Click on words to see what they mean.

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।दाता मे भूभृतां नाथः प्रमाणीक्रियताम् इति ॥
तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।चूतयष्टिर् इवाभ्याष्ये मधौ परभृतामुखी ॥
स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम् ।ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥
ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः ।सारुन्धतीकाः सपदि प्रादुर् आसन् पुरः प्रभोः ॥
आप्लुतास् तीरमन्दारकुसुमोत्किरवीचिषु ।आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥
अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना ।सहस्ररश्मिना शश्वत् सप्रमाणम् उदीक्षिताः ॥
आसक्तबाहुलतया सार्धम् उद्धृतया भुवा ।महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥
सर्गशेषप्रणयनाद् विश्वयोनेर् अनन्तरम् ।पुरातनाः पुराविद्भिर् धातार इति कीर्तिताः ॥
प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम् ।तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः ॥
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।साक्षाद् इव तपःसिद्धिर् बभासे बह्व् अरुन्धती ॥
ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः ।स्त्री पुमान् इत्य् अनास्थैषा वृत्तं हि महितं सताम् ॥
तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः ।क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।इदम् ऊचुर् अनूचानाः प्रीतिकण्टकितत्वचः ॥
यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम् ।यच् च तप्तं तपस् तस्य विपक्वं फलम् अद्य नः ॥
यद् अध्यक्षेण जगतां वयम् आरोपितास् त्वया ।मनोरथस्याविषयं मनोविषयम् आत्मनः ॥
यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः ।किं पुनर् ब्रह्मयोनेर् यस् तव चेतसि वर्तते ॥
सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् ।अद्य तूच्चैस्तरं तस्मात् स्मरणानुग्रहात् तव ॥
त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम् ।प्रायः प्रत्ययम् आधत्ते स्वगुणेषूत्तमादरः ॥
या नः प्रीतिर् विरूपाक्ष त्वदनुध्यानसंभवा ।सा किम् आवेद्यते तुभ्यम् अन्तरात्मासि देहिनाम् ॥
साक्षाद् दृष्टो ऽसि न पुनर् विद्मस् त्वां वयम् अञ्जसा ।प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥
किं येन सृजसि व्यक्तम् उत येन बिभर्षि तत् ।अथ विश्वस्य संहर्ता भागः कतम एष ते ॥
अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु ।चिन्तितोपस्थितांस् तावच् छाधि नः करवाम किम् ॥
अथ मौलिगतस्येन्दोर् विशदैर् दशनांशुभिः ।उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः ॥
विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः ।ननु मूर्तिभिर् अष्टाभिर् इत्थंभूतो ऽस्मि सूचितः ॥
सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः ।अरिविप्रकृतैर् देवैः प्रसूतिं प्रति याचितः ॥
अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने ।उत्पत्तये हविर्भोक्तुर् यजमान इवारणिम् ॥
ताम् अस्मदर्थे युष्माभिर् याचितव्यो हिमालयः ।विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥
उन्नतेन स्थितिमता धुरम् उद्वहता भुवः ।तेन योजितसंबन्धं वित्त माम् अप्य् अवञ्चितम् ॥
एवं वाच्यः स कन्यार्थम् इति वो नोपदिश्यते ।भवत्प्रणीतम् आचारम् आमनन्ति हि साधवः ॥
आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति ।प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥
तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।महाकोशीप्रपाते ऽस्मिन् संगमः पुनर् एव नः ॥
तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे ।जहुः परिग्रहव्रीडां प्राजापत्यास् तपस्विनः ॥
ततः परमम् इत्य् उक्त्वा प्रतस्थे मुनिमण्डलम् ।भगवान् अपि संप्राप्तः प्रथमोद्दिष्टम् आस्पदम् ॥
ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः ।आसेदुर् ओषधिप्रस्थं मनसा समरंहसः ॥
अलकाम् अतिवाह्येव वसतिं वसुसंपदाम् ।स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥
गङ्गास्रोतःपरिक्षिप्तवप्रान्तर्ज्वलितौषधि ।बृहन्मणिशिलासालं गुप्ताव् अपि मनोहरम् ॥
जितसिंहभया नागा यत्राश्वा बिलयोनयः ।यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥
शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।अनुगर्जितसंदिग्धाः करणैर् मुरजस्वनाः ॥
यत्र कल्पद्रुमैर् एव विलोलविटपांशुकैः ।गृहयन्त्रपताकाश्रीर् अपौरादरनिर्मिता ॥
यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु ।ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्य् उपहारताम् ॥
यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः ।अनभिज्ञास् तमिस्राणां दुर्दिनेष्व् अभिसारिकाः ॥
यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः ।रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥
भ्रूभेदिभिः सकम्पोष्ठैर् ललिताङ्गुलितर्जनैः ।यत्र कोपैः कृताः स्त्रीणाम् आप्रसादार्थिनः प्रियाः ॥
संतानकतरुच्छायासुप्तविद्याधराध्वगम् ।यस्य चोपवनं बाह्यं सुगन्धिर् गन्धमादनः ॥
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।स्वर्गाभिसंधिसुकृतं वञ्चनाम् इव मेनिरे ॥
ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः ।अवतेरुर् जटाभारैर् लिखितानलनिश्चलैः ॥
गगनाद् अवतीर्णा सा यथावृद्धपुरस्सरा ।तोयान्तर् भास्करालीव रेजे मुनिपरम्परा ॥
तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः ।नमयन् सारगुरुभिः पादन्यासैर् वसुन्धराम् ॥
धातुताम्राधरः प्रांशुर् देवदारुबृहद्भुजः ।प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवान् इति ॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।स तैर् आक्रमयाम् आस शुद्धान्तं शुद्धकर्मभिः ॥
तत्र वेत्रासनासीनान् कृतासनपरिग्रहः ।इत्य् उवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः ॥
अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥
मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम् ।भूमेर् दिवम् इवारूढं मन्ये भवदनुग्रहात् ॥
अद्यप्रभृति भूतानाम् अधिगम्यो ऽस्मि शुद्धये ।यद् अध्यासितम् अर्हद्भिस् तद् धि तीर्थं प्रचक्षते ॥
अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः ।मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥
जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।विभक्तानुग्रहं मन्ये द्विरूपम् अपि मे वपुः ॥
भवत्संभावनोत्थाय परितोषाय मूर्च्छते ।अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।अन्तर्गतम् अपास्तं मे रजसो ऽपि परं तमः ॥
कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते ।शङ्के मत्पावनायैव प्रस्थानं भवताम् इह ॥
तथापि तावत् कस्मिंश् चिद् आज्ञां मे दातुम् अर्हथ ।विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥
एते वयम् अमी दाराः कन्येयं कुलजीवितम् ।ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु ॥
इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा ।द्विर् इव प्रतिशब्देन व्याजहार हिमालयः ॥
अथाङ्गिरसम् अग्रण्यम् उदाहरणवस्तुषु ।ऋषयश् चोदयाम् आसुः प्रत्युवाच स भूधरम् ॥
उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि ।मनसः शिखराणां च सदृशी ते समुन्नतिः ॥
स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते ।चराचराणां भूतानां कुक्षिर् आधारतां गतः ॥
गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।आ रसातलमूलात् त्वम् अवालम्बिष्यथा न चेत् ॥
अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः ।पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश् च ते ॥
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥
तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः ।त्रिविक्रमोद्यतस्यासीत् स च स्वाभाविकस् तव ॥
यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया ।उच्चैर् हिरण्मयं शृङ्गं सुमेरोर् वितथीकृतम् ॥
काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम् ।इदं तु भक्तिनम्रं ते सताम् आराधनं वपुः ॥
तद् आगमनकार्यं नः शृणु कार्यं तवैव तत् ।श्रेयसाम् उपदेशात् तु वयम् अत्रांशभागिनः ॥
अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम् ।शब्दम् ईश्वर इत्य् उच्चैः सार्धचन्द्रं बिभर्ति यः ॥
कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिर् आत्मनि ।येनेदं ध्रियते विश्वं धुर्यैर् यानम् इवाध्वनि ॥
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।अनावृत्तिभयं यस्य पदम् आहुर् मनीषिणः ॥
स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः ।वृणुते वरदः शंभुर् अस्मत्संक्रामितैः पदैः ॥
तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि ।अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥
यावद् एतानि भूतानि स्थावराणि चराणि च ।मातरं कल्पयन्त्य् एनाम् ईशो हि जगतः पिता ॥
प्रणम्य शितिकण्ठाय विबुधास् तदनन्तरम् ।चरणौ रञ्जयन्त्य् अस्याश् चूडामणिमरीचिभिः ॥
उमा वधूर् भवान् दाता याचितार इमे वयम् ।वरः शंभुर् अलं ह्य् एष त्वत्कुलोद्भूतये विधिः ॥
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।सुतासंबन्धविधिना भव विश्वगुरोर् गुरुः ॥
एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।लीलाकमलपत्राणि गणयाम् आस पार्वती ॥
शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत ।प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥
मेने मेनापि तत् सर्वं पत्युः कार्यम् अभीप्सितम् ।भवन्त्य् अव्यभिचारिण्यो भर्तुर् इष्टे पतिव्रताः ॥
इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः ।आददे वचसाम् अन्ते मङ्गलालङ्कृतां सुताम् ॥
एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता ।अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥
एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः ।इयं नमति वः सर्वांस् त्रिलोचनवधूर् इति ॥
ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः ।आशीर्भिर् एधयाम् आसुः पुरःपाकाभिर् अम्बिकाम् ॥
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।अङ्कम् आरोपयाम् आस लज्जमानाम् अरुन्धती ॥
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः ॥
वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना ।ते त्र्यहाद् ऊर्ध्वम् आख्याय चेलुश् चीरपरिग्रहाः ॥
ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः ॥
पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः ।कम् अपरम् अवशं न विप्रकुर्युर् विभुम् अपि तं यद् अमी स्पृशन्ति भावाः ॥