Click on words to see what they mean.

श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् ।स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥
द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः ।स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥
क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवो ऽनुजीविभिः ।अतो ऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥
स किंसखा साधु न शास्ति यो ऽधिपं हितान् न यः संशृणुते स किंप्रभुः ।सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥
निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।तवानुभावो ऽयम् अबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥
विशङ्कमानो भवतः पराभवं नृपासनस्थो ऽपि वनाधिवासिनः ।दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।समुन्नयन् भूतिम् अनार्यसंगमाद् वरं विरोधो ऽपि समं महात्मभिः ॥
कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना ।विभज्य नक्तंदिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥
सखीन् इव प्रीतियुजो ऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः ।स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥
असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।गुणानुरागाद् इव सख्यम् ईयिवान् न बाधते ऽस्य त्रिगणः परस्परम् ॥
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥
वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः ।गुरूपदिष्टेन रिपौ सुते ऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥
विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः ।क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् ।फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य संघर्षम् इवार्थसम्पदः ॥
अनेकराजन्यरथाश्वसंकुलं तदीयम् आस्थाननिकेतनाजिरम् ।नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥
सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः ।वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।न संहतास् तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥
उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतो ऽभिरक्षया ।स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥
महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः ।महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥
न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् ।गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः ।मखेष्व् अखिन्नो ऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥
प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः ।स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥
कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः ।तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥
तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् ।परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥
इतीरयित्वा गिरम् आत्तसत्क्रिये गते ऽथ पत्यौ वनसंनिवासिनाम् ।प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षे ऽनुजसन्निधौ वचः ॥
निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा ।नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥
भवादृशेषु प्रमदाजनोदितं भवत्य् अधिक्षेप इवानुशासनम् ।तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥
अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः ।त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥
गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥
भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥
अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः ।अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥
परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः ।महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥
विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः ।स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ ।कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥
इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा ।तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥
अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः ।निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥
द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः ।परैर् अपर्यासितवीर्यसम्पदां पराभवो ऽप्य् उत्सव एव मानिनाम् ॥
विहाय शान्तिं नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् ।व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् ।भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥
अथ क्षमाम् एव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् ।विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥
विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ ।रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥