This text does not support clickable word meanings.

कौबेरदिग्भागम् अपास्य मार्गम् आगस्त्यम् इव आशुः इव अवतार्णः ।अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थम् अथ प्रतस्थे ॥ १ ॥
जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यम् अयुज्यत अर्कः ।यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥
मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः ।भेजे ऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः ।अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥ ४ ॥
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा ।अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् ।बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ ६ ॥
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥ ७ ॥
उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥
तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः ।अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥
मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य ।अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥ १० ॥
स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥
प्रसाधितस्यास्य मुधाद्विषो ऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।वपुष्यशेषे ऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ १२ ॥
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १३ ॥
प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥ १४ ॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।ननाम मध्यो ऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ १५ ॥
यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव ।निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥ १६ ॥
तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन ।चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥ १७ ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती ।नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥ १८ ॥
न केवलं यः स्वतया मुरारेरसाधारणतां दधानः ।अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दको ऽभूत् ॥ १९ ॥
न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु ।विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ २० ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ २१ ॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् ।महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ २२ ॥
ध्वजाग्रधामा ददृशे ऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु ।फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥ २३ ॥
यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः ।जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥ २४ ॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततो ऽधः ।महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥ २५ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि ।क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥ २६ ॥
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः ।आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥ २८ ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥ २७ ॥
निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥ २९ ॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥ ३० ॥
दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥ ३१ ॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः ।रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥ ३२ ॥
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥ ३३ ॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥ ३४ ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा ।अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥ ३५ ॥
रथाङ्गभर्त्रे ऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥ ३६ ॥
यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन ।वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रो ऽहमन्वकारि ॥ ३७ ॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ।लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥ ३८ ॥
अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः ।त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥ ३९ ॥
यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥ ४० ॥
कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः ।रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ४१ ॥
यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः ।आराधितो ऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४२ ॥
स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः ।आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥ ४३ ॥
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।उच्चैरधपातिपयोमुचो ऽपि समूहमूहुः पययसां प्रणाल्यः ॥ ४४ ॥
रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्यो ऽधिगृहं गृहिण्यः ।बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४५ ॥
यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः ।चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४६ ॥
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४७ ॥
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां ।यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ ४८ ॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः ।हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥ ४९ ॥
बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै ।रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥ ५० ॥
चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां ।मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥ ५१ ॥
क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥ ५२ ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५३ ॥
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५४ ॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः ।रुतानिश्रुण्वन्वयसां गणो ऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ५५ ॥
छन्ने ऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥ ५६ ॥
यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयो ऽत्यजन्तः ।जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥ ५७ ॥
परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ५८ ॥
क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव ।अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसो ऽप्यगम्याः ॥ ५९ ॥
कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः ।यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥ ६० ॥
बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥ ६१ ॥
निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय ।उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥ ६३ ॥
स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः ।विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥ ६२ ॥
तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः ।वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६४ ॥
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६५ ॥
श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥ ६६ ॥
निरन्तराले ऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन ।तेजोमहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥ ६७ ॥
शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः ।सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥ ६८ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीत् ॥ ६९ ॥
पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७१ ॥
लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः ।लतावधूसंप्रयुजो ऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥ ७० ॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं ।फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥ ७२ ॥
पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गते ऽप्यात्मनि नैव मान्तीः ।क्षिप्ता इवेन्दोः स रुचो ऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥ ७३ ॥
साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी ।तान्यकदेशान्निभृतंपयोधेः सो ऽम्भांसि मेघान्पिबतः ददर्श ॥ ७४ ॥
उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिम् ॥ ७५ ॥
विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः ।तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दत् ॥ ७६ ॥
उत्पित्सवो ऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७७ ॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ७८ ॥
उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज ।तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः ॥ ८० ॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥ ८१ ॥
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महत् ॥ ८२ ॥