This text does not support clickable word meanings.

अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ १ ॥
नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् ।मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ २ ॥
विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ३ ॥
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ ४ ॥
स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ ५ ॥
स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ ६ ॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः ॥ ७ ॥
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥ ८ ॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ ९ ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ १० ॥
इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव ॥ ११ ॥
सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ १२ ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ १३ ॥
वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया ॥ १४ ॥
अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ १५ ॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ १६ ॥
रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ १७ ॥
त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः ।प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ १८ ॥
न खलु दूरगतो ऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ १९ ॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ २० ॥
अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः ।विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१ ॥
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ २२ ॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ २३ ॥
निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ २४ ॥
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ २५ ॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ २६ ॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ २७ ॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ २८ ॥
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ २९ ॥
प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ ३० ॥
जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् ।कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ ३१ ॥
नवकदम्बजो ऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसां ।प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ ३३ ॥
द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् ।घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ ३४ ॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ३५ ॥
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः ।प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजो ऽलिभिराददे ॥ ३६ ॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ३७ ॥
प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ ३८ ॥
विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति ।अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ३९ ॥
अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ ४० ॥
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ ४१ ॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङगगतां दयितामिव ।शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ ४२ ॥
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ४३ ॥
समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् ।शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः ॥ ४५ ॥
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।विकचबाणवलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६ ॥
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ४७ ॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ ४८ ॥
विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमेषेक्षणमग्रतः ॥ ४९ ॥
कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः ॥ ५० ॥
विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ ५१ ॥
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ ५२ ॥
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ५३ ॥
स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् ।अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ ५४ ॥
गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ ५५ ॥
इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा ।स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ५६ ॥
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ ५७ ॥
भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ ५८ ॥
व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ ५९ ॥
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ ६० ॥
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ ।प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६१ ॥
कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ ६२ ॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरो ऽभवत् ॥ ६३ ॥
अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ ६४ ॥
शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान् प्रियाः ॥ ६५ ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः ॥ ६६ ॥
अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६७ ॥
नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८ ॥
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६९ ॥
स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् ।प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ ७० ॥
वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ ७१ ॥
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ ७२ ॥
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ ७३ ॥
अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ ७४ ॥
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ७५ ॥
जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन ।तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन ।प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥ ७७ ॥
गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ ७८ ॥
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः ।श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ॥