This text does not support clickable word meanings.

सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ १ ॥
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।ते मुहूर्तमथ मूर्तमपीप्यन् प्रम मानमवधूय वधूः स्वाः ॥ २ ॥
कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ ३ ॥
कापिशायनसुगन्धि विघूर्णन्नुन्मदो ऽधिशयितुं समशेत ।फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥ ४ ॥
बिम्बितं बृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः ।घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥ ५ ॥
दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् ।यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥ ६ ॥
स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसो ऽत्र ।अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ ७ ॥
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥ ८ ॥
पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ ।लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ ९ ॥
कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य ।स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे ऽभूत् ॥ १० ॥
पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ ११ ॥
प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥
हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः ।चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १३ ॥
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥ १४ ॥
सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे ।विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १६ ॥
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥ १७ ॥
या कथञअचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १८ ॥
छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः ।वारुणीमदविशङअगमथाविश्चक्षुषो ऽभवदसाविव रागाः ॥ १९ ॥
आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २० ॥
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ २१ ॥
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ २२ ॥
दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन ।सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ २३ ॥
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ २४ ॥
मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ २५ ॥
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ २६ ॥
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ २७ ॥
अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥ २८ ॥
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् ।ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ ३० ॥
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ ३१ ॥
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥ ३२ ॥
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥ ३३ ॥
क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु ।अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ ३४ ॥
शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥ ३५ ॥
आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ ३६ ॥
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७ ॥
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ ३८ ॥
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥
यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ ४० ॥
संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥ ४१ ॥
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥ ४२ ॥
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ४३ ॥
संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ ४४ ॥
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन ।आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥ ४५ ॥
पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः ।स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥ ४६ ॥
दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने ।वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥ ४७ ॥
संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥ ४८ ॥
स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ ४९ ॥
न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ ५० ॥
यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे ।प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥ ५१ ॥
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ ५२ ॥
पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३ ॥
केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ ५४ ॥
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ ५५ ॥
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन ।रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ ५६ ॥
कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥ ५७ ॥
सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥ ५८ ॥
आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥ ५९ ॥
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ ६० ॥
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥
अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य ।वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥ ६२ ॥
ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः ।भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ ६३ ॥
आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ ६४ ॥
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ ६५ ॥
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥ ६६ ॥
ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः ।चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ ६७ ॥
धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः ।व्रीडितं ललित सौरतधार्ष्ट्यअस्तेनिरे ऽभिरुचितेषु तरुण्यः ॥ ६८ ॥
पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।कामिनः स्म कुरुते करभोरुर्हअरि शुष्करुदितं च सुखऽपि ॥ ६९ ॥
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥ ७० ॥
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ ७१ ॥
बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः ।बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥ ७२ ॥
कान्तया सपदि को ऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥ ७४ ॥
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ७५ ॥
उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः ।श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ ७६ ॥
ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु ।क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥ ७७ ॥
प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः ।दध्रिरे ऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥ ७८ ॥
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् ।आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ ७९ ॥
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥ ८० ॥
संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥ ८१ ॥
प्रेक्षणीयकमेव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः ।संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु ।क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥ ८३ ॥
मृष्टचन्दनविशेषकभक्तिर्म्रषअटभूषणकदर्थितमाल्यः ।सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥ ८५ ॥
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु ।दन्तवाससि समानगुणश्रीः संमुखो ऽपि परभागमवाप ॥ ८६ ॥
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत् गुरुरेव ॥ ८७ ॥
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ ८८ ॥
आस्तृते ऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ ८९ ॥
योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् ।क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥
इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ ९१ ॥