Click on words to see what they mean.

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥
अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥
बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् ॥
ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च ॥
यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥
शस्त्राणि केन नरके घटितानि प्रयत्नतः तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥
पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः ॥
अदरिद्रं जगत्कृत्वा दानपारमिता यदि जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥
फलेन सह सर्वस्वत्यागचित्ताज्जने ऽखिले दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु ॥
मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् लब्धे विरतिचित्ते तु शीलपारमिता मता ॥
कियतो मारयिष्यामि दुर्जनान् गगनोपमान् मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥
भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥
बाह्या भावा मया तद्वच् छक्या वारयितुं न हि स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥
सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम् यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥
जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥
दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥
तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ॥
यथा चपलमध्यस्थो रक्षति व्रणमादरात् एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥
व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् संघातपर्वताघाताद् भीतश्चित्तव्रणं न किम् ॥
अनेन हि विहारेण विहरन् दुर्जनेष्वपि प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्ड्यते ॥
लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥
चित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥
व्याध्याकुलो नरो यद्वन् न क्षमः सर्वकर्मसु तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु ॥
असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् सच्छिद्रकुम्भजलवन् न स्मृताववतिष्ठते ॥
अनेके श्रुतवन्तो ऽपि श्राद्धा यत्नपरा अपि असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥
क्लेशतस्करसङ्घो ऽयम् अवतारगवेषकः प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् ॥
तस्मात्स्मृतिर्मनोद्वारान् नापनेया कदाचन गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् ॥
उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः ॥
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥
इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥
संप्रजन्यं तदायाति न च यात्यागतं पुनः स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥
पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा ॥
निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥
दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥
मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः ॥
सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥
कायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥
निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते ॥
कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥
भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥
यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत् तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥
एवं हि सुकृतं सर्वम् अन्यथा नोभयं भवेत् असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति ॥
नानाविधप्रलापेषु वर्तमानेष्वनेकधा कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥
मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम् स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥
यदा चलितुकामः स्याद् वक्तुकामो ऽपि वा भवेत् स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥
अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥
उद्धतं सोपहासं वा यदा मानमदान्वितम् सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥
यदात्मोत्कर्षणाभासं परपंसनमेव च साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥
लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥
परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥
असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् ॥
एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा ॥
सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् सलज्जं सभयं शान्तं पराराधनतत्परम् ॥
परस्परविरुद्धाभिर् बालेच्छाभिरखेदितम् क्लेशोत्पादादिदं ह्येतद् एषामिति दयान्वितम् ॥
आत्मसत्त्ववशं नित्यम् अनवद्येषु वस्तुषु निर्माणमिव निर्मानं धारयाम्येष मानसम् ॥
चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः धारयामीदृशं चित्तम् अप्रकम्प्यं सुमेरुवत् ॥
गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥
रक्षसीमं मनः कस्माद् आत्मीकृत्य समुच्छ्रयम् त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥
न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् ॥
इमं चर्मपुटं तावत् स्वबुद्ध्यैव पृथक् कुरु अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥
अस्थीन्यपि पृथक् कृत्वा पश्य मज्जानमन्ततः किमत्र सारमस्तीति स्वयमेव विचारय ॥
एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि ॥
न खादितव्यमशुचि त्वया पेयं न शोणितम् नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥
युक्तं गृध्रशृगालादेर् आहारार्थं तु रक्षितुम् कर्मोपकरणं त्वेतन् मनुष्याणां शरीरकम् ॥
एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः कायं दास्यति गृध्रेभ्यस् तदा त्वं किं करिष्यसि ॥
न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥
दत्त्वास्मै वेतनं तस्मात् स्वार्थं कुरु मनो ऽधुना नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते ॥
काये नौबुद्धिमाधाय गत्यागमननिश्चयात् यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये ॥
एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् त्यजेद् भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् ॥
सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥
बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् प्राप्नोत्यभिमतं कार्यम् एवं नित्यं यतिश्चरेत् ॥
परचोदनदक्षाणाम् अनधीष्टोपकारिणाम् प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥
सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥
परोक्षं च गुणान् ब्रूयाद् अनुब्रूयाच्च तोषतः स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥
सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा भोक्ष्ये तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः ॥
न चात्र मे व्ययः कश्चित् परत्र च महत्सुखम् अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥
विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥
ऋजु पश्येत्सदा सत्त्वांश् चक्षुषा संपिबन्निव एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥
सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् ॥
दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥
उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः नेतरार्थं त्यजेच्छ्रेष्ठाम् अन्यत्राचारसेतुतः ॥
एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥
विनिपातगतानाथब्रतस्थान् संविभज्य च भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥
सद्धर्मसेबकं कायम् इतरार्थे न पीडयेत् एवमेव हि सत्त्वानाम् आशामाशु प्रपूरयेत् ॥
त्यजेन्न जीवितं तस्माद् अशुद्धे करुणाशये तुल्याशये तु तत्त्याज्यम् इत्थं न परिहीयते ॥
धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥
गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥
नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥
दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥
मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥
नैकयाऽन्यस्त्रिया कुर्याद् यानं शयनमासनम् लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥
नाङ्गुल्या कारयेत्किंचिद् दक्षिणेन तु सादरम् समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥
न बाहूत्क्षेपकं कंचिच् छब्दयेदल्पसंभ्रमे अच्छटादि तु कर्तव्यम् अन्यथा स्यादसंवृतः ॥
नाथनिर्वाणशय्यावच् छयीतेप्सितया दिशा संप्रजान।ल्लघूत्थानः प्रागवश्यं नियोगतः ॥
आचारो बोधिसत्त्वानाम् अप्रमेय उदाहृतः चित्तशोधनमाचारं नियतं तावदाचरेत् ॥
रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥
या अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥
न हि तद्विद्यते किंचिद् यन्न शिक्ष्यं जिनात्मजैः न तदस्ति न यत्पुण्यम् एवं विहरतः सतः ॥
पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत् सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥
सदा कल्याणमित्रं च जीवितार्थे ऽपि न त्यजेत् बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥
श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥
शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् ॥
शिक्षासमुच्चयो ऽवश्यं द्रष्टव्यश्च पुनः पुनः विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः ॥
सङ्क्षेपेणाथवा तावत् पश्येत्सूत्रसमुच्चयम् आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः ॥
यतो निवार्यते यत्र यदेव च नियुज्यते तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ॥
एतदेव समासेन संप्रजन्यस्य लक्षणम् यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः ॥
कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् चिकित्सापाठमात्रेण रोगिणः किं भविष्यति ॥
इति बोधिचर्यावतारे संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः ॥