Thousands of Sanskrit texts are available only in print. Join our global volunteer effort to digitize these texts and make them accessible to all.

श्रीसुधर्मेन्द्रमहोदयः

Description

अस्याः सुधर्मेन्द्रमहोदयनामिकायाः लघुकृतेः अलंकारशास्त्रैकदेशलक्षणग्रन्थरूपायाः लक्ष्यरूपा: श्रीसुधर्मेन्द्रतीर्थमहोदयाः पूर्वाश्रमे भारद्वाजगोत्रोद्भवाः श्रीगणेशाचार्यनाम्ना प्रसिद्धवैयाकरणाः श्रीसुज्ञानेन्द्रतीर्थश्रीपादानां प्रीत्यादरभाजनान्यभूवन् । श्रीसुज्ञानेन्द्रतीर्थगुरुभ्य एव स्वीकृततुर्याश्रमाः मंत्रालयक्षेत्रे बहुवर्षपर्यन्तं श्रीमूलरामपूजां श्रीगुरुराजसेवां च निर्वहन्त एते आचार्येभ्यः त्रिंशाः परमहंसाः हंसनामकपरमात्मनः दिग्विजयविद्यासिंहासनं पर्यभूषयन् मंत्रालयक्षेत्रे गुरुगजसन्निधावेव वृन्दावनं प्रविश्य हरिध्यानपरायणा अभवन् ।

Pages

About

Title श्रीसुधर्मेन्द्रमहोदयः
Author कृष्णावधूतपण्डितः
Editor एस्‌. वि. भीमभट्टमहाश्याः/ राजा एस. पवमानाचार्याः
Publisher श्रीगुरुसार्वभौमसंस्कृतविद्यापीठम्
Publication year १९९५

Recent discussion

This project doesn't have any ongoing discussion. Start a new thread?

Recent changes