Click on words to see what they mean.

वीक्ष्य रन्तुमनसः सुरनारीर् आत्तचित्रपरिधानविभूषाः ।तत्प्रियार्थम् इव यातुम् अथास्तं भानुमान् उपपयोधि ललम्बे ॥
मध्यमोपलनिभे लसदंशाव् एकतश् च्युतिम् उपेयुषि भानौ ।द्यौर् उवाह परिवृत्तिविलोलां हारयष्टिम् इव वासरलक्ष्मीम् ॥
अंशुपाणिभिर् अतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।क्षीबताम् इव गतः क्षितिम् एष्यंल् लोहितं वपुर् उवाह पतङ्गः ॥
गम्यताम् उपगते नयनानां लोहितायाति सहस्रमरीचौ ।आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्य् अभितापः ॥
मुक्तमूललघुर् उज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलम् अभि त्वरयन्त्यः ।सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥
अग्रसानुषु नितान्तपिशङ्गैर् भूरुहान् मृदुकरैर् अवलम्ब्य ।अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥
आकुलश् चलपतत्रिकुलानाम् आरवैर् अनुदितौषसरागः ।आययाव् अहरिदश्वविपाण्डुस् तुल्यतां दिनमुखेन दिनान्तः ॥
आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियम् ऊहे ॥
प्राञ्जलाव् अपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥
औषसातपभयाद् अपलीनं वासरच्छविविरामपटीयः ।संनिपत्य शनकैर् इव निम्नाद् अन्धकारम् उदवाप समानि ॥
एकताम् इव गतस्य विवेकः कस्यचिन् न महतो ऽप्य् उपलेभे ।भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥
इच्छतां सह वधूभिर् अभेदं यामिनीविरहिणां विहगानाम् ।आपुर् एव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥
यच्छति प्रतिमुखं दयितायै वाचम् अन्तिकगते ऽपि शकुन्तौ ।नीयते स्म नतिम् उज्झितहर्षं पङ्कजं मुखम् इवाम्बुरुहिण्या ॥
रञ्जिता नु विविधास् तरुशैला नामितं नु गगनं स्थगितं नु ।पूरिता नु विषमेषु धरित्री संहृता नु ककुभस् तिमिरेण ॥
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।स्पष्टतारकम् इयाय नभः श्रीर् वस्तुम् इच्छति निरापदि सर्वः ॥
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।चूर्णमुष्टिर् इव लम्भितकान्तिर् वासवस्य दिशम् अंशुसमूहः ॥
उज्झती शुचम् इवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे ।दिक्प्रसादगुणमण्डनम् ऊहे रश्मिहासविशदं मुखम् ऐन्द्री ॥
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गम् इवाम्भः ॥
द्यां निरुन्धद् अतिनीलघनाभं ध्वान्तम् उद्यतकरेण पुरस्तात् ।क्षिप्यमाणम् असितेतरभासा शम्भुनेव करिचर्म चकासे ॥
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।निःसृतस् तिमिरभारनिरोधाद् उच्छ्वसन्न् इव रराज दिगन्तः ॥
लेखया विमलविद्रुमभासा संततं तिमिरम् इन्दुर् उदासे ।दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥
दीपयन्न् अथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।हेमकुम्भ इव पूर्वपयोधेर् उन्ममज्ज शनकैस् तुहिनांशुः ॥
उद्गतेन्दुम् अविभिन्नतमिस्रां पश्यति स्म रजनीम् अवितृप्तः ।व्यंशुकस्फुटमुखीम् अतिजिह्मां व्रीडया नववधूम् इव लोकः ॥
न प्रसादम् उचितं गमिता द्यैर् नोद्धृतं तिमिरम् अद्रिवनेभ्यः ।दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥
मानिनीजनविलोचनपातान् उष्णबाष्पकलुषान् प्रतिगृह्णन् ।मन्दमन्दम् उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥
श्लिष्यतः प्रियवधूर् उपकण्ठं तारकास् ततकरस्य हिमांशोः ।उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहितरागः ॥
प्रेरितः शशधरेण करौघः संहतान्य् अपि नुनोद तमांसि ।क्षीरसिन्धुर् इव मन्दरभिन्नः काननान्य् अविरलोच्चतरूणि ॥
शारतां गमितया शशिपादैश् छायया विटपिनां प्रतिपेदे ।न्यस्तशुक्लबलिचित्रतलाभिस् तुल्यता वसतिवेश्ममहीभिः ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥
गन्धम् उद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् ।आदुधाव परिलीनविहङ्गा यामिनीमरुद् अपां वनराजीः ॥
संविधातुम् अभिषेकम् उदासे मन्मथस्य लसदंशुजलौघः ।यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥
ओजसापि खलु नूनम् अनूनं नासहायम् उपयाति जयश्रीः ।यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापम् अनङ्गः ॥
सद्मनां विरचनाहितशोभैर् आगतप्रियकथैर् अपि दूत्यम् ।संनिकृष्टरतिभिः सुरदारैर् भूषितैर् अपि विभूषणम् ईषे ॥
न स्रजो रुरुचिरे रमणीभ्यश् चन्दनानि विरहे मदिरा वा ।साधनेषु हि रतेर् उपधत्ते रम्यतां प्रियसमागम एव ॥
प्रस्थिताभिर् अधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।मानिनीभिर् अपहस्तितधैर्यः सादयन्न् इव मदो ऽवललम्बे ॥
कान्तवेश्म बहु संदिशतीभिर् यातम् एव रतये रमणीभिः ।मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितम् अप्य् उपकारि ॥
आशु कान्तम् अभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।निर्जिगाय मुखम् इन्दुम् अखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥
उच्यतां स वचनीयम् अशेषं नेश्वरे परुषता सखि साध्वी ।आनयैनम् अनुनीय कथं वा विप्रियाणि जनयन्न् अनुनेयः ॥
किं गतेन न हि युक्तम् उपैतुं कः प्रिये सुभगमानिनि मानः ।योषिताम् इति कथासु समेतैः कामिभिर् बहुरसा धृतिर् ऊहे ॥
योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म ।कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥
शीधुपानविधुरासु निगृह्णन् मानम् आशु शिथिलीकृतलज्जः ।संगतासु दयितैर् उपलेभे कामिनीषु मदनो नु मदो नु ॥
द्वारि चक्षुर् अधिपाणि कपोलौ कीवितं त्वयि कुतः कलहो ऽस्याः ।कामिनाम् इति वचः पुनरुक्तं प्रीतये नवनवत्वम् इयाय ॥
साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।सुभ्रुवो जनयति स्म विभूषां संगताव् उपरराम च लज्जा ॥
सव्यलीकम् अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।योषितः सुहृद् इव स्म रुणद्धि प्राणनाथम् अभिबाष्पनिपातः ॥
शङ्किताय कृतबाष्पनिपाताम् ईर्ष्यया विमुखितां दयिताय ।मानिनिम् अभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥
लोलदृष्टि वदनं दयितायाश् चुम्बति प्रियतमे रभसेन ।व्रीडया सह विनीवि नितम्बाद् अंशुकं शिथिलताम् उपपदे ॥
ह्रीतय अगलितनीवि निरस्यन्न् अन्तरीयम् अवलम्बितकाञ्चि ।मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥
आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः ।सौकुमार्यगुणसम्भृतकीर्तिर् वाम एव सुरतेष्व् अपि कामः ॥
पाणिपल्लवविधूननम् अन्तः सीत्कृतानि नयनार्धनिमेषाः ।योषितां रहसि गद्गदवाचाम् अस्त्रताम् उपययुर् मदनस्य ॥
पातुम् आहितरतीन्य् अभिलेषुस् तर्षयन्त्य् अपुनरुक्तरसानि ।सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥
कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुम् अनङ्गः ॥
कुप्यताशु भवतानतचित्ताः कोपितांश् च वरिवस्यत यूनः ।इत्य् अनेक उपदेश इव स्म स्वाद्यते युवतिभिर् मधुवारः ॥
भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीम् अतिरसां रसयित्वा ।ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ॥
स्वादितः स्वयम् अथैधितमानं लम्भितः प्रियतमैः सह पीतः ।आसवः प्रतिपदं प्रमदानां नैकरूपरसताम् इव भेजे ॥
भ्रूविलाससुभगान् अनुकर्तुं विभ्रमान् इव वधूनयनानाम् ।आददे मृदुविलोकपलाशैर् उत्पलैश् चषकवीचिषु कम्पः ॥
ओष्ठपल्लवविदंशरुचीनां हृद्यताम् उपययौ रमणानाम् ।फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर् मधुवारः ॥
प्राप्यते गुणवतापि गुणानां व्यक्तम् आश्रयवशेन विशेषः ।तत् तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥
वीक्ष्य रत्नचषकेष्व् अतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।जज्ञिरे बहुमताः प्रमदानाम् ओष्ठयावकनुदो मधुवाराः ॥
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥
तुल्यरूपम् असितोत्पलम् अक्ष्णोः कर्णगं निरुपकारि विदित्वा ।योषितः सुहृद् इव प्रविभेजे लम्भितेक्षणरुचिर् मदरागः ॥
क्षीणयावकरसो ऽप्य् अतिपानैः कान्तदन्तपदसम्भृतशोभः ।आययाव् अतितराम् इव वध्वाः सान्द्रताम् अधरपल्लवरागः ॥
रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।सर्वगापि ददृशे वनितानां दर्पणेष्व् इव मुखेषु मदश्रीः ॥
बद्धकोपविकृतीर् अपि रामाश् चारुताभिमतताम् उपनिन्ये ।वश्यतां मधुमदो दयितानाम् आत्मवर्गहितम् इच्छति सर्वः ॥
वाससां शिथिलताम् उपनाभि ह्रीनिरासम् अपदे कुपितानि ।योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥
भर्तृषूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् ।व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥
रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे ।व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैर् अनुजह्रे ॥
योषिद् उद्धतमनोभवरागा मानवत्य् अपि ययौ दयिताङ्कम् ।कारयत्य् अनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।आबभौ नव इवोद्धतरागः कामिनीष्व् अवसरः कुसुमेषोः ॥
मा गमन् मदविमूढधियो नः प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः ।योषितो न मदिरां भृशम् ईषुः प्रेम पश्यति भयान्य् अपदे ऽपि ॥
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।संगमश् च दयितैः स्म नयन्ति प्रेम काम् अपि भुवं प्रमदानाम् ॥
धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।मानिनीरतिविधौ कुसुमेषुर् मत्तमत्त इव विभ्रमम् आप ॥
शीधुपानविधुरेषु वधूनां विघ्नताम् उपगतेषु वपुःषु ।ईहितं रतिरसाहितभावं वीतलक्ष्यम् अपि कामिषु रेजे ॥
अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् ।वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिम् इयाय रात्रिः ॥
निद्राविनोदितनितान्तरतिक्लमानाम् आयामिमङ्गलनिनादविबोधितानाम् ।रामासु भाविविरहाकुलितासु यूनां तत्पूर्वताम् इव समादधिरे रतानि ॥
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयान् इव मन्दमन्दम् ।हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥
गतवति नखलेखालक्ष्यताम् अङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् ।विरहविधुरम् इष्टा सत्सखीवङ्गनानां हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥