Click on words to see what they mean.

अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।समेतबन्धुर् हिमवान् सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत् ॥
वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।आसीत् पुरं सानुमतो ऽनुरागाद् अन्तःपुरं चैककुलोपमेयम् ॥
संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम् ।भासा ज्वलत् काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥
एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।आसन्नपाणिग्रहणेति पित्रोर् उमा विशेषोच्छ्वसितं बभूव ॥
अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त ।संबन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस् तदेकायतनं जगाम ॥
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।तस्याः शरीरे प्रतिकर्म चक्रुर् बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥
सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम् ।निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार ॥
बभौ च संपर्कम् उपेत्य बाला नवेन दीक्षाविधिसायकेन ।करेण भानोर् बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा ॥
तां लोध्रकल्केन हृताङ्गतैलाम् आश्यानकालेयकृताङ्गरागाम् ।वासो वसानाम् अभिषेकयोग्यं नार्यश् चतुष्काभिमुखं व्यनैषुः ॥
विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे ।आवर्जिताष्टापदकुम्भतोयाः सतूर्यम् एनां स्नपयां बभूवुः ॥
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा ।निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥
तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः ॥
धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम् ।पर्याक्षिपत् काचिद् उदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥
विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम् ।सा चक्रवाकाङ्कितसैकतायास् त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ ॥
लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम् ।तदाननश्रीर् अलकैः प्रसिद्धैश् चिच्छेद सादृश्यकथाप्रसङ्गम् ॥
कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥
रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः ।काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् आसन्नलावण्यफलो ऽध्ररोष्ठः ॥
पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम् ।सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥
तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य ।न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलम् इत्य् उपात्तम् ॥
सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।सरिद् विहङ्गैर् इव लीयमानैर् आमुच्यमानाभरणा चकासे ॥
आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥
अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च ।कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखम् उन्नमय्य ॥
उमास्तनोद्भेदम् अनुप्रवृद्धो मनोरथो यः प्रथमो बभूव ।तम् एव मेना दुहितुः कथंचिद् विवाहदीक्षातिलकं चकार ॥
बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम् ।धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णमयं कौतुकहस्तसूत्रम् ॥
क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणम् आदधाना ॥
ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥
अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा ।तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि ॥
इच्छाविभूत्योर् अनुरूपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा ।सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥
तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।प्रसाधनं मातृभिर् आदृताभिर् न्यस्तं पुरस्तात् पुरशासनस्य ॥
तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण ।स्व एव वेषः परिणेतुर् इष्टं भावान्तरं तस्य विभोः प्रपेदे ॥
बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः ।उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥
शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।सान्निध्यपक्षे हरितालमय्यास् तद् एव जातं तिलकक्रियायाः ॥
यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम् ।शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥
दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन ।चन्द्रेण नित्यं प्रतिभिन्नमौलेश् चूडामणेः किं ग्रहणं हरस्य ॥
इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता ।आत्मानम् आसन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् आरुह्य कैलासम् इव प्रतस्थे ॥
तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुर् इवान्तरीक्षम् ॥
तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे ।बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव ॥
ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः ।विमानशृङ्गाण्य् अवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥
उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम् ।स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥
मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम् ।समुद्रगारूपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे ॥
तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् ।जयेति वाचा महिमानम् अस्य संवर्धयन्त्या हविषेव वह्निम् ॥
एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम् ।विष्णोर् हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुर् आद्यौ ॥
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।दृष्टिप्रदाने कृतनन्दिसंज्ञास् तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥
कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।आलोकमात्रेण सुरान् अशेषान् संभावयाम् आस यथाप्रधानम् ॥
तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह ।विवाहयज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्ववृता मयेति ॥
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।अध्वानम् अध्वान्तविकारलङ्घ्यस् ततार ताराधिपखण्डधारी ॥
खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः ।तटाभिघाताद् इव लग्नपङ्के धुन्वन् मुहुः प्रोतघने विषाणे ॥
स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।पुरो विलग्नैर् हरदृष्टिपातैः सुवर्णसूत्रैर् इव कृष्यमाणः ॥
तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः ।स्वबाणचिह्नाद् अवतीर्य मार्गाद् आसन्नभूपृष्ठम् इयाय देवः ॥
तम् ऋद्धिमद्बन्धुजनाधिरूढैर् वृन्दैर् गजानां गिरिचक्रवर्ती ।प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैर् इव स्वैः ॥
वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।समीयतुर् दूरविसर्पिघोषौ भिन्नैकसेतू पयसाम् इवौघौ ॥
ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।पूर्वं महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद ॥
स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य ।प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आगुल्फकीर्णापणमार्गपुष्पम् ॥
तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम् ।प्रासादमालासु बभूवुर् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।बन्धुं न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः ॥
प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।उत्सृष्टलीलागतिर् आगवाक्षाद् अलक्तकाङ्कां पदवीं ततान ॥
विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती ॥
जालान्तरप्रेषितदृष्तिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः ॥
अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा ॥
तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्राभरणा इवासन् ॥
तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे ।प्रासादशृङ्गाणि दिवापि कुर्वञ् ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥
तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥
स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम् ।या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उताङ्कशय्याम् ॥
परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत् ॥
न नूनम् आरूढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य ।व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये संन्यस्तदेहः स्वयम् एव कामः ॥
अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण ।मूर्धानम् आलि क्षितिधारणोच्चम् उच्चैस्तरां वक्ष्यति शैलराजः ॥
इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः ।केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद ॥
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः ।क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य् अद्रिपतेर् विवेश ॥
तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च ।गणाश् च गिर्यालयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इवोत्तमार्थाः ॥
तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम् ।नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम् ॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।वेलासमीपं स्फुटफेनराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।प्रसन्नचेतःसलिलः शिवो ऽभूत् संसृज्यमानः शरदेव लोकः ॥
तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि ।ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् अन्योन्यलोलानि विलोचनानि ॥
तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः ।उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वम् इव प्ररोहम् ॥
रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् ।वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥
प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम् ।सान्निध्ययोगाद् अनयोस् तदानीं किं कथ्यते श्रीर् उभयस्य तस्य ॥
प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे ।मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम् ॥
तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम् ।तां कारयाम् आस वधूं पुरोधास् तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥
सा लाजधूमाञ्जलिम् इष्टगन्धं गुरूपदेशाद् वदनं निनाय ।कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥
तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः ।वधूमुखं क्लान्तयवावतंसम् आचारधूमग्रहणाद् बभूव ॥
वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी ।शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥
आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या ।निदाघकालोल्बणतापयेव माहेन्द्रम् अम्भः प्रथमं पृथिव्या ॥
ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।सा दृष्ट इत्य् आननम् उन्नमय्य ह्रीसन्नकण्ठी कथम् अप्य् उवाच ॥
इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।प्रणेमतुस् तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥
वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् आशास्य चिन्तास्तिमितो बभूव ॥
कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ ।जायापती लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम् ॥
पत्रान्तलग्नैर् जलबिन्दुजालैर् आकृष्टमुक्ताफलजालशोभम् ।तयोर् उपर्य् आयतनालदण्डम् आधत्त लक्ष्मीः कमलातपत्रम् ॥
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव ।संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।अपश्यताम् अप्सरसां मुहूर्तं प्रयोगम् आद्यं ललिताङ्गहारम् ॥
देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य ।शापावसाने प्रतिपन्नमूर्त्तेर् ययाचिरे पञ्चशरस्य सेवाम् ॥
तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम् ।काले प्रयुक्ता खलु कार्यविद्भिर् विज्णापना भर्तृषु सिद्धिम् एति ॥
अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण ।कनककलशरक्शाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारम् आगात् ॥
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः ।अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रमथमुखविकारैर् हासयाम् आस गूढम् ॥