This text does not support clickable word meanings.

अथ प्रजान्माम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुम् ऋषेर् मुमोच ॥
तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानां धुरि कीर्तनीया ।मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेर् इवार्थं स्मृतिर् अन्वगच्छत् ॥
निवर्त्य राजा दयितां दयालुस् तां सौरभेयीं सुरभिर् यशोभिः ।पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधराम् इवोर्वीम् ॥
व्रताय तेनानुचरेण धेनोर् न्यषेधि शेषो ऽप्य् अनुयायिवर्गः ।न चान्यतस् तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥
आस्वादवद्भिः कवलैस् तृणानं कण्डूयनैर् दंशनिवार्णैश् च ।अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधन्तत्परो ऽभूत् ॥
स्थितः स्थिताम् उच्चलितः प्रयातां निषेदुषीम् आसनबन्ध धीरः ।जलाभिलाषी जलम् आदधानां छावेय तां भूपति अन्वगच्छत् ॥
स न्यस्तचिह्नाम् अपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।आसीद् अनाविष्कृतदानराजिर् अन्तर्मदावस्थ इव द्विपेन्द्रः ॥
लताप्रतानोद्ग्रथितैः स किशैर् अधिजय्धन्वा विचचार दावम् ।रक्षापदेशान् मुनिहोमधेनोर् वन्यान् विनेष्यन्न् इव दुष्टसत्त्वान् ॥
विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।उदीरयाम् आसुर् इवोन्मदानाम् आलोकशब्दं वयसां विरावैः ॥
मरुत्प्रयुक्ताश् च मरुत्सखाभं तम् अर्च्यम् आराद् अभिवर्तमानम् ।अवाकिरन् बाललताः प्रसूनैर् आलोकशब्दं वयसां विरावैः ॥
धनुर्भृतो ऽप्य् अस्य दयार्द्रभावम् आख्यातम् अन्तःकरणैर् विशङ्कैः ।विलोकयन्त्यो वपुर् आपुर् अक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥
स कीचकैर् मारुतपूर्णरन्ध्रैः कूजद्भिर् आपादितवंश्कृत्यम् ।शुश्राव कुञ्जेषु यशः स्वम् उच्चैर् उद्गीयमानं वनदेवताभिः ॥
ऋक्तस् तुशारैर् गिरिनिर्झराणाम् अनोकहाकम्प्तपुष्पगन्धी ।तम् आतपक्लान्तम् अनातपत्रम् आचारपूतं पवनः सिषेवे ॥
शशाम वृष्ट्यापि विना दवाग्निर् आसीद् विशेषा फलपुष्पवृद्धिः ।ऊनं न सत्त्वेष्व् अधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ॥
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।प्रचक्रमे पल्लवरागताम्रा तस्मिन् वनं गोपत्रि गाहमाने ॥
तां देवतापित्रतिथिक्रियार्थाम् अन्वग् ययौ मध्यमलोकपालः ।बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना ॥
स पल्वलोत्तीर्णवराहयूथान्य् आवासवृक्षोन्मुखबर्हिणानि ।ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिर् गुरुत्वाद् वपुषो नरेन्द्रः ।उभाव् अलंचक्रतुर् अञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥
वसिष्ठधेनोर् अनुयानिनं तम् आवर्तमानं वनिता वनान्तात् ।पपौ निमेषालसपक्ष्मपङ्क्तिर् उपोषिताभ्याम् इव लोचनाभ्याम् ॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्म्पत्न्या ।तदन्तरे सा विरराज धेनुर् दिनक्षपामध्यगतेव संध्या ॥
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।प्रणम्य चानर्च विशालम् अस्याः शृङ्गान्तरं द्वारम् इवार्थसिद्धेः ॥
वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत् सेति ननन्दतुस् तौ ।भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः ।दोहावसाने पुनर् एव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर् निषण्णाम् ॥
ताम् अन्तिकन्यस्तबलिप्रदीपाम् अन्वास्य गोप्ता गृहिणीसहायः ।क्रमेण सुप्ताम् अनु संविवेश सुप्तोत्थितां प्रातर् अन्ऽ(?)ऊदतिष्ठत् ॥
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।सप्त व्यतीयुस् त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥
अन्येद्युर् आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर् गह्वरम् आविवेष ॥
इत्य् अद्रिषोभाप्रहितेक्षणेन इत्य् अद्रिषोभाप्रहितेक्षणेन ।अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥
तदीयम् आक्रन्दितम् आर्तसाधोर् गुहानिबद्धप्रतिशब्ददीर्घम् ।रश्मिष्व् इवादाय नगेन्द्रसक्तां निवर्तयाम् आस नृपस्य दृष्टिम् ॥
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।अधित्यकायाम् इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।जाताभिषङ्गो नृपतिर् निषङ्गाद् उद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ॥
वामेतरस् तस्य करः प्रहर्तुर् नखप्रभाभूषितकङ्कपत्त्रे ।सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इन्वावतस्थे ॥
बाहुप्रतिष्टम्भविवृद्धमन्युर् अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः ।राजा स्वतेजोभिर् अदह्यतान्तर् भोगीव मन्त्रौषधिरुद्धवीर्यः ॥
तम् आर्यगृह्यं निगृहीतधेनुर् मनुष्यवाचा मनुवंशकेतुम् ।विस्माययन् विस्मितम् आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥
अलं महीपाल तव श्रमेण प्रयुक्तम् अप्य् अस्त्रम् इतो वृथा स्यात् ।न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥
कैलासगौरं वृअम् आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टम् ।अवेहि मां किंकरम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽसौ वृषभध्वजेन ।यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥
कण्डूयमानेन कटं कदाचिद् वन्यद्विपेनोन्मथिता त्वग् अस्य ।अथैनम् अद्रेस् तनया शुशोच सेनान्यम् आलीढम् इवासुरास्त्रैः ॥
तदा प्रभृत्य् एव वनद्विपानां त्रासार्थम् अस्मिन्न् अहम् अदिकुक्षौ ।व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ॥
तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।उपस्थिता शोणितपारणा मे सुरद्विषश् चान्द्रमसी सुधेव ॥
स त्वं निवर्तस्व विहाय लज्जां गुरोर् भवान् दर्शितशिष्यभक्तिः ।शस्त्रेण रक्ष्यं यद् अशक्यरक्षं न तद् यशः शस्त्रभृतां क्षिणोति ॥
इति प्रगल्भं पुरुसाधिराजो मृगाधिराजस्य वचो निशम्य ।प्रत्याहतास्त्रो गिरिशप्रभावाद् आत्मन्य् अवज्ञां शिथिलीचकार ॥
प्रत्यब्रवीच् चैनम् इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः ।जडीकृतस् त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्न् इव वज्रपाणिः ॥
प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात् स्वरभेदम् आप्तः ।प्रहीणपूर्वध्वनिनाधिरूढस् तुलाम् असारेन शरद्घनेन ॥
संरुद्धचेष्टस्य हेतुः हास्यं वचस् तद् यद् अहं विवक्षुः ।अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावम् अतो ऽभिधास्ये ॥
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।गुरोर् अपीदं धनम् आहिताग्नेर् नश्यत् पुरस्ताद् अनुपेक्षणीयम् ॥
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुर् इयं महर्षेः ॥
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।भूयः स भूतेश्वरपार्श्ववर्ती किंचिद् विहस्यार्थपतिं बभाषे ॥
एकातपत्रं जगतः प्रभुत्वं नवं ययः कान्तम् इदं वपुश् च ।अल्पस्य हेतोर् बहु हातुम् इच्छन् विचारमूधः प्रतिभासि मे त्वम् ॥
भूतानुकम्पा तव चेद् इयं गौर् एका भवेत् स्वस्तिमती त्वदन्ते ।जीवन् पुनः शश्वद् उपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥
अथैकधेनोर् अपराधचण्डाद् गुरोः कृषानुप्रतिमाद् बिभेषि ।शक्यो ऽस्य मन्युर् भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥
तद् रक्ष कल्याणपरंपराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम् ।महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ॥
एतावद् उक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।शिलोच्चयो ऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषतेव ॥
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनर् अप्य् उवाच ।धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥
क्षतात् किल त्रायत इत्य् उदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।राज्येन किं तद्विपरीतवृत्तेः प्राणैर् उपक्रोशमलीमसैर् वा ॥
कथं नु शक्यो ऽनुनयो महर्षेर् विश्राणनाच् चान्यपयस्विनीनाम् ।इमाम् अनूनां सुरभेर् अवेहि रुद्रौजसा तु पहृतं त्वयास्याम् ॥
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।न पारणा स्याद् विहता तवैवं भवेद् अलुप्तश् च मुनेः क्रियार्थः ॥
भवान् अपीदं परवान् अवैति महान् हि यत्नस् तव देवदारौ ।स्थातुं नियोक्तुर् न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ॥
किम् अप्य् अहिंस्यस् तव चेन् मतो ऽहं यशःशरीरे भव मे दयालुः ।एकान्तविधंसिषु मद्विधानां पिण्डेष्व् अनास्था खलु भौतिकेषु ॥
संबन्धम् आभाषणपूर्वम् आहुर् वृत्तः स नौ संगतयोर् वनान्ते ।तद् भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥
तथेति गाम् उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।स न्यस्त शस्त्रो हरये स्वदेहम् उपानयत् पिण्डम् इवामिषस्य ॥
तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् ।अवाङ्मुखस्य्ऽओपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥
उत्तिष्ठ वत्सेत्य् अमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् ।ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ॥
तं विस्मितं धेनुर् उवाच साधो मायां मयोध्भाव्य परीक्षितो ऽसि ।ऋषिप्रभावान् मयि नान्तको ऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ॥
भक्त्या गुरौ मय्य् अनुकम्पाय च प्रीतास्मि ते पुत्र वरं वृणीष्व ।न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् ॥
ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र्ऽ; ओपभुङ्क्ष्व्ऽ एति तम् आदिदेश ॥
वत्सस्य होमार्थविधेश् च शेषम् ऋषेर् अनुज्ञाम् अधिगम्य मातः ।ऊधस्यम् इच्छामि तवोपभोक्तुम्यं षष्ठाम्शम् उर्व्या इव रक्षितायाः ॥
इत्थं क्षितीशेन वसिष्ठधेनुर् विज्ञापिता प्रीततरा बभूव ।तदन्विता हैमवताच् च कुक्षेः प्रत्याययाव् आश्रमम् अश्रमेण ॥
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर् नृपाणां गुरवे निवेद्य ।प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥
स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ॥
प्रातर् यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज ।तौ दंपती स्वां प्रति राजधानीं प्रस्थापयाम् आस वशी वसिष्ठः ॥
प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरं भर्तुर् अरुन्धतीं च ।धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥
श्रोताभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।ययाव् अनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥
तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् ।नेत्रैः पपुस् तृप्तिम् अनाप्नुवद्भिर् नवोदयं नाथम् इवौषधीनाम् ॥
पुरंदरश्रीः पुरम् उत्पताकं प्रविश्य पौरैर् अभिनन्द्यमानः ।भुजे भुअंगेन्द्रसमानसारे भूयः स भूमेर् धुरम् आससञ्ज ॥
अथ नयनसमुत्थं ज्योतिर् अत्रेर् इव द्यौः सुरसरिद् इव तेजो वह्निनिष्ठ्यूतम् ऐशम् ।नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिर् अभिनिविष्टं लोकपालानुभावैः ॥
« »