This page has been fully proofread once and needs a second look.

अन्यवृत्त्यसहायत्वे सति वस्तुज्ञानहेतुत्वं शक्तेः लक्षणम् ।
लक्षणाव्यञ्जनावारणाय सत्यन्तम् । अनेकव्यक्तिकद्रव्यस्थले
विवक्षानुसारेण जातौ व्यक्तौ वा शक्तिः । एकव्यक्तिकद्रव्य-
स्थले व्यक्तावेव । अनेकव्यक्तिकगुणादिस्थलेऽपि व्यक्तावेव । तत्र
जात्यभावात् । एतद्विवरणं मत्कृतमन्दारमरन्दे [^1]द्रष्टव्यम् ।
शक्तिग्रहस्तु व्याकरणादिना भवति । तदुक्तं पूर्वैः–
 
[^2]शक्तिग्रहं व्याकरणोपमान -
कोशाप्तवाक्यात् व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इति ।
 
रूढिर्योगो योगरूढिरिति सा त्रिविधा मता ।
रूढिस्त्वव्यवधानेन व्यापारोऽर्थस्य बोधकः ॥
 
अवयवार्थानुसन्धानमन्तरा विवक्षितार्थबोधकः व्यापारो रूढिः ॥
 
पदं रूढं बुधाः प्रोचुस्ताह्ग्रढिमुपाश्रितम् ।
 
यथा-
गुरुः सुधर्मेन्द्र उदेतुकामं
गुणैर्विनिद्रैर्गणनादरिद्रैः ।
 
-
[^1]मन्दारमरन्दचम्पूरित्येतैरेव कविभिर्विरचितो ग्रन्थः । परन्तु
तत्र श्लोकरूपे इदानीं मुद्रिते एतद्विवरणं न दृश्यते ।
[^2]मुक्तावल्यां शब्दपरिच्छेदे उद्धृतमेतत्पद्यम् ।