Click on words to see what they mean.

तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥
तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् ।सरसां सुप्तपद्मानां प्रातर् दीधितिमान् इव ॥
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे ॥
नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे ॥
यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया ।अतश् चराचरं विश्वं प्रभवस् तस्य गीयसे ॥
तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन् ।प्रलयस्थितिसर्गाणाम् एकः कारणतां गतः ॥
स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ ॥
स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥
जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः ।जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः ॥
आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना ।आत्मना कृतिना च त्वम् आत्मन्य् एव प्रलीयसे ॥
द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः ।व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु ॥
उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम् ।कर्म यज्ञः फलं स्वर्गस् तासां त्वं प्रभवो गिराम् ॥
त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।तद्दर्शिनम् उदासीनं त्वाम् एव पुरुषं विदुः ॥
त्वं पितॄणाम् अपि पिता देवानाम् अपि देवता ।परतो ऽपि परश् चासि विधाता वेधसाम् अपि ॥
त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम् ॥
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥
पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता ।प्रवृत्तिर् आसीच् छब्दानां चरितार्था चतुष्टयी ॥
स्वागतं स्वान् अधीकारान् प्रभावैर् अवलम्ब्य वः ।युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥
किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा ।हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥
प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम् ।वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥
किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः ।मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।अपविद्धगदो बाहुर् भग्नशाख इव द्रुमः ॥
यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वाणालातलाघवम् ॥
अमी च कथम् आदित्याः प्रतापक्षतिशीतलाः ।चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥
पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते ।अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव ॥
आवर्जितजटामौलिविलम्बिशशिकोटयः ।रुद्राणाम् अपि मूर्धानः क्षतहुंकारशंसिनः ॥
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।अपवादैर् इवोत्सर्गाः कृतव्यावृत्तयः परैः ॥
तद् ब्रूत वत्साः किम् इतः प्रार्थयध्वे समागताः ।मयि सृष्टिर् हि लोकानां रक्षा युष्मास्व् अवस्थिता ॥
ततो मन्दानिलोद्धूतकमलाकरशोभिना ।गुरुं नेत्रसहस्रेण चोदयाम् आस वासवः ॥
स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम् ।वाचस्पतिर् उवाचेदं प्राञ्जलिर् जलजासनम् ॥
एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम् ।प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥
भवल्लब्धवरोदीर्णस् तारकाख्यो महासुरः ।उपप्लवाय लोकानां धूमकेतुर् इवोत्थितः ॥
पुरे तावन्तम् एवास्य तनोति रविर् आतपम् ।दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥
सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते ।नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥
व्यावृत्तगतिर् उद्याने कुसुमस्तेयसाध्वसात् ।न वाति वायुस् तत्पार्श्वे तालवृन्तानिलाधिकम् ॥
पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः ।उद्यानपालसामान्यम् ऋतवस् तम् उपासते ॥
तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।कथम् अप्य् अम्भसाम् अन्तर् आ निष्पत्तेः प्रतीक्षते ॥
ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि ।स्थिरप्रदीपताम् एत्य भुजंगाः पर्युपासते ॥
तत्कृतानुग्रहापेक्षी तं मुहुर् दूतहारितैः ।अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः ॥
इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥
तेनामरवधूहस्तैः सदयालूनपल्लवाः ।अभिज्ञाश् छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥
उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।आक्रीडपर्वतास् तेन कल्पिताः स्वेषु वेश्मसु ॥
मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥
भुवनालोकनप्रीतिः स्वर्गिभिर् नानुभूयते ।खिलीभूते विमानानां तदापातभयात् पथि ॥
यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः ।जातवेदोमुखान् मायी मिषताम् आच्छिनत्ति नः ॥
उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च ।देहबद्धम् इवेन्द्रस्य चिरकालार्जितं यशः ॥
तस्मिन्न् उपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।वीर्यवत्य् औषधानीव विकारे सांनिपातिके ॥
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥
तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु ।अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥
तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये ।कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जयश्रियम् ॥
वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः ।गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥
संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम् ।न त्व् अस्य सिद्धौ यास्यामि सर्गव्यापारम् आत्मना ॥
इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम् ॥
वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम् ।वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः ॥
संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः ।अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥
स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम् ।परिच्छिन्नप्रभावर्द्धिर् न मया न च विष्णुना ॥
उमारूपेण ते यूयं संयमस्तिमितं मनः ।शंभोर् यतध्वम् आक्रष्टुम् अयस्कान्तेन लोहवत् ॥
उभे एव क्षमे वोढुम् उभयोर् वीर्यम् आहितम् ।सा वा शंभोस् तदीया वा मूर्तिर् जलमयी मम ॥
तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः ।मोक्ष्यते सुरबन्दीनां वेणीर् वीर्यविभूतिभिः ॥
इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे ।मनस्य् आहितकर्तव्यास् ते ऽपि प्रतिययुर् दिवम् ॥
तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः ।मनसा कार्यसंसिद्धित्वराद्विगुणरंहसा ॥
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे ।सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ॥