पञ्चमः सर्गः
प्ररूढशालीक्षुचयावृतक्षितिं क्वचित्स्थितक्रौञ्चनिनादराजितम् ।प्रकामकामं प्रमदाजनप्रियं वरोरु कालं शिशिराह्वयं शृणु ॥
निरुद्धवातायनमन्दिरोदरं हुताशनो भानुमतो गभस्तयः ।गुरूणि वासांस्यबलाः सयौवनाः प्रयान्ति काले ऽत्र जनस्य सेव्यताम् ॥
न चन्दनं चन्द्रमरीचिशीतलं न हर्म्यपृष्ठं शरदिन्दुनिर्मलम् ।न वायवः सान्द्रतुषारशीतला जनस्य चित्तं रमयन्ति साम्प्रतम् ॥
तुषारसंघातनिपातशीतलाः शशाङ्कभाभिः शिशिरीकृताः पुनः ।विपाण्डुतारागणचारुभूषणा जनस्य सेव्या न भवन्ति रात्रयः ॥
गृहीतताम्बूलविलेपनस्रजः पुष्पासवामोदितवक्त्रपङ्कजाः ।प्रकामकालागुरुधूपवासितं विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥
कृतापराधान्बहुशो ऽभितर्जितान् सवेपथून् साध्वसलुप्तचेतसः ।निरीक्ष्य भर्तॄन् सुरताभिलाषिणः स्त्रियो ऽपराधान्समदा विसस्मरुः ॥
प्रकामकामैर् युवभिः सुनिर्दयं निशासु दीर्घास्वभिरामिताश्चिरम् ।भ्रमन्ति मन्दं श्रमखेदितोरवः क्षपावसाने नवयौवनाः स्त्रियः ॥
मनोज्ञकूर्पासकपीडितस्तनाः सरागकौशेयकभूषितोरवः ।निवेशितान्तः कुसुमैः शिरोरुहैर् विभूषयन्तीव हिमागमं स्त्रियः ॥
पयोधरैः कुङ्कुमरागपिञ्जरैः सुखोपसेव्यैर्नवयौवनोष्मभिः ।विलासिनीभिः परिपीडितोरसः स्वपन्ति शीतं परिभूय कामिनः ॥
सुगन्धिनिःश्वासविकम्पितोत्पलं मनोहरं कामरतिप्रबोधकम् ।निशासु हृष्टा सह कामिभिः स्त्रियः पिबन्ति मद्यं मदनीयमुत्तमम् ॥
अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं व्रजति शयनवासाद्वासमन्यं हसन्ती ॥
अगुरुसुरभिधूपामोदितं केशपाशं गलितकुसुममालं कुञ्चिताग्रं वहन्ती ।त्यजति गुरुनितम्बा निम्ननाभिः सुमध्या उषसि शयनमन्या कामिनी चारुशोभाम् ॥
कनककमलकान्तैश् चारुताम्राधरोष्ठैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितो ऽद्य ॥
पृथुजघनभरार्ताः किंचिदानम्रमध्याः स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः ।सुरतसमयवेषं नैशमाशु प्रहाय दधति दिवसयोग्यं वेशमन्यास्तरुण्यः ॥
नखपदचितभागान् वीक्षमाणाः स्तनान्तान् अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्याननानि ॥
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।प्रियजनरहितानां चितसंतापहेतुः शिशिरसमय एष श्रेयसे वो ऽस्तु नित्यम् ॥