Click on words to see what they mean.

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥
सहसा यत्समारब्धं सम्यग् यदविचारितं तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते ॥
विचारितं तु यद्बुद्धैर् महाप्राज्ञैश्च तत्सुतैः मयापि च यथाशक्ति तत्र किं परिलम्ब्यते ॥
यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥
मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः स प्रेतो भवतीत्युक्तम् अल्पमात्रे ऽपि वस्तुनि ॥
किमुतानुत्तरं सौख्यम् उच्चैरुद्धुष्य भावतः जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥
वेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तान्नरान् ॥
बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी यस्मादापद्यमानो ऽसौ सर्व सत्त्वार्थहानिकृत् ॥
यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः ॥
एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् अशेषाकाशपर्यन्तवासिनां किमु देहिनां ॥
एवमापत्तिबलतो बोधिचित्तबलेन च दोलायमानः संसारे भूमिप्राप्तश्चिरायते ॥
तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात् नाद्य चेत्क्रियते यत्नस् तलेनास्मि तलं गतः ॥
अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥
अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयां ॥
कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा कुशलाभ्यासयोग्यत्वम् एवं लप्स्ये ऽति दुर्लभं ॥
आरोग्यदिवसं चेदं सभक्तं निरुपद्रवं आयुः क्षणं विसंवादि कायो याचितकोपमः ॥
नहीदृशैर्मच्चरितैर् मानुष्यं लभ्यते पुनः अलभ्यमाने मानुष्ये पापमेव कुतः शुभं ॥
यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहं अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥
अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः हतः सुगतशब्दो ऽपि कल्पकोटिशतैरपि ॥
अत एवाह भगवान् मानुषमतिदुर्लभं महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमं ॥
एकक्षणात्कृतात्पापाद् अवीचौ कल्पमाप्स्यते अनादिकालोपचितात् पापात्का सुगतौ कथा ॥
न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते ॥
नातःपरा वञ्चनास्ति न च मोहो ऽस्त्यतःपरः यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥
यदि चैवं विमृष्यामि पुनः सीदामि मोहितः शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः ॥
चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं ॥
कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां जानन्नपि च नीयो ऽहं तानेव नरकान्पुनः ॥
अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति ॥
हस्तपादादिरहितास् तृष्णाद्वेषादिशत्रवः न शुरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः ॥
मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां ॥
सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥
मेरोरपि यदासङ्गान् न भस्माप्युपलभ्यते क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥
नहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां ॥
सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥
इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥
भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम ॥
तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं खल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां ॥
प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥
किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥
अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥
स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् ॥
दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः ॥
आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥
अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः ॥
गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् ॥
निर्वासितस्यापि तु नाम शत्रोर् देशान्तरे स्थानपरिग्रहः स्यात् यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥
क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥
न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥
एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥
बोधिचर्यावतारे बोधिसत्त्वशिक्षा चतुर्थः परिच्छेदः ॥