Click on words to see what they mean.

षष्ठः सर्गः [वसन्तवर्णन]

प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः ।मनांसि भेत्तुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥
द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः ।सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रिये चारुतरं वसन्ते ॥
ईषत्तुषारैः कृतशीतहर्म्यः सुवासितं चारुशिरश्च चम्पकैः ।कुर्वन्ति नार्यो ऽपि वसन्तकाले स्तनं सहारं कुसुमैर्मनोहरैः ॥
वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानाम् ।चूतद्रुमाणां कुसुमान्वितानां ददाति सौभाग्यमयं वसन्तः ॥
कुसुम्भरागारुणितैर् दुकूलैर् नितम्बबिम्बानि विलासिनीनाम् ।तन्वंशुकैः कुङ्कुमरागगौरैर् अलंक्रियन्ते स्तनमण्डलानि ॥
कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वशोकम् ।पुष्पं च फुल्लं नवमल्लिकायाः प्रयान्ति कान्तिं प्रमदाजनानाम् ॥
स्तनेषु हाराः सितचन्दनार्द्रा भुजेषु सङ्गं वलयाङ्गदानि ।प्रयान्त्यनङ्गातुरमानसानां नितम्बिनीनां जघनेषु काञ्च्यः ॥
सपत्त्रलेखेषु विलासिनीनां वक्त्रेषु हेमाम्बुरुहोपमेषु ।रत्नान्तरे मौक्तिकसङ्गरम्यः स्वेदागमो विस्तरतामुपैति ॥
उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि ।समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः ॥
तनूनि पाण्डूनि मदालसानि मुहुर्मुहुर् जृम्भणतत्पराणि ।अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यससंभ्रमाणि ॥
छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः ।हर्म्यं प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥
नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु ।मध्येषु निम्नो जघनेषु पीनः स्त्रीणामनङ्गो बहुधा स्थितो ऽद्य ॥
अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन्मदिरालसानि ।भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम् ॥
प्रियङ्गुकालीयककुङ्कुमाक्तं स्तनेषु गौरेषु विलासिनीभिः ।आलिप्यते चन्दनम् अङ्गनाभिर् मदालसाभिर् मृगनाभियुक्तम् ॥
गुरूणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि ।सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः ॥
पुंस्कोकिलश् चूतरसासवेन मत्तः प्रियां चुम्बति रागहृष्टः ।कूजद्द्विरेफाप्ययम् अम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु ॥
ताम्रप्रवालस्तबकावनम्राश् चूतद्रुमाः पुष्पितचारुशाखाः ।कुर्वन्ति कामं पवनावधूताः पर्युत्सुकं मानसमङ्गनानाम् ॥
आमूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः ।कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम् ॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः ।कुर्वन्ति कामिमनसां सहसोत्सुकत्वं बालातिमुक्तलतिकाः समवेक्ष्यमाणाः ॥
कान्तामुखद्युतिजुषामचिरोद्गतानां शोभां परां कुरबकद्रुममञ्जरीणाम् ।दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः ॥
आदीप्तवह्निसदृशैर् मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।सद्यो वसन्तसमयेन समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः ॥
किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् ।यत्कोकिलः पुनरयं मधुरैर्वचोभिर् यूनां मनः सुवदनानिहितं निहन्ति ॥
पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः कूजद्भिरुन्मदकलानि वचांसि भृङ्गैः ।लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहे ऽपि कृतं वधूनाम् ॥
आकम्पयन्कुसुमिताः सहकारशाखा विस्तारयन्परभृतस्य वचांसि दिक्षु ।वायुर् विवाति हृदयानि हरन्नराणां नीहारपातविगमात्सुभगो वसन्ते ॥
कुन्दैः सविभ्रमवधूहसितावदातैर् उद्द्योतितान्युपवनानि मनोहराणि ।चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम् ॥
आलम्बिहेमरसनाः स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।मासे मधौ मधुरकोकिलभृङ्गनादैर् नार्या हरन्ति हृदयं प्रसभं नराणाम् ॥
नानामनोज्ञकुसुमद्रुमभूषितान् तान् हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।शैलेयजालपरिणद्धशिलातलान्तान् दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥
नेत्रे निमीलयति रोदिति याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।कान्तावियोगपरिखेदितचित्तवृत्तिर् दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥
समदमधुकराणां कोकिलानां च नादैः कुसुमितसहकारैः कर्णिकारैश् च रम्यः ।इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां तुदति कुसुममासो मन्मथोद्दीपनाय ॥
रुचिरकनककान्तीन् मुञ्चतः पुष्पराशीन् मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।अभिमुखमभिवीक्ष्य क्षामदेहो ऽपि मार्गे मदनशरनिघातैर् मोहमेति प्रवासी ॥
परभृतकलगीतैर् ह्लादिभिः सद्वचांसि स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।करकिसलयकान्तिं पल्लवैर्विद्रुमाभैर् उपहसति वसन्तः कामिनीनामिदानीम् ॥
कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश् चन्दनार्द्रैः स्तनान्तैः ।मदजनितविलासैर् दृष्टिपातैर् मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
मधुसुरभि मुखाब्जं लोचने लोध्रताम्रे नवकुरबकपूर्णः केशपाशो मनोज्ञः ।गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव न भवति किमिदानीं योषितां मन्मथाय ॥
आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः ।उत्कूजितैः परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।मत्तालियूथविरुतं निशि सीधुपानं सर्वं रसायनमिदं कुसुमायुधस्य ॥
रक्ताशोकविकल्पिताधरमधुर् मत्तद्विरेफस्वनः कुन्दापीडविशुद्धदन्तनिकरः प्रोत्फुल्लपद्माननः ।चूतामोदसुगन्धिमन्दपवनः शृङ्गारदीक्षागुरुः कल्पान्तं मदनप्रियो दिशतु वः पुष्पागमो मङ्गलम् ॥
मलयपवनविद्धः कोकिलालापरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः ।विविधमधुपयूथैर् वेष्ट्यमानः समन्ताद् भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥
आम्री मञ्जुलमञ्जरी वरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं कलङ्करहितं छत्त्रं सितांशुः सितम् ।मत्तेभो मलयानिलः परभृता यद्बन्दिनो लोकजित् सो ऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ॥
« »