता ॥
जात्यस् तेनाभिजातेन शूरः शौर्यवता कुशः ।अमन्यतैकम् आत्मानम् अनेकं वशिना वशी ॥
स कुलोचितम् इन्द्रस्य साहायकम् उपेयिवान् ।जघान समरे दैत्यं दुर्जयं तेन सो ऽवधि ॥
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।अन्वगात् कुमुदानन्दं शशाङ्कम् इव कौमुदी ॥
तयोर् दिवस्पतेर् आसीद् एकः सिंहासनार्धबाक् ।द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥
तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः ।स्मरन्तः पश्चिमाम् आज्ञां भर्तुः संग्रामयायिनः ॥
ते तस्य कल्पयाम् आसुर् अभिषेकाय शिल्पिभिः ।विमानं नवम् उद्वेदि चतुःस्तम्भप्रतिष्टम् ॥
तत्रैनं हेमकुम्भेषु संभृतैस् तीर्थवारिभिः ।उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥
नदध्बिः स्निग्धगम्भीरं तूर्यैर् आहतपुष्करैः ।अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति ॥
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।ज्ञातिवृद्धैः प्रयुक्तान् स भेजे नीराजनाविधीन् ॥
पुरोहितपुरोगास् तं जिष्णुं जैत्रैर् अथर्वभिः ।उपचक्रमिरे पूर्वम् अभिषेक्तुं द्विजातयः ॥
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।सशब्दम् अभिषेकश्रीर् गङ्गेव त्रिपुरद्विषः ॥
स्तूयमानः क्षणे तस्मिन्न् अलक्ष्यत स बन्दिभिः ।प्रवृद्ध इव प्रजन्यः चातकैर् अभिनन्दितः ॥
तस्य सन् मन्त्रपूताभिः स्नानम् अद्भिः प्रतीच्छतः ।ववृधे वैद्युतस्याग्नेर् वृष्टिसेकाद् इव द्युतिः ॥
स तावद् अभिषेकान्ते स्नातकेभ्यो ददौ वसु ।यावत् तेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ॥
ते प्रीतमनसस् तस्मै याम् आशिषम् उदीरयन् ।सा तस्य कर्मनिर्वृत्तैर् दूरं पश्चात्कृता फलैः ॥
बन्धच्छेदं स बद्धानां वधार्हाणाम् अवध्यताम् ।धुर्याणां च धुरो मोक्षम् अदोहं चादिषद् गवाम् ॥
क्रीडापतत्रिणो ऽप्य् अस्य पञ्जरस्थाः शुकादयः ।लब्धमोक्षास् तदादेशाद् यथेष्टगतयो ऽभवन् ॥
ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि ।सोत्तरच्छदम् अध्यास्त नेपथ्यग्रहणाय सः ॥
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।आकल्पसाधनैस् तैस् तैर् उपसेदुः प्रसाधकाः ॥
तेऽ; स्य मुक्तागुणोन्नद्धं मौलिम् अन्तर्गतस्रजम् ।प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।समापय्य ततश् चक्रुः पत्त्रं विन्यस्तरोचनम् ॥
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।आसीद् अतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥
नेपथ्यदर्शिनश् छाया तस्यादर्शे हिरण्मये ।विरराजोदिते सूर्ये मेरौ कल्पतरोर् इव ॥
स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः ।ययाव् उदीरितालोकः सुधर्मानवमां सभाम् ॥
वितानसहितं तत्र भेजे पैतृकम् आसनम् ।चूडामणिभिर् उद्घृष्टपादपीठं महीक्षिताम् ॥
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ॥
बभौ भूयः कुमारत्वाद् आधिराज्यम् अवाप्य सः ।रेखा भावाद् उपारूढः सामग्र्यम् इव चन्द्रमाः ॥
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।मूर्तिमन्तम् अमन्यन्त विश्वासम् अनुजीविनः ॥
स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजाम् ।क्रममाणश् चकार द्यां नागेनैरावतौजसा ॥
तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा ।पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ॥
धूमाद् अग्नेः शिखाः पश्चाद् उदयाद् अंशवो रवेः ।सो ऽतीत्य तेजसां वृत्तिं समम् एवोत्थितो गुणैः ॥
तं प्रीतिविशदैर् नेत्रैर् अन्वयुः पौरयोषितः ।शरत्प्रसन्नैर् ज्योतिर्भिर् विभावर्य इव ध्रुवम् ॥
अयोध्यादेवताश् चैनं प्रशस्तायतनार्चिताः ।अनुदध्युर् अनुध्येयं सांनिध्यैः प्रतिमागतैः ॥
यावन् नाश्यायते वेदिर् अभिषेकजलाप्लुता ।तावद् एवास्य वेलान्तं प्रतापः प्राप दुःसहः ॥
वसिष्ठस्य गुरोर् मन्त्राः सायकास् तस्य धन्विनः ।किं तत् साध्यं यद् उभये साधयेयुर् न संगताः ॥
स धर्मस्थसखः शश्वद् अर्थिप्रत्यर्थिनां स्वयम् ।ददर्श संशयच्छेद्यान् व्यवहारान् अतन्द्रितः ॥
ततः परम् अभिव्यक्तासौमनस्यनिवेदितैः ।युयोज पाकाभिमुखैर् भृत्यान् विज्ञापनाफलैः ॥
प्रजास् तद्गुरुणा नद्यो नभसेव विवर्धिताः ।तस्मिंस् तु भूयसीं वृद्धिं नभस्ये ता इवाययुः ॥
यद् उवाच न तन् मिथ्या यद् ददौ न जहार तत् ।सो ऽभूद् भग्नव्रतः शत्रून् उद्धृत्य प्रतिरोपयन् ॥
वयोरूपविभूतीनाम् एकैकं मदकारणम् ।तानि तस्मिन् समस्तानि न तस्योत्सिषिचे मनः ॥
इत्थं जनितरागासु प्रकृतिष्व् अनुवासरम् ।अक्षोभ्यः स नवो ऽप्य् आसीद् दृढमूल इव द्रुमः ॥
अनित्याः शत्रवो बाह्या विप्रकृष्टाश् च ते यतः ।अतः सो ऽभ्यन्तरान् नित्यान् षट् पूर्वम् अजयद् रिपून् ॥
प्रसादाभिमुखे तस्मिंश् चपलापि स्वभावतः ।निकषे हेमरेखेव श्रीर् आसीद् अनपायिनी ॥
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।अतः सिद्धिं समेताभ्याम् उभाभ्याम् अन्वियेष सः ॥
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।अदृष्टम् अभवत् किंचिद् व्यभ्रस्येव विवस्वतः ॥
रात्रिंदिवविभागेषु यद् आदिष्टं महीक्षिताम् ।तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।स जातु सेव्यमानो ऽपि गुप्तद्वारो न सूच्यते ॥
परेषु स्वेषु च क्षिप्तैर् अविज्ञातपरस्परैः ।सो ऽपसर्पैर् जजागार यथाकालं स्वपन्न् अपि ॥
दुर्गाणि दुर्ग्र्हाण्य् आसंस् तस्य रोद्धुर् अपि द्विषाम् ।न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ॥
बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।गर्भशालिसधर्माणस् तस्य गूढं विपेचिरे ॥
अपथेन प्रववृते न जातूपचितो ऽपि सः ।वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥
कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः ।यस्य कार्यः प्रतीकारः स तन् नैवोदपादयत् ॥
शकेष्व् एवाभवद् यात्रा तस्य शक्तिमतः सतः ।समीरणसहायो ऽपि नाम्भःप्रार्थी दवानलः ॥
न धर्मम् अर्थकामाभ्यां बबाधे न च तेन तौ ।नार्थं कामेन कामं वा सो ऽर्थेन सदृशस् त्रिषु ॥
हीनान्य् अनुपकर्त्ःणि प्रवृद्धानि विकुर्वते ।तेन मध्यमशक्तीनि मित्राणि स्ह्तापितान्य् अतः ॥
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।ययाव् एभिर् बलिष्ठश् चेत् परस्माद् आस्त सो ऽन्यथा ॥
कोशेनाश्रयणीयत्वम् इति तस्यार्थसंग्रहः ।अम्बुगर्भो हि जीमूतश् चातकैर् अभिनन्द्यते ॥
परकर्मापहः सो ऽभूद् उद्यतः स्वेषु कर्मसु ।आवृणोद् आत्मनो रन्ध्रं रन्ध्रेषु प्रहरन् रिपून् ॥
पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः ।तस्य दण्डवतो दण्डः स्वदेहान् न व्यशिष्यत ॥
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।स चकर्ष परस्मात् तद् अयस्कान्त इवायसम् ॥
वापीष्व् इव स्रवन्तीषु वनेषूपवनेष्व् इव ।सार्थाः स्वैरं स्वकीयेषु चेरुर् वेश्मस्व् इवाद्रिषु ॥
तपो रक्षन् स विघ्नेभ्यस् तस्करेभ्यश् च संपदः ।यथास्वम् आश्रमैश् चक्रे वर्णैर् अपि षड्संशभाक् ॥
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर् गजान् ।दिदेश वेतनं तस्मै रक्षासदृशम् एव भूः ॥
स गुणानां बलानां च षण्णां षण्मुखविक्रमः ।बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ॥
इति क्रमात् प्रयुञ्जानो राज नीतिं चतुर्विधाम् ।आ तीर्थाद् अप्रतीघातं स तस्याः फलम् आनशे ॥
कूटयुद्धविधिज्ञे ऽपि तस्मिन् सन्मार्गयोधिनि ।भेजे ऽभिसारिकावृत्तिं जयश्रीर् वीरगामिनी ॥
प्रायः प्रतापभग्नत्वाद् अरीणां तस्य दुर्लभः ।रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रो ऽपि तथाविधः ।स तु तसमवृद्धिश् च न चाभूत् ताव् इव क्षयी ॥
सन्तस् तस्याभिगमनाद् अत्यर्थं महतः कृषाः ।उदधेर् इव जीमूताः प्रापुर् दातृत्वम् अर्थिनः ॥
स्तूयमानः स जिह्राय स्तुत्यम् एव समाचरन् ।तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः ॥
दुरितं दर्शनेन घ्नंस् तत्त्वार्थेन नुदंस् तमः ।प्रजाः स्वतन्त्रयां चक्रे शश्वत् सूर्य इवोदितः ॥
इन्दोर् अगतयः पद्मे सूर्यस्य कुमुदे ऽंशवः ।गुणास् तस्य विपक्षे ऽपि गुणिनो लेभिरे ऽन्तरम् ॥
पराभिसंधानपरं यद्य् अप्य् अस्य विचेष्टितम् ।जिगीषोर् अश्वमेधाय धर्म्यम् एव बभूव तत् ॥
एवम् उद्यन् प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना ।वृषेव देवो देवानां राज्ञां राजा बभूव सः ॥
पञ्चमं लोकपालानां तम् ऊचुः साम्ययोगतः ।भूतानां महताम् षष्ठम् अष्टमं कुलभूभृताम् ॥
दूरापवर्जितच्छत्त्रैस् तस्याज्ञां शासनार्पिताम् ।दधुः शिरोभिर् भूपाला देवः पौरंदरीम् इव ॥
ऋत्विजः स तथानर्च दक्षिणाभिर् महाक्रतौ ।यथा साधारणीभूतं नामास्य धनदस्य च ॥
इन्द्राद् वृष्टिर् नियमितगदोद्रेकवृत्तिर् यमो ऽभूद् यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस् तस्मिन् दण्डोपनतचरितं भेजिरे लोकपालाः ॥
« »