This text does not support clickable word meanings.

यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ १ ॥
सार्थमुध्धवसीरिभ्यामथासावसदत्सदः ।गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २ ॥
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।एकाकिनो ऽपि परितः पौरुषेयवृता इव ॥ ४ ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥ ५ ॥
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥ ६ ॥
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥
भवद्गिरामवसरप्रदानाय वचांसि नः ।पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ ९ ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥ ११ ॥
मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।ज्ञातसारो ऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥
यावदर्थपदां वाचमेवमादाय माधवः ।विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥
ततः सपत्नापनयस्मरणानुशयस्फुरा ।ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥
घूर्णयन्मदिरास्वादमदपाटलितद्युती ।रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७ ॥
दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ १८ ॥
प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ १९ ॥
ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥
जगादवदनछद्मपद्मपर्यन्तपातिनः ।नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥ २१ ॥
यद्वासुदेवेनादीनमनादीनवमीरितम् ।वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥
नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥ २३ ॥
संक्षिप्तस्याप्यतो ऽस्यैव वाक्यस्यार्थगरीयसः ।सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥ २४ ॥
विरोधिवचसो मूकान्वगीशानपि कुर्वते ।जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ २५ ॥
षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसो ऽप्यलम् ॥ २६ ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७ ॥
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् ।सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २८ ॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥
तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् ।पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतो ऽत्र महार्णवः ॥ ३१ ॥
संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥ ३२ ॥
शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥
विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥
ध्रियतेयावदेको ऽपि रिपुस्तावत्कुतः सुखम् ।पुरः क्लश्नाति सोमं हि सैंहिकेयो ऽसुरद्रुहाम् ॥ ३५ ॥
सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥ ३६ ॥
उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥ ३७ ॥
त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥ ३८ ॥
त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥
आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् ।कथापि खलु पापानामलमश्रेयसे यतः ॥ ४० ॥
विराद्ध एवं भमता विराद्धा बहुधा च नः ।निर्वत्यते ऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥
विधायवैरं सामर्षेनरे ऽरौ यः उदासते ।प्रक्षिप्योदर्चिषं कक्षे शेरते ते ऽभिमारुतम् ॥ ४२ ॥
मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥ ४३ ॥
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ४४ ॥
माजीवन्यः परावज्ञादुखदग्धो ऽपि जीवति ।तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥
पदाहतं यदुत्थाय मूर्धानमधिरोहति ।स्वस्थादेववपमाने ऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥
असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७ ॥
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥
तुल्ये ऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ ४९ ॥
स्वयं प्रणते ऽल्पे ऽपि परवायावुपेयुषी ।निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥ ५१ ॥
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् ।कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥ ५२ ॥
अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥ ५३ ॥
चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।स्वेद्यमामज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥ ५४ ॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥ ५६ ॥
स्वशक्त्युपचये केचित्परस्य व्यसने ऽपरे ।यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥
विजयस्वयि सेनायाः साक्षिमात्रे ऽपादिश्यताम् ।फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥
हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥ ६० ॥
नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१ ॥
अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥ ६२ ॥
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३ ॥
निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥ ६५ ॥
प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् ।शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ ६६ ॥
इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥ ६७ ॥
निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥ ६८ ॥
भारतीमाहितभरामथानुद्धतमुद्धवः ।तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ ६९ ॥
संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥ ७० ॥
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥
वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥
बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥
म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४ ॥
विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥
पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥
सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥ ७७ ॥
स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥
आरभन्ते ऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥
उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।हन्ति नोपशयस्थो ऽपि शयालुर्मृगयुर्मृगान् ॥ ८० ॥
उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।चारेक्षणो दूतमुखः पपुरुषः को ऽपि पार्थिवः ॥ ८२ ॥
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ॥
कृतापचारो ऽपि परैरनाविष्कृतविक्रियः ।असाध्यः कुरुते वा रसभावविदः कवेः ॥ ८४ ॥
मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ ८५ ॥
नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥
स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८७ ॥
तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८८ ॥
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् ।प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८९ ॥
अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥ ९० ॥
अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥
षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।अयथाबलमारम्भो निदानं क्षयसंपदः ॥ ९४ ॥
तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥
मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥ ९६ ॥
संपादितफलस्तेन सपक्षः परभेदनः ।कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥ ९७ ॥
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।तमःस्वभावस्ते।प्येनं प्रदोषमनुयायिनः ॥ ९८ ॥
उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।आशु दीपयिताल्पो ऽपि साग्नीनेधानिवानिलः ॥ ९९ ॥
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १०० ॥
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ १०१ ॥
मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् ।हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥
संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३ ॥
महात्मनो ऽनुगृह्णन्ति भजमानान्रिपूनपि ।सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥ १०४ ॥
चिरादपि बलात्कारो बलिनः सिद्धये ऽरिषु ।छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥ १०५ ॥
मन्यसे ऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥ १०६ ॥
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥
सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ १०८ ॥
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥ १०९ ॥
स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।समयावधिमप्राप्यय नान्तायालं भवानपि ॥ ११० ॥
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥ १११ ॥
अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।शब्दविद्येव नो भाति राजनीतिरस्पशा ॥ ११२ ॥
अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥
उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् ।राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥ ११५ ॥
य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजो ऽपि भूभुजः स्युः ।बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥
सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥ ११७ ॥
इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ ११८ ॥