Click on words to see what they mean.

सर्वमेतत्सुचरितं दानं सुगतपूजनम् कृतं कल्पसहस्रैर्यत् प्रतिघः प्रतिहन्ति तत् ॥
न च द्वेषसमं पापं न च क्षान्तिसमं तपः तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥
पूजयत्यर्थमानैर्यान् ये ऽपि चैनं समाश्रिताः ते ऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥
सुहृदो ऽप्युद्विजन्ते ऽस्माद् ददाति न च सेव्यते सङ्क्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः ॥
एवमादीनि दुःखानि करोतीत्यरिसंज्ञया यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च ॥
अनिष्टकरणाज्जातम् इष्टस्य च विघातनात् दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् ॥
तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः यस्मान्न मद्वधादन्यत् कृत्यमस्यास्ति वैरिणः ॥
अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥
दुःखं न्यक्कारपारुष्यम् अयशश्चेत्यनीप्सितम् प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् ॥
कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयन्ततः दुःखेनैव च निःसारश् चेतस्तस्माद्दृढीभव ॥
दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् वृथा सहन्ते मुक्त्यर्थम् अहं कस्मात्तु कातरः ॥
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा ॥
उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम् महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि ॥
शीतोष्णवृष्टिवाताधिव्याधिबन्धनताडनैः सौकुमार्यं न कर्तव्यम् अन्यथा वर्धते व्यथा ॥
केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् ॥
तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् दुःखदुर्योधनस्तस्माद् भवेदभिभवेद्व्यथाम् ॥
दुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद्बुधः सङ्ग्रामो हि सह क्लेशैर् युद्धे च सुलभा व्यथा ॥
उरसारातिघातान् ये प्रतीच्छन्तो जयन्त्यरीन् ते ते विजयिनः शूराः शेषास्तु मृतमारकाः ॥
गुणो ऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः संसारिषु च कारुण्यं पापाद्भीतिर्जिने स्पृहा ॥
पित्तादिषु न मे कोपो महादुःखकरेष्वपि सचेतनेषु किं कोपः ते ऽपि प्रत्ययकोपिताः ॥
अनिष्यमाणमप्येतच् छूलमुत्पद्यते यथा अनिष्यमाणो ऽपि बलात् क्रोध उत्पद्यते तथा ॥
कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च ॥
ये केचिदपराधास्तु पापानि विविधानि च सर्वं यत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते ॥
न च प्रत्ययसामग्र्या जनयामीति चेतना न चापि जनितस्यास्ति जनितो ऽस्मीति चेतना ॥
यत्प्रधानं किलाभीष्टं यत्तदात्मेति कल्पितम् तदेव हि भवामीति न संचिन्त्योपजायते ॥
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते ॥
नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः प्रत्ययान्तरसङ्गे ऽपि निर्विकारस्य का क्रिया ॥
यः पूर्ववत्क्रियाकाले क्रियायास्तेन किं कृतम् तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् ॥
एवं परवशं सर्वं यद्वशं सो ऽपि चावशः निर्माणवदचेष्टेषु भावेष्वेवं क्व कुप्यते ॥
वारणापि न युक्तैवं कः किं वारयतीति चेत् युक्ता प्रतीत्यता यस्माद् दुःखस्योपरतिर्मता ॥
तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् ईदृशाः प्रत्यया अस्येत्य् एवं मत्वा सुखी भवेत् ॥
यदि तु खेच्छया सिद्धिः सर्वेषामेव देहिनाम् न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति ॥
प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः भक्तच्छेदादिभिः कोपाद् दुरापस्त्र्यादिलिप्सया ॥
उद्वन्धनप्रपातैश्च विषापथ्यादिभक्षणैः निघ्नन्ति केचिदात्मानम् अपुण्याचरणेन च ॥
यदैवं क्लेशवश्यत्वाद् घ्नन्त्यात्मानमपि प्रियम् तदैषां परकायेषु परिहारः कथं भवेत् ॥
क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने न केवलं दया नास्ति क्रोध उत्पद्यते कथम् ॥
यदि स्वभावो बालानां परोपद्रवकारिता तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके ॥
अथ दोषो ऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः यथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे ॥
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् ॥
मयापि पूर्वं सत्त्वानाम् ईदृश्येव व्यथा कृता तस्मान्मे युक्तमेवैतत् सत्त्वोपद्रवकारिणः ॥
तच्छस्त्रं मम कायश्च द्वयं दुःखस्य कारणम् तेन शस्त्रं मया कायो गृहीतः कुत्र कुप्यते ॥
गण्डो ऽयं प्रतिमाकारो गृहीतो घट्टनासहः तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते ॥
दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते ॥
असिपत्रवनं यद्वद् यथा नारकपक्षिणः मत्कर्मजनिता एव तथेदं कुत्र कुप्यते ॥
मत्कर्मचोदिता एव जाता मय्यपकारिणः येन यास्यन्ति नरकान् मयैवामी हता ननु ॥
एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् ॥
अहमेवापकार्येषां ममैते चोपकारिणः कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥
भवेन्ममाशयगुणो न यामि नरकान्यदि एषामत्र किमायातं यद्यात्मा रक्षितो मया ॥
अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः ॥
मनो हन्तुममूर्तत्वान् न शक्यं केनचित् क्वचित् शरीराभिनिवेशात्तु कायदुःखेन बाध्यते ॥
न्यक्वारः परुषं वाक्यम् अयशश्चेत्ययं गणः कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि ॥
मय्यप्रसादो यो ऽन्येषां स किं मां भक्षयिष्यति इह जन्मान्तरे वापि येनासौ मे ऽनभीप्सितः ॥
लाभान्तरायकारित्वाद् यद्यसौ मे ऽनभीप्सितः नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् ॥
वरमद्यैव मे मृत्युर् न मिथ्याजीवितं चिरम् यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदैव मे ॥
स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते ॥
ननु निवर्तते सौख्यं द्वयोरपि बिबुद्धयोः सैवोपमा मृत्युकाले चिरजीब्यल्पजीविनोः ॥
लब्ध्वापि च बहू।ल्लाभान् चिरं भुक्त्वा सुखान्यपि रिक्तहस्तश्च नग्नश्च यास्यामि मुषितो यथा ॥
पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु ॥
यदर्थमेव जीवामि तदेव यदि नश्यति किं तेन जीवितेनापि केवलाशुभकारिणा ॥
अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् परायशस्करे ऽप्येवं कोपस्ते किं न जायते ॥
परायत्ताप्रसादत्वाद् अप्रसादिषु ते क्षमा क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि ॥
प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च न युज्यते मम द्वेषो बुद्धादीनां न हि ब्यथा ॥
गुरुसालोहितादीनां प्रियाणां चापकारिषु पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् ॥
चेतनाचेतनकृता देहिनां नियता व्यथा सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः ॥
मोहादेके ऽपराध्यन्ति कुप्यन्त्यन्ये ऽपि मोहिताः ब्रूमः कमेषु निर्दोषं कं वा ब्रूमो ऽपराधिनम् ॥
कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः सर्वे कर्मपरायत्तः को ऽहमत्रान्यथाकृतौ ॥
एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥
दह्यमाने गृहे यद्वद् अग्निर्गत्वा गृहान्तरम् तृणादौ यत्र सज्येत तदाकृष्यापनीयते ॥
एवं चित्तं यदासङ्गाद् दह्यते द्वेषवह्निना तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया ॥
मारणीयः कथं छित्त्वा मुक्तश्चेत्किमभद्रकम् मनुष्यदुःखैर्नरकान् मुक्तश्चेत्किमभद्रकम् ॥
यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते ॥
कोपार्थमेवमेवाहं नरकेषु सहस्रशः कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया ॥
न चेदं तादृशं दुःखं महार्थं च करिष्यति जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते ॥
यदि प्रीतिसुखं प्राप्तम् अन्यैः स्तुत्वा गुणोर्जितम् मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि ॥
इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् न वारितं च गुणिभिः परावर्जनमुत्तमम् ॥
तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् भृतिदानादिविरतेर् दृष्टादृष्टं हतं भवेत् ॥
स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि ॥
बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि ॥
त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किन्न वाञ्छसि सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे ॥
पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः कुटुम्बजीविनं लव्ध्वा न हृष्यसि प्रकुप्यसि ॥
स किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति बोधिचित्तं कुतस्तस्य यो ऽन्यसंपदि कुप्यति ॥
यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् ॥
किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ लभमानो न गृह्णातु वद केन न कुप्यसि ॥
न केवलं त्वमात्मानं कृतपापं न शोचसि कृतपुण्यैः सह स्पर्धाम् अपरैः कर्तुमिच्छसि ॥
जातं चेदप्रियं शत्रोस् त्वत्तुष्ठ्या किं पुनर्भवेत् त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति ॥
अत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव अथाप्यर्थो भवेदेवम् अनर्थः कोन्वतः परः ॥
एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु ॥
स्तुतिर्यशो ऽथ सत्कारो न पुण्याय न चायुषे न बलार्थं न चारोग्ये न च कायसुखाय मे ॥
एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः मद्यद्यूतादि सेव्यं स्यान् मानसं सुखमिच्छता ॥
यशो ऽर्थं हारयन्त्यर्थम् आत्मानं मारयन्त्यपि किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् ॥
यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे ॥
शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् ॥
अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया तस्यैव तत्प्रीतिसुखं भागो नाल्पो ऽपि मे ततः ॥
तत्सुखेन सुखित्वं चेत् सर्वत्रैव ममास्तु तत् कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् ॥
तस्मादहं स्तुतो ऽस्मीति प्रीतिरात्मनि जायते तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम् ॥
स्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते ॥
तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः अपायपातरक्षार्थं प्रवृत्ता ननु ते मम ॥
मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् ये मोचयन्ति मां बन्धाद् द्वेषस्तेषु कथं मम ॥
दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम ॥
पुण्यविघ्नः कृतो ऽनेनेत्य् अत्र कोपो न युज्यते क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् ॥
अथाहमात्मदोषेण न करोमि क्षमामिह मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥
यो हि येन विना नास्ति यस्मिंश्च सति विद्यते स एव कारणं तस्य स कथं विघ्न उच्यते ॥
न हि कालोपपन्नेन दानविघ्नः कृतो ऽर्थिना न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते ॥
सुलभा याचका लोके दुर्लभास्त्वपकारिणः यतो मे ऽनपराधस्य न कश्चिदपराध्यति ॥
अश्रमोपार्जितस्तस्माद् नृहे निधिरिवोत्थितः बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम ॥
मया चानेन चोपात्तं तस्मादेतत्क्षमाफलम् एतस्मै प्रथमं देयम् एतत्पूर्वा क्षमा यतः ॥
क्षमासिद्ध्याशयो नास्य तेन पूज्यो न चेदरिः सिद्धिहेतुरुचितो ऽपि सद्धर्मः पूज्यते कथम् ॥
अपकाराशयो ऽस्येति शत्रुर्यदि न पूज्यते अन्यथा मे कथं क्षान्तिर् भिषजीव हितोद्यते ॥
तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया ॥
सत्त्वक्षेत्रं जिनक्षेत्रम् इत्यतो मुनिनोदितम् एतानाराध्य बहवः संपत्पारं यतो गताः ॥
सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे जिनेषु गौरवं यद्वन् न सत्त्वेष्विति कः क्रमः ॥
आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः ॥
मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् ॥
बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः न तु बुद्धैः समाः केचिद् अनन्तांशैर्गुणार्णवैः ॥
गुणसारैकराशीनां गुणो ऽणुरपि चेत्क्वचित् दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥
बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्त्वेषु विद्यते एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् ॥
किं च निश्छद्मबन्धूनाम् अप्रमेयोपकारिणाम् सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् ॥
भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात् महापकारिष्वपि तेन सर्वकल्याणमेवाचरणीयमेषु ॥
स्वयं मम स्वामिन एव तावत् तदर्थमात्मन्यपि निर्व्यपेक्षाः अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् ॥
येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां प्रविशन्ति मन्युम् तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् तत्रापकारे ऽपकृतं मुनीनाम् ॥
आदीप्तकायस्य यथा समन्तान् न सर्वकामैरपि सौमनस्यम् सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायो ऽस्ति दयामयानाम् ॥
तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥
आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः ॥
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति दृश्यन्त एते ननु सत्त्वरूपास् त एव नाथाः किमनादरो ऽत्र ॥
तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव कोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव ॥
यथैको राजपुरुषः प्रमथ्नाति महाजनम् विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः ॥
यस्मान्नैव स एकाकी तस्य राजबलं बलम् तथा न दुर्बलं कंचिद् अपराद्धं विमानयेत् ॥
यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥
कुपितः किं नृपः कुर्याद् येन स्यान्नरकव्यथा यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥
तुष्टः किं नृपतिर्दद्याद् यद्बुद्धत्वसमं भवेत् यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ॥
आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि ॥
प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् ॥
बोधिचर्यावतारे क्षान्तिपारमिता षष्ठः परिच्छेदः ॥