द्वितीयः सर्गः
ससीकराम्भोधरमत्तकुञ्जरस् तडित्पताको ऽशनिशब्दमर्दलः ।समागतो राजवद् उद्धतद्युतिर् घनागमः कामिजनप्रियः प्रिये ॥
नितान्तनीलोत्पलपत्त्रकान्तिभिः क्वचित् प्रभिन्नाञ्जनराशिसंनिभैः ।क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥
तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास् तोयभरावलम्बिनः ।प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥
बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् ।सुतीक्ष्णधारापतनोग्रसायकैस् तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥
प्रभिन्नवैडूर्यनिभैस् तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः ।विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥
सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापिशोभितम् ।ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥
निपातयन्त्यः परितस्तटद्रुमान् प्रवृद्धवेगैः सलिलैर् अनिर्मलैः ।स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥
तृणोत्करैर् उद्गतकोमलाङ्कुरैश् चितानि नीलैर् हरिणीमुखक्षतैः ।वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर् द्रुमैः ॥
विलोलनेत्रोत्पलशोभिताननैर् मृगैः समन्तादुपजातसाध्वसैः ।समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥
अभीक्ष्णमुच्चैर् ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि ।तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥
पयोधरैर् भीमगभीरनिस्वनैस् तडिद्भिर् उद्वेजितचेतसो भृशम् ।कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम् ॥
विलोचनेन्दीवरवारिबिन्दुभिर् निषिक्तबिम्बाधरचारुपल्लवाः ।निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥
विपाण्डुरं कीटरजस्तृणान्वितं भुजंगवद् वक्रगतिप्रसर्पितम् ।ससाध्वसैर्भेककुलैर् निरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥
विपत्त्रपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः ।पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥
वनद्विपानां नववारिदस्वनैर् मदान्वितानां ध्वनतां मुहुर्मुहुः ।कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर् मदवारिभिश् चिताः ॥
सितोत्पलाभाम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः ।प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥
कदम्बसर्जार्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः ।ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥
शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः ।स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ॥
वहन्ति वर्षन्ति नदन्ति भान्ति व्यायन्ति नृत्यन्ति समाश्रयन्ति ।नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥
तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः ।स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥
मालाः कदम्बनवकेसरकेतकीभिर् आयोजिताः शिरसि बिभ्रति योषितो ऽद्य ।कर्णान्तरेषु ककुभद्रुममञ्जरीभिर् इच्छानुकूलरचितान् अवतंसकांश्च ॥
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः ।श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥
कुवलयदलनीलैर् उन्नतैस् तोयनम्रैर् मृदुपवनविधूतैर् मन्दमन्दं चलद्भिः ।अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥
मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव ।हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥
शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च ।विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥
दधति वरकुचाग्रैरुन्नतैर् हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥
नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् ।जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभस्वान् प्रोषितानां मनांसि ॥
जलभरनमितानाम् आश्रयो ऽस्माकम् उच्चैर् अयमिति जलसेकैस्तोयदास्तोयनम्राः ।अतिशयपरुषाभिर् ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥
बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः ।जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥