Click on words to see what they mean.

प्रथमः सर्गः

प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः ।दिनान्तरम्यो ऽभ्युपशान्तमन्मथो निदाघकालो ऽयमुपागतः प्रिये ॥
निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् ।मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥
सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु ।सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथे ऽनुभवन्ति कामिनः ॥
नितम्बबिम्बैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः ।शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥
नितान्तलाक्षारसरागरञ्जितैर् नितम्बिनीनां चरणैः सनूपुरैः ।पदे पदे हंसरुतानुकारिभिर् जनस्य चित्तं क्रियते समन्मथम् ॥
पयोधराश्चन्दनपङ्कचर्चितास् तुषारगौरार्पितहारशेखराः ।नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥
समुद्गतस्वेदचिताङ्गसंधयो विमुच्य वासांसि गुरूणि साम्प्रतम् ।स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥
सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः ।सवल्लकीकाकलिगीतनिस्वनैर् विबोध्यते सुप्त इवाद्य मन्मथः ॥
सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः ।विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥
असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही ।न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥
मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः ।वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥
सविभ्रमैः सस्मितजिह्मवीक्षितैर् विलासवत्यो मनसि प्रवासिनाम् ।अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥
रवेर्मयूखैर् अभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः ।अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥
तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर् दूरविदारिताननः ।न हन्त्यदूरे ऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥
विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर् भानुमतो ऽनुतापिताः ।प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणो ऽपि बिभ्यति ॥
हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः ।न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥
सभद्रमुस्तं परिशुष्ककर्दमं सरः खनन्न् आयतपोतृमण्डलैः ।रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥
विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात् सरसो ऽभितापितः ।उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥
समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् ।परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥
रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः ।विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥
सफेनलालावृतवक्त्रसम्पुटं विनिःसृतालोहितजिह्वमुन्मुखम् ।तृषाकुलं निःसृतमद्रिगह्वराद् अवेक्षमाणं महिषीकुलं जलम् ॥
पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।दिनकरपरितापक्षीणतोयाः समन्ताद् विदधति भयमुच्चैर् वीक्ष्यमाणा वनान्ताः ॥
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर् निकुञ्जम् ।भ्रमति गवययूथः सर्वतस्तोयमिच्छञ् शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥
विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् ।तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥
ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु ।प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥
बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् भ्रमति पवनधूतः सर्वतो ऽग्निर्वनान्ते ॥
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव समेता द्वंद्वभावं विहाय ।हुतवहपरिखेदाद् आशु निर्गत्य कक्षाद् विपुलपुलिनदेशां निम्नगां संविशन्ति ॥
कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥
« »