Click on words to see what they mean.

ततः शरच्चन्द्रकराभिरामैर् उत्सर्पिभिः प्रांशुम् इवांशुजालैः ।बिभ्राणम् आनीलरुचं पिशङ्गीर् जटास् तडित्वन्तम् इवाम्बुवाहम् ॥
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ॥
अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम् ।माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषम् इवेक्षितेन ॥
धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम् ।हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् आबभाषे ॥
अनाप्तपुण्योपचरैर् दुरापा फलस्य निर्धूतरजाः सवित्री ।तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर् दिवो वीतबलाहकायाः ॥
अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।आ संसृतेर् अस्मि जगत्सु जातस् त्वय्य् आगते यद् बहुमानपात्रम् ॥
श्रियं विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम् ।संदर्शनं लोकगुरोर् अमोघम् अमोघं तवात्मयोनेर् इव किं न धत्ते ॥
श्च्योतन्मयूखे ऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः ।समुज्झितज्ञातिवियोगखेदं त्वत्संनिधाव् उच्छ्वसतीव चेतः ॥
निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् ।तथापि कल्याणकरीं गिरं ते मां श्रोतुम् इच्छा मुखरीकरोति ॥
इत्य् उक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।उदारचेता गिरम् इत्य् उदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥
चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम् ।अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर् विशेषेण तपोधनानाम् ॥
तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः ।वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥
सुता न यूयं किम् उ तस्य राज्ञः सुयोधनं वा न गुणैर् अतीताः ।यस् त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते विषयाभिलाषः ॥
जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥
पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ॥
विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर् भवतश् छलेन ।प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस् ते ॥
लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः ।अतः प्रकर्षाय विधिर् विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥
त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर् यस्य स जामदग्न्यः ।वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ॥
यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको ऽपि ।धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥
सृजन्तम् आजाविषुसंहतीर् वः सहेत कोपज्वलितं गुरुं कः ।परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तम् इवान्तवह्निम् ॥
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम् ।असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योर् अपि पक्षपातः ॥
यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम् ।एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ॥
महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम् ।दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इवास्मि विद्याम् ॥
इत्य् उक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यम् अजातशत्रोः ।प्रसेदिवांसं तम् उपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥
निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः ।पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इवाभिपेदे ॥
योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः ।येनास्य तत्त्वेषु कृते ऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥
आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम् ।नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिर् इत्य् उवाच ॥
अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन् ।समाचराचारम् उपात्तशस्त्रो जपोपवासाभिषवैर् मुनीनाम् ॥
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि ।शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।तं राजराजानुचरो ऽस्य साक्षात् प्रदेशम् आदेशम् इवाधितस्थौ ॥
कृतानतिर् व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ ।इयाय सख्याव् इव सम्प्रसादं विश्वासयत्य् आशु सतां हि योगः ॥
अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन ।बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥
असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।तुल्याद् विभागाद् इव तन्मनोभिर् दुःखातिभारो ऽपि लघुः स मेने ॥
धैर्येण विश्वास्यतया महर्षेस् तीव्राद् अरातिप्रभवाच् च मन्योः ।वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः ॥
तान् भूरिधाम्नश् चतुरो ऽपि दूरं विहाय यामान् इव वासरस्य ।एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ॥
धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्राद् इति राजपुत्री ॥
मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन् ।आधिद्विषाम् आ तपसां प्रसिद्धेर् अस्मद् विना मा भृशम् उन्मनीभूः ॥
यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्याम् अतिवर्तितुं वा ।निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥
लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः ।तेजस्विताया विजयैकवृत्तेर् निघ्नन् प्रियं प्राणम् इवाभिमानम् ॥
व्रीडानतैर् आप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥
वीर्यावदानेषु कृतावमर्षस् तन्वन्न् अभूताम् इव सम्प्रतीतिम् ।कुर्वन् प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ॥
प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम् ।नवीकरिष्यत्य् उपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥
प्राप्तो ऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम् ।द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिर् अह्नः ॥
सव्रीडमन्दैर् इव निष्क्रियत्वान् नात्यर्थम् अस्त्रैर् अवभासमानः ।यशःक्षयक्षीणजलार्णवाभस् त्वम् अन्यम् आकारम् इवाभिपन्नः ॥
दुःशासनामर्षरजोविकीर्णैर् एभिर् विनार्थैर् इव भाग्यनाथैः ।केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस् त्वम् ॥
स क्षत्त्रियस् त्राणसहः सतां यस् तत् कार्मुकं कर्मसु यस्य शक्तिः ।वहन् द्वयीं यद्य् अफले ऽर्थजाते करोत्य् असंस्कारहताम् इवोक्तिम् ॥
वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः ।समानदुःखा इव नस् त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥
आक्षिप्यमाणं रिपुभिः प्रमादान् नागैर् इवालूनसटं मृगेन्द्रम् ।त्वां धूर् इयं योग्यतयाधिरूढा दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥
करोति यो ऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः ।संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥
प्रियेषु यैः पार्थ विनोपपत्तेर् विचिन्त्यमानैः क्लमम् एति चेतः ।तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥
मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवे ऽपि देशे ।मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्व् अपि मानसानि ॥
तद् आशु कुर्वन् वचनं महर्षेर् मनोरथान् नः सफलीकुरुष्व ।प्रत्यागतं त्वास्मि कृतार्थम् एव स्तनोपपीडं परिरब्धुकामा ॥
उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् ।आसाद्य वाचं स भृशं दिदीपे काष्ठाम् उदीचीम् इव तिग्मरश्मिः ॥
अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः ।बभार रम्यो ऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥
अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।अगताव् अरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥
यशसेव तिरोदधन् मुहुर् महसा गोत्रभिदायुधक्षतीः ।कवचं च सरत्नम् उद्वहञ् ज्वलितज्योतिर् इवान्तरं दिवः ॥
अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान् ।हृदयानि समाविवेश स क्षणम् उद्बाष्पदृशां तपोभृताम् ॥
अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने ।प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥