Click on words to see what they mean.

अथापदाम् उद्धरणक्षमेषु मित्रेष्व् इवास्त्रेषु तिरोहितेषु ।धृतिं गुरुश्रीर् गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥
भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश् च तदीयवृद्ध्या ।स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥
तेजः समाश्रित्य परैर् अहार्यं निजं महन्मित्रम् इवोरुधैर्यम् ।आसादयन्न् अस्खलितस्वभावं भीमे भुजालम्बम् इवारिदुर्गे ॥
वंशोचितत्वाद् अभिमानवत्या सम्प्राप्तया सम्प्रियताम् असुभ्यः ।समक्षम् आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥
पतिं नगानाम् इव बद्धमूलम् उन्मूलयिष्यंस् तरसा विपक्षम् ।लघुप्रयत्नं निगृहीतवीर्यस् त्रिमार्गगावेग इवेश्वरेण ॥
संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थम् इवाशशंसे ॥
भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धम् इति व्यथावान् ।स निर्ववामास्रम् अमर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।निर्वापयिष्यन्न् इव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥
क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।घनोपरुद्धः प्रभवाय वृष्टेर् ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः ॥
स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।बलानि शम्भोर् इषुभिस् तताप चेतांसि चिन्ताभिर् इवाशरीरः ॥
सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।अगोचरे वाग् इव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥
उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः ।अभ्युत्थितस्याद्रिपतेर् नितम्बम् अर्कस्य पादा इव हैमनस्य ॥
सम्प्रीयमाणो ऽनुबभूव तीव्रं पराक्रमं तस्य पतिर् गणानाम् ।विषाणभेदं हिमवान् असह्यं वप्रानतस्येव सुरद्विपस्य ॥
तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुम् इव प्रतापम् ।चिरं विषेहे ऽभिभवस् तदानीं स कारणानाम् अपि कारणेन ॥
प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस् तनोति ।तेजांसि भानोर् इव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥
दृष्टावदानाद् व्यथते ऽरिलोकः प्रध्वंसम् एति व्यथिताच् च तेजः ।तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपम् इव प्रकाशः ॥
ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥
एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।इयेष पर्यायजयावसादां रणक्रियां शम्भुर् अनुक्रमेण ॥
मुनेर् विचित्रैर् इषुभिः स भूयान् निन्ये वशं भूतपतेर् बलौघः ।सहात्मलाभेन समुत्पतद्भिर् जातिस्वभावैर् इव जीवलोकः ॥
वितन्वतस् तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥
स सायकान् साध्वसविप्लुतानां क्षिपन् परेषाम् अतिसौष्ठवेन ।शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ॥
क्षोभेण तेनाथ गणाधिपानां भेदं ययव् आकृतिर् ईश्वरस्य ।तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥
प्रसेदिवांसं न तम् आप कोपः कुतः परस्मिन् पुरुषे विकारः ।आकारवैषम्यम् इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥
विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुर् अन्तकस्य ।भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वाम् इव तक्षकस्य ॥
स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपम् आशशङ्के ।पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालम् इवापराद्धः ॥
निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिर् इवाम्बुराशेः ॥
विभेदम् अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।नेतारिलोकेषु करोति यद् यत् तत् तच् चकारास्य शरेषु शम्भुः ॥
सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर् वेगितया पतद्भिः ।छिन्नैर् अपि त्रासितवाहिनीकैः पेते कृतार्थैर् इव तस्य बाणैः ॥
अलंकृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिम् आस्थितानाम् ।सताम् इवापर्वणि मार्गणानां भङ्गः स जिष्णोर् धृतिम् उन्ममाथ ॥
बाणच्छिदस् ते विशिखाः स्मरारेर् अवाङ्मुखीभूतफलाः पतन्तः ।अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः ॥
चित्रीयमाणान् अतिलाघवेन प्रमाथिनस् तान् भवमार्गणानाम् ।समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्व् अरातिः ॥
तस्यातियत्नाद् अतिरिच्यमाने पराक्रमे ऽन्योन्यविशेषणेन ।हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥
अनामृशन्तः क्वचिद् एव मर्म प्रियैषिणानुप्रहिताः शिवेन ।सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥
अस्त्रैः समानाम् अतिरेकिणीं वा पश्यनीषूणाम् अपि तस्य शक्तिम् ।विषादवक्तव्यबलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः ॥
तपस् तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।महेषुजालान्य् अखिलानि जिष्णोर् अर्कः पयांसीव समाचचाम ॥
रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥
च्युते स तस्मिन्न् इषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ ।तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥
आघट्टयामास गतागताभ्यां सावेगम् अग्राङ्गुलिर् अस्य तूणौ ।विधेयमार्गे मतिर् उत्सुकस्य नयप्रयोगाव् इव गां जिगीषोः ॥
बभार शून्याकृतिर् अर्जुनस् तौ महेषुधी वीतमहेषुजालौ ।युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥
तेनातिमित्तेन तथा न पार्थस् तयोर् यथा रिक्ततयानुतेपे ।स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्य् उपकारिपक्षम् ॥
प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषम् इयाय हस्तः ।पराङ्मुखत्वे ऽपि कृतोपकारात् तूणीमुखान् मित्रकुलाद् इवार्यः ॥
पश्चात्क्रिया तूणयुगस्य भर्तुर् जज्ञे तदानीम् उपकारिणीव ।सम्भावनायाम् अधरीकृतायां पत्युः पुरः साहसम् आसितव्यम् ॥
तं शम्भुर् आक्षिप्तमहेषुजालं लोहैः शरैर् मर्मसु निस्तुतोद ।हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर् गुरुभिर् विपक्षम् ॥
जहार चास्माद् अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् ।चण्डः पतङ्गान् मरुदेकनीलं तडित्वतः खण्डम् इवाम्बुदस्य ॥
विकोशनिर्धौततनोर् महासेः फणावतश् च त्वचि विच्युतायाम् ।प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥
विबोधितस्य ध्वनिना घनानां हरेर् अपेतस्य च शैलरन्ध्रात् ।निरस्तधूमस्य च रात्रिवह्नेर् विना तनुत्रेण रुचिं स भेजे ॥
अचित्ततायाम् अपि नाम युक्ताम् अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।महीं गतौ ताव् इषुधी तदानीं विवव्रतुश् चेतनयेव योगम् ॥
स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।शस्त्राभिघातैस् तम् अजस्रम् ईशस् त्वष्टा विवस्वन्तम् इवोल्लिलेख ॥
संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम् उपागतेषु ।मुनेर् बभूवागणितेषुराशेर् लौहस् तिरस्कार इवात्ममन्युः ॥
ततो ऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः ।आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥
साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।शम्भुं बिभित्सुर् धनुषा जघान स्तम्बं विषाणेन महान् इवेभः ॥
रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।समुद्धता सिन्धुर् अनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥
विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।विचिक्षिपे शूलभृता सलीलं स पत्रिभिर् दूरम् अदूरपातैः ॥
उपोढकल्याणफलो ऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः ।जपोपवासैर् इव संयतात्मा तेपे मुनिस् तैर् इषुभिः शिवस्य ॥
ततो ऽग्रभूमिं व्यवसायसिद्धेः सीमानम् अन्यैर् अतिदुस्तरं सः ।तेजःश्रियाम् आश्रयम् उत्तमासिं साक्षाद् अहंकारम् इवाललम्बे ॥
शरान् अवद्यन्न् अनवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिर् ऊर्मिणेव ॥
यथा निजे वर्त्मनि भाति भाभिश् च्यायामयश् चाप्सु सहस्ररश्मिः ।तथा नभस्य् आशु रणस्थलीषु स्पष्टद्विमूर्तिर् ददृशे स भूतैः ॥
शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशाद् अपवर्जिताङ्गः ।ज्वलन्न् असिस् तस्य पपात पाणेर् घनस्य वप्राद् इव वैद्युतो ऽग्निः ॥
आक्षिप्तचापावरणेषुजालश् छिन्नोत्तमासिः स मृधे ऽवधूतः ।रिक्तः प्रकाशश् च बभूव भूमेर् उत्सादितोद्यान इव प्रदेशः ॥
स खण्डनं प्राप्य पराद् अमर्षवान् भुजद्वितीयो ऽपि विजेतुम् इच्छया ।ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसाम् इवाश्मनाम् ॥
नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् भूतानाम् अधिपतिना शिलाविताने ।उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ॥
निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर् भुवम् अभितः कषायचित्राम् ।ईशानः सकुसुमपल्लवैर् नगैस् तैर् आतेने बलिम् इव रङ्गदेवताभ्यः ॥
उन्मज्जन् मकर इवामारापगाया वेगेन प्रतिमुखम् एत्य बाणनद्याः ।गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषम् अविलोचनस्य वक्षः ॥
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य ।जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् अविनयम् अपि सेहे पाण्डवस्य स्मरारिः ॥