Click on words to see what they mean.

अथ वासवस्य वचनेन रुचिरवदनस् त्रिलोचनम् ।क्लान्तिरहितम् अभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥
अभिरश्मिमालि विमलस्य धृतजयधृतेर् अनाशुषः ।तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुर् एकचरणं निषीदतः ॥
वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः ।व्याप नगपतिर् इव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ॥
न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सुतपः सुकर्मणाम् ॥
न विसिस्मिये न विषसाद मुहुर् अलसतां नु चाददे ।सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥
तपसा कृशं वपुर् उवाह स विजितजगत्त्रयोदयम् ।त्रासजननम् अपि तत्त्वविदां किम् इवास्ति यन् न सुकरं मनस्विभिः ॥
ज्वलतो ऽनलाद् अनुनिशीथम् अधिकरुचिर् अम्भसां निधेः ।धैर्यगुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥
जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः ।तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ॥
कवचं स बिभ्रद् उपवीतपदनिहितसज्यकार्मुकः ।शैलपतिर् इव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥
प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः ।तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥
परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् ।ज्योतिर् उपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥
रजनीषु राजतनयस्य बहुलसमये ऽपि धामभिः ।भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥
महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।ह्रीतम् इव नभसि वीतमले न विराजते स्म वपुर् अंशुमालिनः ॥
तम् उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः ।रुद्रम् अनुदितललाटदृशं ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः ॥
मरुतां पतिः स्विद् अहिमांशुर् उत पृथुशिखः शिखी तपः ।तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः ॥
न ददाह भूरुहवनानि हरितनयधाम दूरगम् ।न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ॥
विनयं गुणा इव विवेकम् अपनयभिदं नया इव ।न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ॥
परिवीतम् अंशुभिर् उदस्तदिनकरमयूखमण्डलैः ।शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ॥
अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः ।तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ॥
ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि ।स्पर्शसुखम् अनुभवन्तम् उमाकुचयुग्ममण्डल इवार्द्रचन्दने ॥
स्थितम् उन्नते तुहिनशैलशिरसि भुवनातिवर्तिना ।साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ॥
अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ॥
परिणाहिना तुहिनराशिविशदम् उपवीतसूत्रताम् ।नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥
प्लुतमालतीसितकपालकमुदम् उपरुद्धमूर्धजम् ।शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥
मुनयस् ततो ऽभिमुखम् एत्य नयनविनिमेषनोदिताः ।पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ॥
तरसैव को ऽपि भुवनैकपुरुष पुरुषस् तपस्यति ।ज्योतिरमलवपुषो ऽपि रवेर् अभिभूय वृत्र इव भीमविग्रहः ॥
स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः ।वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ॥
चलने ऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् ।स्तम्भम् अनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥
स तदोजसा विजितसारम् अमरदितिजोपसंहितम् ।विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन् न तपसाम् अदुष्करम् ॥
विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति ।प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुं क्षमा रुचः ॥
किम् उपेक्षसे कथय नाथ न तव विदितं न किंचन ।त्रातुम् अलम् अभयदार्हसि नस् त्वयि मा स्म शासति भवत्पराभवः ॥
इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥
बदरीतपोवननिवासनिरतम् अवगात मान्यथा ।धातुर् उदयनिधने जगतां नरम् अंशम् आदिपुरुषस्य गां गतम् ॥
द्विषतः परासिसिषुर् एष सकलभुवनाभितापिनः ।क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥
अयम् अच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः ।पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥
सुरकृत्यम् एतद् अवगम्य निपुणम् इति मूकदानवः ।हन्तुम् अभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥
विवरे ऽपि नैनम् अनिगूढम् अभिभवितुम् एष पारयन् ।पापनिरतिर् अविशङ्कितया विजयं व्यवस्यति वराहमायया ॥
निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया ।मुक्तनिशितविशिखः प्रसभं मृगयाविवादम् अयम् आचरिष्यति ॥
तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।सत्त्वविहितम् अतुलं भुजयोर् बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥
इति तान् उदारम् अनुनीय विषमहरिचन्दनालिना ।घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥
वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना ।बिभ्रद् अरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥
बृहदुद्वहञ् जलदनादि धनुर् उपहितैकमार्गणम् ।मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥
अनुकूलम् अस्य च विचिन्त्य गणपतिभिर् आत्तविग्रहैः ।शूलपरशुशरचापभृतैर् महती वनेचरचमूर् विनिर्ममे ॥
विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया ।भीमनिनदपिहितोरुभुवः परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥
क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥
न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः ।घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ॥
चमरीगणैर् गणबलस्य बलवति भये ऽप्य् उपस्थिते ।वंशविततिषु विषक्तपृथुप्रियबालवालधिभिर् आददे धृतिः ॥
हरसैनिकाः प्रतिभये ऽपि गजमदसुगन्धिकेसरैः ।स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥
बिभरांबभूवुर् अपवृत्तजठरशफरीकुलाकुलाः ।पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥
महिषक्षतागुरुतमालनलदसुरभिः सदागतिः ।व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥
मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः ।क्लान्तजलरुहलताः सरसीर् विदधे निदाघ इव सत्त्वसम्प्लवः ॥
इति चालयन्न् अचलसानुवनगहनजान् उमापतिः ।प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥
स तम् आससाद घननीलम् अभिमुखम् उपस्थितं मुनेः ।पित्रनिकषणविभिन्नभुवं दनुजं दधानम् अथ सौकरं वपुः ॥
कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः ।प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥