Click on words to see what they mean.

ततः किराताधिपतेर् अलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः ।स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ॥
विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥
समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।विभिन्नमर्यादम् इहातनोति नाश्वीयम् आशा जलधेर् इवाम्भः ॥
हताहतेत्य् उद्धतभीष्मघोषैः समुज्झिता योद्धृभिर् अभ्यमित्रम् ।न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥
अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालम् इवान्तकस्य ।रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥
भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् ।नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ॥
रथाङ्गसंक्रीडितम् अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥
अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् ।मूर्छान्तरायं मुहुर् उच्छिनत्ति नासारशीतं करिशीकराम्भः ॥
असृङ्नदीनाम् उपचीयमानैर् विदारयद्भिः पदवीं ध्वजिन्याः ।उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैर् इवाश्यानघनैस् तटानि ॥
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती ।नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥
निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण ।अर्कत्विषोन्मीलितम् अभ्युदेति न खण्डम् आखण्डलकार्मुकस्य ॥
महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।नावर्तमाना निनदन्ति भीमम् अपां निधेर् आप इव ध्वजिन्यः ॥
महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम् ।आमूललूनैर् अतिमन्युनेव मातङ्गहस्तैर् व्रियते न पन्थाः ॥
धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।न बर्हभारः पतितस्य शङ्कोर् निषादिवक्षःस्थलम् आतनोति ॥
उज्झत्सु संहार इवास्तसंख्यम् अह्नाय तेजस्विषु जीवितानि ।लोकत्रयास्वादनलोलजिह्वं न व्याददात्य् आननम् अत्र मृत्युः ॥
इयं च दुर्वारमहारथानाम् आक्षिप्य वीर्यं महतां बलानाम् ।शक्तिर् ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥
माया स्विद् एषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यम् उताहम् अन्यः ।गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥
पुंसः पदं मध्यमम् उत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः ।नूनं तथा नैषा यथास्य वेषः प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा ॥
धनुः प्रबन्धध्वनितं रुषेव सकृद् विकृष्टा विततेव मौर्वी ।संधानम् उत्कर्षम् इव व्युदस्य मुष्टेर् असम्भेद इवापवर्गे ॥
अंसाव् अवष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।धृता विकारांस् त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥
प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥
परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे ।भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा न सम्भवत्य् एव वनेचरेषु ॥
अप्राकृतस्याहवदुर्मदस्य निवार्यम् अस्यास्त्रबलेन वीर्यम् ।अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् महापकाराय रिपोर् विवृद्धिः ॥
स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः ।प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥
प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती ।सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥
गुरुस्थिराण्य् उत्तमवंशजत्वाद् विज्ञातसाराण्य् अनुशीलनेन ।केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥
कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।अतर्कितं पाणितलान् निपेतुः क्रियाफलानीव तदायुधानि ॥
अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥
तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।सुमेरुशृङ्गाद् इव बिम्बम् आर्कं पिशङ्गम् उच्चैर् उदियाय तेजः ॥
छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिर् इवापविद्याम् ।ययौ विकासं द्युतिर् इन्दुमौलेर् आलोकम् अभ्यादिशती गणेभ्यः ॥
त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या ।निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥
पृथग्विधान्य् अस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥
द्यौर् उन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर् मयूखैः ।क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥
महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे ।भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥
जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं लसत्तडिल्लोलविषानलानि ।त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस् तत्पदवीं विवव्रे ॥
दिङ्नागहस्ताकृतिम् उद्वहद्भिर् भोगैः प्रशस्तासितरत्ननीलैः ।रराज सर्पावलिर् उल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥
निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम् ।गच्छन्न् इवास्तं वपुर् अभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ॥
प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥
आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम् ।वृतं नभो भोगिकुलैर् अवस्थां परोपरुद्धस्य पुरस्य भेजे ॥
तम् आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥
प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजाम् अपि लोचनानि ।गरुत्मता संहतिभिर् विहायः क्षणप्रकाशाभिर् इवावतेने ॥
ततः सुपर्णव्रजपक्षजन्मा नानागतिर् मण्डलयञ् जवेन ।जरत्तृणानीव वियन् निनाय वनस्पतीनां गहनानि वायुः ॥
मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम् ।व्यूढैर् उरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥
दरीमुखैर् आसवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥
प्रवृत्तनक्तंदिवसंधिदीप्तैर् नभस्तलं गां च पिशङ्गयष्टिः ।अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥
स भोगसंघः शमम् उग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् ।महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥
साफल्यम् अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम् ।अनिन्धनस्य प्रसभं समन्युः समाददे ऽस्त्रं ज्वलनस्य जिष्णुः ॥
ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् ज्वालासटैर् लङ्घितमेघपङ्क्तिः ।आयस्तसिंहाकृतिर् उत्पपात प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥
भित्त्वेव भाभिः सवितुर् मयूखाञ् जज्वाल विष्वग् विसृतस्फुलिङ्गः ।विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥
चयान् इवाद्रीन् इव तुङ्गशृङ्गान् क्वचित् पुराणीव हिरण्मयानि ।महावनानीव च किंशुकानाम् अत्तान वह्निः पवनानुवृत्त्या ॥
मुहुश् चलत्पल्लवलोहिनीभिर् उच्चैः शिखाभिः शिखिनो ऽवलीढाः ।तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥
लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे ।पिनाकिना हूतमहाम्बुवाहम् अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥
ततो धरित्रीधरतुल्यरोधसस् तडिल्लतालिङ्गितनीलमूर्तयः ।अधोमुखाकाशसरिन्निपातिनीर् अपः प्रसक्तं मुमुचुः पयोमुचः ॥
पराहतध्वस्तशिखे शिखावतो वपुष्य् अधिक्षिप्तसमिद्धतेजसि ।कृतास्पदास् तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥
महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् ।व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं जलैर् वितेने दिवि धूमसंततिः ॥
स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।असंस्थिताम् आदधिरे विभावसोर् विचित्रचीनांशुकचारुतां त्विषः ॥
जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः ।प्रशान्तिम् एष्यन् धृतधूममण्डलो बभूव भूयान् इव तत्र पावकः ॥
प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर् विभिन्नाः पयसां प्रपेदिरे ।उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥
उपैत्य् अनन्तद्युतिर् अप्य् असंशयं विभिन्नमूलो ऽनुदयाय संक्षयम् ।तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥
अथ विहितविधेयैर् आशु मुक्ता वितानैर् असितनगनितम्बश्यामभासां घनानाम् ।विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥
इति विविधम् उदासे सव्यसाची यद् अस्त्रं बहुसमरनयज्ञः सादयिष्यन्न् अरातिम् ।विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः ॥
वीतप्रभावतनुर् अप्य् अतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर् वर्षिष्यता दिनकृतेव जलेषु लोकः ॥