Click on words to see what they mean.

अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥
संसारदुःखनिर्मोक्षम् अनुमोदे शरीरिणां बोधिसत्त्वत्वबुद्धत्वम् अनुमोदे च तायिनाम् ॥
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् सर्वसत्त्वहिताधानान् अनुमोदे च शासिनाम् ॥
सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥
निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥
एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥
ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥
क्षुत्पिपासाव्यथां हन्याम् अन्नपानप्रवर्षणैः दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः नानोपकरणाकारैर् उपतिष्ठेयमग्रतः ॥
आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥
सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां ॥
यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः ॥
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च दत्तस्तेभ्यो मया कायश् चिन्तया किं मयानया ॥
कारयन्तु च कर्माणि यानि तेषां सुखावहं अनर्थः कस्यचिन्मा भून् मामालम्ब्य कदाचन ॥
येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् तेषां स एव हेतुः स्यान् नित्यं सर्वार्थसिद्धये ॥
अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः ॥
अनाथानामहं नाथः सार्थवाहश्च यायिनां पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च ॥
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं दासार्थिनामहं दासो भवेयं सर्वदेहिनां ॥
चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां ॥
पृथिव्यादीनि भूतानि निःशेषाकाशवासिनां सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा ॥
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः ॥
यथा गृहीतं सुगतैर् बोधिचित्तं पुरातनैः ते बोधिसत्त्वशिक्षायाम् आनुपूर्व्या यथा स्थिताः ॥
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं ॥
एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् ॥
अद्य मे सफलं जन्म सुलब्धो मानुषो भवः अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि साम्प्रतं ॥
तथाधुना मया कार्यं स्वकुलोचितकारिणां निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥
अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् तथा कथंचिदप्येतद् बोधिचित्तं ममोदितं ॥
जगन्मृत्युविनाशाय जातमेतद्रसायनं जगद्दारिद्र्यशमनं निधानमिदमक्षयं ॥
जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः ॥
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥
जगदज्ञानतिमिरप्रोत्सारणमहारविः सद्धर्मक्षीरमथनान् नवनीतं समुत्थितं ॥
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं ॥
जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा पुरतः खलु सर्वतायिनाम् अभिनन्दन्तु सुरासुरादयः ॥
बोधिचर्यावतारे बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥