Click on words to see what they mean.

चतुर्थः सर्गः

नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः ।विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतो ऽयम् ॥
मनोहरैश् चन्दनरागगौरैस् तुषारकुन्देन्दुनिभैश् च हारैः ।विलासिनीनां स्तनशालिनीनां नालंक्रियन्ते स्तनमण्डलानि ॥
न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि ।नितम्बबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥
काञ्चीगुणैः काञ्चनरत्नचित्रैर् नो भूषयन्ति प्रमदा नितम्बान् ।न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्य् अम्बुजकान्तिभाञ्जि ॥
गात्राणि कालीयकचर्चितानि सपत्त्रलेखानि मुखाम्बुजानि ।शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥
रतिश्रमक्षामविपाण्डुवक्त्राः सम्प्राप्तहर्षाभ्युदयास् तरुण्यः ।हसन्ति नोच्चैर् दशनाग्रभिन्नान् प्रपीड्यमानान् अधरान् अवेक्ष्य ॥
पीनस्तनोरःस्थलभागशोभाम् आसाद्य तत्पीडनजातखेदः ।तृणाग्रलग्नैस्तुहिनैः पतद्भिर् आक्रन्दतीवोषसि शीतकालः ॥
प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि ।मनोहरक्रौञ्चनिनादितानि सीमान्तराण्य् उत्सुकयन्ति चेतः ॥
प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि ।प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥
मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः ।अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥
पाकं व्रजन्ती हिमजातशीतैर् आधूयमाना सततं मरुद्भिः ।प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥
पुष्पासवामोदसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः ।परस्पराङ्गव्यतिषङ्गशायी शेते जनः कामरसानुविद्धः ॥
दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः ।संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥
काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् ।दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नम् अवकृष्य निरीक्षते च ॥
अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।स्रस्तांसदेशललिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥
निर्माल्यदाम परिभुक्तमनोज्ञगन्धं मूर्ध्नो ऽपनीय घननीलशिरोरुहान्ताः ।पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनामपरास्तरुण्यः ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा ।कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।संहृष्यमाणपुलकोरुपयोधरान्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥
बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा ।विनिपतिततुषारः क्रौञ्चनादोपगीतः प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥
« »