Click on words to see what they mean.

अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस् ताः ।वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥
द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम् ।अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ॥
निहितसरसयावकैर् बभासे चरणतलैः कृतपद्धतिर् वधूनाम् ।अविरलविततेव शक्रगोपैर् अरुणितनीलतृणोलपा धरित्री ॥
ध्वनिर् अगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ॥
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्य् अमृगाणि काननानि ।अभिदधुर् अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥
सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्व् अतिमानुषाणि ताभिः ।क्षितिषु ददृशिरे पदानि जिष्णोर् उपहितकेतुर् अथाङ्गलाञ्छनानि ॥
अतिशयितवनान्तरद्युतीनां फलकुसुमावचये ऽपि तद्विधानाम् ।ऋतुर् इव तरुवीरुधां समृद्ध्या युवतिजनैर् जगृहे मुनिप्रभावः ॥
मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।बहुमतिम् अधिकां ययाव् अशोकः परिजनतापि गुणाय सद्गुणानाम् ॥
यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिर् अथर्वणेव वेदः ॥
शशधर इव लोचनाभिरामैर् गगनविसारिभिर् अंशुभिः परीतः ।शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन् महीधरस्य ॥
सुरसरिति परं तपो ऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः ।हविर् इव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥
सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् ।दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥
चिरनियमकृशो ऽपि शैलसारः शमनिरतो ऽपि दुरासदः प्रकृत्या ।ससचिव इव निर्जने ऽपि तिष्ठन् मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥
तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।अवययुर् अमरस्त्रियो ऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥
मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्य् अधितिष्ठतस् तपांसि ।अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।प्रसभम् अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥
सपदि हरिसखैर् वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः ।युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥
सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस् तडिल्लतानाम् ।व्यवहितरतिविग्रहैर् वितेने जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥
परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम् ।विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेर् अपां निपातः ॥
प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।नव इव विबभौ सचित्तजन्मा गतधृतिर् आकुलितश् च जीवलोकः ॥
व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।जन इव न धृतेश् चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥
धृतबिसवलयावलिर् वहन्ती कुमुदवनैकदुकूलम् आत्तबाणा ।शरदमलतले सरोजपाणौ घनसमयेन वधूर् इवाललम्बे ॥
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।श्रियम् अतिशयिनीं समेत्य जग्मुर् गुणमहतां महते गुणाय योगः ॥
सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम् ।प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥
मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।गुणम् असमयजं चिराय लेभे विरलतुषारकण्।अस् तुषारकालः ॥
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।विकृतिम् उपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥
कतिपयसहकारपुष्परम्यस् तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः ।सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥
कुसुमनगवनान्य् उपैतुकामा किसलयिनीम् अवलम्ब्य चूतयष्टिम् ।क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् ।ददृशुर् इव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ॥
मुहुर् अनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।अलिकुलम् अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम् इवावधूनयन्ती ।मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश् चुचुम्बे ॥
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा ।अवजितभुवनस् तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥
कथम् इव तव संमतिर् भवित्री समम् ऋतुभिर् मुनिनावधीरितस्य ।इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥
बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ॥
श्रुतिसुखम् उपवीणितं सहायैर् अविरललाञ्छनहारिणश् च कालाः ।अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥
न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥
मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥
प्रकृतम् अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।प्रथमम् उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥
अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम् ।चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥
अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु ।सवपुषाम् इव चित्तरागम् ऊहुर् नमितशिखानि कदम्बकेसराणि ॥
नृपसुतम् अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिर् एव कामितानि ॥
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।चकितम् अवसनोरु सत्रपायाः प्रतियुवतीर् अपि विस्मयं निनाय ॥
धृतबिसवलये निधाय पाणौ मुखम् अधिरूषितपाण्डुगण्डलेखम् ।नृपसुतम् अपरा स्मराभितापाद् अमधुमदालसलोचनं निदध्यौ ॥
सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ॥
चिरम् अपि कलितान्य् अपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ॥
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।भृशम् अरतिम् अवाप्य तत्र चास्यास् तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥
तद् अनघ तनुर् अस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।पुनर् अपि सुलभं तपो ऽनुरागी युवतिजनः खलु नाप्यते ऽनुरूपः ॥
जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।सुरपतितनये ऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥
कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुर् इभकुम्भपृथुस्तनानताङ्गी ।तदभिमुखम् अनङ्गचापयष्टिर् विसृतगुणेव समुन्ननाम काचित् ॥
सरभसम् अवलम्ब्य नीलम् अन्या विगलितनीवि विलोलम् अन्तरीयम् ।अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥
यदि मनसि शमः किम् अङ्ग चापं शठ विषयास् तव वल्लभा न मुक्तिः ।भवतु दिशति नान्यकामिनीभ्यस् तव हृदये हृदयेश्वरावकाशम् ॥
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित् ।अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥
सविनयम् अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः ।श्रवणनियमितेन तं निदध्य सकलम् इवासकलेन लोचनेन ॥
करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः ।प्रकुपितम् अभिसारणे ऽनुनेतुं प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥
असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः ।इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूर् अनङ्गः ॥
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् ।स्थितम् उरुजघनस्थलातिभाराद् उदितपरिश्रमजिह्मितेक्षणं वा ॥
भृशकुसुमशरेषुपातमोहाद् अनवसितार्थपदाकुलो ऽभिलापः ।अधिकविततलोचनं वधूनाम् अयुगपद् उन्नमितभ्रु वीक्षितं च ॥
रुचिकरम् अपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।ज्वलयति महतां मनांस्य् अमर्षे न हि लभते ऽवसरं सुखाभिलाषः ॥
स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते ।मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥