This text does not support clickable word meanings.

तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥ १ ॥
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥ २ ॥
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।अस्ति न स्तुतिवचो ऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥ ३ ॥
बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥ ४ ॥
सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति ।एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ ५ ॥
सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥ ६ ॥
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥ ७ ॥
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मे ऽधुना ।को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ ८ ॥
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥ ९ ॥
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ १० ॥
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।शाधि शासक जगत्त्रयस्य मामाश्रवो ऽस्मि भवतः सहानुजः ॥ ११ ॥
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥ १२ ॥
सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते ।किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४ ॥
शासने ऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥ १५ ॥
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥ १६ ॥
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥ १७ ॥
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥
तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।कर्तृता तदुपलम्भतो ऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥ १९ ॥
शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदो ऽनुवाक्यया ।याज्यया यजनकर्मिणो ऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥ २० ॥
सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ २१ ॥
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ २२ ॥
नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलः प्रयोगिणः ॥ २३ ॥
संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥ २४ ॥
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥ २५ ॥
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ २६ ॥
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।गन्धतो ऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ २८ ॥
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ २९ ॥
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।गुम्फिताः शिरसि वेणयो ऽभवन्न प्रफुल्लसुरपादपस्रजः ॥ ३० ॥
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥ ३१ ॥
नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् ।अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥ ३२ ॥
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥ ३३ ॥
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपो ऽवपत् ॥ ३४ ॥
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।राजतः पुपुविरे निरेनसः प्राप्य ते ऽपि विमलं प्रतिग्रहम् ॥ ३५ ॥
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥ ३६ ॥
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥ ३७ ॥
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥ ३८ ॥
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥
एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ ४० ॥
प्रीतिरस्य ददतो ऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥ ४१ ॥
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।सस्पृहं नृपतिभिर्नृपो ऽपरैर्गौरवेण ददृशेतरामसौ ॥ ४२ ॥
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥ ४३ ॥
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखो ऽर्थिनः ॥ ४४ ॥
नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् ।नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥ ४५ ॥
निर्गुणो ऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरो ऽभवत् ।वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ ४६ ॥
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।दित्सया तदपि पार्थिवो ऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ ४७ ॥
दर्शनानुपदमेव कामतः स्वं वनीयकजने ऽधिगच्छति ।प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचो ऽतिसर्जने ॥ ४८ ॥
नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा ।इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ ४९ ॥
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ ५० ॥
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥ ५१ ॥
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ ५२ ॥
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना ।अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥ ५३ ॥
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।यत्तथापि न गुरून्नपृच्छसि त्वं क्रमो ऽयमिति तत्र कारणम् ॥ ५४ ॥
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ ५५ ॥
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥ ५६ ॥
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।एक एव गुणवत्तमो ऽथवापूज्य इत्ययमपीष्यते विधिः ॥ ५७ ॥
अत्र चैष सकले ऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति ।भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥ ५८ ॥
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥ ५९ ॥
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।आमनन्ति यमुपास्यमादराद् दूरवर्तिनमतीव योगिनः ॥ ६० ॥
पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥ ६१ ॥
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥ ६२ ॥
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ ६३ ॥
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥
आदितामजननाय देहिनामन्ततां च दधते ऽनपायिने ।बिभ्रते भुवमधः सदाथ च ब्रह्मणो ऽप्युपरि तिष्ठते नमः ॥ ६५ ॥
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ६६ ॥
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।तच्च कारणमभूद्धिरण्मयं ब्रह्मणो ऽसृजदसाविदं जगत् ॥ ६७ ॥
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥ ६८ ॥
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।श्रीमुखेन्दुसविधे ऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥ ६९ ॥
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥ ७० ॥
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ ७१ ॥
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ ७३ ॥
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ ७४ ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ ७५ ॥
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥ ७६ ॥
कामतो ऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥ ७७ ॥
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ ७८ ॥
सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥
रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८० ॥
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ ८१ ॥
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा ।सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८२ ॥
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥ ८३ ॥
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।यो ऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥ ८४ ॥
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् ।चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥ ८५ ॥
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ ८६ ॥
धन्यो ऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥ ८७ ॥
भीष्मोक्तं तदिति वचो निशम्य सम्यक् साम्राज्यश्रियमधिगच्छता नृपेण ।दत्तेर्ऽधे महति महीभृतां पुरो ऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ ८८ ॥