This text does not support clickable word meanings.

निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां ।नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ १ ॥
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः ।विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥ २ ॥
क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः ।श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥ ३ ॥
सहस्रसंख्यैर् गगनं पादैर् भुवं व्याप्य वितिष्ठमानम् ।विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥ ४ ॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ ५ ॥
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥ ६ ॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ७ ॥
विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥ ८ ॥
राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् ।कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥ ९ ॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ १० ॥
यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ११ ॥
अखिध्यतासन्नमुदग्रतापं रविं दधाने ऽप्यरविन्दधाने ।भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥ १२ ॥
यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ १३ ॥
विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या ।रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १४ ॥
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि ।वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ १५ ॥
फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ १६ ॥
दृषटो ऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥ १७ ॥
उच्चारणज्ञे ऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥ १८ ॥
आच्छादितायतददिगम्बरमुच्चकैर्गाम् आक्रम्यसंस्थितमुदग्रविशालशृङ्गम् ।मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥
उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ २० ॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥ २१ ॥
पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।संपूर्णलब्धललनालापनोपमानम् उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥ २२ ॥
कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥ २३ ॥
स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः ।जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥ २४ ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः ।श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥
एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसो ऽपरत्र ।कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ २६ ॥
इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥ २७ ॥
उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥ २८ ॥
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २९ ॥
धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी ।श्यामीभूताः कुसुमसमूहो ऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥ ३० ॥
व्योमस्पृशः प्रथयता कलधौतभित्तीर् उन्निद्रपुष्पचणचम्पकपिङ्गभासः ।सौमेरवीमधिगतेन नितम्बशोभाम् एतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥
कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः ।प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥ ३३ ॥
आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् ।पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥ ३४ ॥
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥ ३५ ॥
विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् ।भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥
विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ३७ ॥
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश् चुम्बन्तं मुखमिह किंनरं प्रियायाः ।श्लिष्यन्तंमुहुरितरो ऽपि तं निजस्त्रीम् उत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥ ३९ ॥
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।अस्मिन्भजन्ति घनकोमलगण्डशैला नार्यो ऽनुरूपमधिवासमधित्यकासु ॥ ४० ॥
अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसो ऽनुकृतिम् ।विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही ॥ ४१ ॥
वर्जयन्त्या जनैः संगमेकान्ततस् तर्कयन्त्या सुखं सङ्गमे कान्ततः ।योषयैष स्मरासन्नतापाङ्गया सेव्यते ऽनेकया संन्नतापङ्गया ॥ ४२ ॥
संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४३ ॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर् वापीष्वन्तर्लीनमहानीलदलासु ।शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश् छायामच्छामृच्छति नीलीसलिलस्य ॥ ४४ ॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥ ४५ ॥
भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोर् उच्चावचैरुपगतेषु सहस्रसंख्यां ।दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ ४६ ॥
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥ ४७ ॥
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ४८ ॥
प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः ।संलक्ष्यतेविविधरत्नकरानुविद्धम् ऊर्ध्वप्रसारितसुराधिपचापचारु ॥ ४९ ॥
दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ ५० ॥
सवधूकाः सुखिनो ऽस्मन्ननवरतममन्दरामतामरसदृशः ।नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥ ५१ ॥
आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।शस्वङ्गानि धूमरुचिमागुरवीं दधानैर् धूपायतीव पटलैर्नीरदानाम् ॥ ५२ ॥
अन्योन्यव्यतिकरचारुभिर्विचित्रैर् अत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।विस्मेरान्गगनसदः करोत्यमुष्मिन्न् आकाशेरचितमभित्ति चित्रकर्म ॥ ५३ ॥
समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् ।बिभर्तिजनयन्नयं मुदमपाम् अपायधवला वलाहकततीः ॥ ५४ ॥
मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥ ५५ ॥
मरकतमयमेदिनीषु भानोस् तरुविटपान्तरपातिनो मयूखाः ।अवनतशितिकण्ठकण्ठलक्ष्मीम् इह दधति श्फुरिताणुरेणुजालाः ॥ ५६ ॥
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥ ५७ ॥
सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।अर्कोपलोल्लसितवह्निभिरह्नि तप्तास् तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥ ५८ ॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ ५९ ॥
इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ६० ॥
त्वक्साररन्ध्रपरिपूरणलब्धगीतिर् अस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥ ६१ ॥
प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः ।दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥ ६२ ॥
भग्ने निवासो ऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः ।तीव्राणि तेनोज्झति कोपितो ऽसौ ससानतोयेन विषाणि नागः ॥ ६३ ॥
प्रालेयशीतलमचलेश्वरमीश्वरो ऽपि सान्द्रभचर्मवसनावरणाधिशेते ।सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो ऽपि ॥ ६४ ॥
नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः ।अहिपरिकरभाजो भास्मनैरङ्गरागैर् अधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ६५ ॥
दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर् विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ६६ ॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।व्रीडमसंंमुखो ऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥ ६७ ॥
अनुकृतिशिखरौघश्रीभिरभ्यगते ऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ६८ ॥