Click on words to see what they mean.

श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः ।संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥
सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान् मघोनः ।रामाणाम् उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वम् आतपत्रैः ॥
धूतानाम् अभिमुखपातिभिः समीरैर् आयासाद् अविशदलोचनोत्पलानाम् ।आनिन्ये मदजनितां श्रियं वधूनाम् उष्णांशुद्युतिजनितः कपोलरागः ॥
तिष्ठद्भिः कथम् अपि देवतानुभावाद् आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः ।नेमीनाम् असति विवर्तनई रथौघैर् आसेदे वियति विमानवत् प्रवृत्तिः ॥
कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् ।सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिर् अपि श्रियं तनोति ॥
राजद्भिः पथि मरुताम् अभिन्नरूपैर् उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् ।तेजोभिः कनकनिकाषराजिगौरैर् आयामः क्रियत इव स्म सातिरेकः ॥
रामाणाम् अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम् आतपस्य ।गन्धर्वैर् अधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः ।सादृश्यं ययुर् अरुणांशुरागभिन्नैर् वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥
अत्यर्थं दुरुपसदाद् उपेत्य दूरं पर्यन्ताद् अहिममयूखमण्डलस्य ।आशानाम् उपरचिताम् इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर् बलानि ॥
आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्भूतग्रथितरजांसि पङ्कजानि ।कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥
सम्भिन्नैर् इभतुरगावगाहनेन प्राप्योर्वीर् अनुपदवीं विमानपङ्क्तीः ।तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥
क्रान्तानां ग्रहचरितात् पथो रथानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥
तप्तानाम् उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः ॥
संवाता मुहुर् अनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकम् इवान्तरीयम् ऊर्वोः ॥
प्रत्यार्द्रीकृततिलकास् तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।कान्तानां बहुमतिम् आययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥
यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।आतेनुस् त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥
संसिद्धाव् इति करणीयसंनिबद्धैर् आलापैः पिपतिषतां विलङ्घ्य वीथीम् ।आसेदे दशशतलोचनध्वजिन्या जीमूतैर् अपिहितसानुर् इन्द्रकीलः ॥
आकीर्णा मुखनलिनैर् विलासिनीनाम् उद्भूतस्फुटविशदातपत्रफेना ।सा तूर्यध्वनितगभीरम् आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥
सेतुत्वं दधति पयोमुचां विताने संरम्भाद् अभिपततो रथाञ् जवेन ।आनिन्युर् नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः ॥
माहेन्द्रं नगम् अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।सादृश्यं निलयननिष्प्रकम्पपक्षैर् आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः ॥
उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।आ मूलाद् उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥
सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैर् अधित्यकासु ।उद्ग्रीवैर् घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् ॥
सम्भिन्नाम् अविरलपातिभिर् मयूखैर् नीलानां भृशम् उपमेखलं मणीनाम् ।विच्छिनाम् इव वनिता नभोन्तराले वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ॥
आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् ।सव्याजं निजकरिणीभिर् आत्तचित्ताः प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन् नवसलिलारुणं वहन्ती ।आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥
सम्भोगक्षमगहनाम् अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।अध्यूषुश् च्युतकुसुमाचितां सहाया वृत्रारेर् अविरलशाद्वलां धरित्रीम् ॥
भूभर्तुः समधिकम् आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।संसक्तौ किम् असुलभं महोदयानाम् उच्छ्रायं नयति यदृच्छयापि योगः ॥
सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् ।साफल्यं ययुर् अमराङ्गनोपभुक्ताः सा लक्ष्मीर् उपकुरुते यया परेषाम् ॥
क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् लीनाहिश्वसितविलोलपल्लवानाम् ।सेव्यानां हतविनयैर् इवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥
उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् आनीता विदितनयैः श्रमं विनेतुम् ।आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥
प्रस्थानश्रमजनितां विहाय निद्राम् आमुक्ते गजपतिना सदानपङ्के ।शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतम् इव शृङ्खलं चकाशे ॥
आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥
आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।संमार्जन्न् अरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥
आघ्राय क्षणम् अतितृष्यतापि रोषाद् उत्तीरं निहितविवृत्तलोचनेन ।सम्पृक्तं वनकरिनां मदाम्बुसेकैर् नाचेमे हिमम् अपि वारि वारणेन ॥
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।किञ्जल्कव्यवहितताम्रदानलेखैर् उत्तेरुः सरसिजगन्धिभिः कपोलैः ॥
आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनम् इवाम्बु निर्बभासे ॥
श्रीमद्भिर् नियमितकन्धरापरान्तैः संसक्तैर् अगुरुवनेषु साङ्गहारम् ।सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् ।आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिम् उवाह गन्धवाहः ॥
सादृश्यं दधति गभीरमेघघोषैर् उन्निद्रक्षुभितमृगाधिपश्रुतानि ।आतेनुश् चकितचकोरनीलकण्ठान् कच्छान्तान् अमरमहेभबृंहितानि ॥
सास्रावसक्तकमनियपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् ।जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥