This text does not support clickable word meanings.

वैराग्यशतकम्

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरोलीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारम् उच्चाटयन्श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥
भ्रान्तं देशम् अनेकदुर्गविषमं प्राप्तं न किञ्चित् फलंत्यक्त्वा जातिकुलाभिमानम् उचितं सेवा कृता निष्फला ।भुक्तं मानविवर्जितं परगृहेष्व् आशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ २ ॥
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर् धातवोनिस्तीर्णः सरितां पतिर् नृपतयो यत्नेन सन्तोषिताः ।मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाःप्राप्तः काणवराटको ऽपि न मया तृष्णे सकामा भव ॥ ३ ॥
खलालापाः सौढाः कथम् अपि तदाराधनपरैर्निगृह्यान्तर्बाष्पं हसितम् अपि शून्येन मनसा ।कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपित्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ॥ ४ ॥
अमीषां प्राणानां तुलितविसिनीपत्रपयसांकृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् ।यदाढ्यानाम् अग्रे द्रविणमदनिःसंज्ञमनसांकृतं मावव्रीडैर् निजगुणकथापातकम् अपि ॥ ५ ॥
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतःसोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।ध्यातं वित्तम् अहर्निशं नित्यमितप्राणैर् न शम्भोः पदंतत्तत्कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः ॥ ६ ॥
भोगा न भुक्ता वयम् एव भुक्तास्तपो न तप्तं वयम् एव तप्ताः ।कालो न यातो वयम् एव यातास्तृष्णान जीर्णा वयम् एव जीर्णाः ॥ ७ ॥
बलिभिर् मुखम् आक्रान्तं पलितेनाङ्कितं शिरः ।गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८ ॥
विवेकव्याकोशे विदधति समे शाम्यति तृषापरिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रंयस्यां भवति मरुताम् अप्य् अधिपतिः ॥ ८*१ ॥
निवृत्ता भोगेच्छा पुरुषबहुमानो ऽपि गलितःसमानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।शनैर् यष्ट्य् उत्थानं घनतिमिररुद्धे च नयनेअहो मूढः कायस् तद् अपि मरणापायचकितः ॥ ९ ॥
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुलारागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटीतस्याः परगता विशुद्धम् अलसो नन्दन्ति योगीश्वराः ॥ १० ॥
न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलंविपाकः पुण्यानां जनयति भयं मे विमृशतः ।महद्भिः पुण्यौघैश् चिरपरिगृहीताश् च विषयामहान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम् ॥ ११ ॥
अवश्यं यातारश् चिरतरम् उषित्वापि विषयावियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् ।व्रजन्तः स्वातन्त्र्याद् अतुलपरितापाय मनसःस्वयं त्यक्ता ह्य् एते शमसुखम् अनन्तं विदधति ॥ १२ ॥
ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करंयन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्वाञ्छामात्रपरिग्रहान् अपि परं त्यक्तुं न शक्ता वयम् ॥ १३ ॥
धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः ।अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषाम् आयुः परं क्षीयते ॥ १४ ॥
भिक्षाशतं तद् अपि नीरसम् एकबारंशय्या च भूः परिजनो निजदेहमात्रम् ।वस्त्रं विशीर्णशतखण्डमयी च कन्थाहा हा तथापि विषया न परित्यजन्ति ॥ १५ ॥
स्तनौ मांसग्रन्थी कनककलशाव् इत्य् उपमितीमुखं श्लेष्मागारं तद् अपि च शशाङ्केन तुलितम् ।स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनंमुहुर् निन्द्यं रूपं कविजनविशेषैर् गुरुकृतम् ॥ १६ ॥
एको रागिषु राजते प्रियतमादेहार्धहारी हरोनीरागेषु जनो विमुक्तललनासङ्गो न यस्मात् परः ।दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनःशेषः कामविडम्बितान् न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ १७ ॥
अजानन् दाहात्म्यं पततु शलभस् तीव्रदहनेस मीनो ऽप्य् अज्ञानाद् बडिशयुतम् अश्नातु पिशितम् ।विजानन्तो ऽप्य् एते वयम् इह वियज् जालजटिलान्न मुञ्चामः कानाम् अहह गहनो मोहमहिमा ॥ १८ ॥
तृषा शुष्यत्य् आस्ये पिबति सलिलं शीतमधुरंक्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूंप्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ॥ १९ ॥
तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदःकल्याणी दयिता वयश् च नवम् इत्य् अज्ञानमूढो जनः ।मत्वा विश्वम् अनश्वरं निविशते संसारकारागृहेसंदृश्य क्षणभङ्गुरं तद् अखिलं धन्यस् तु सन्न्यस्यति ॥ २० ॥
दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बराक्रोशद्भिः क्षुधितैर् निरन्नविधुरा दृश्या न चेद् गेहिनी ।याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरंको देहीति वदेत् स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ २१ ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसीगुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका ।विपुलविलल्लज्जावल्लीवितानकुठारिकाजठरपिठरी दुस्पुरेयं करोति विडम्बनम् ॥ २२ ॥
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिंह्य् आदाय न्यायगर्भद्विजहुतहुतभुग् धूमधूम्रोपकण्ठे ।द्वारं द्वारं प्रविष्टो वरम् उदरदरीपूरणाय क्षुधार्तोमानी प्राणैः सनाथो न पुनर् अनुदिनं तुल्यकुल्येसु दीनः ॥ २३ ॥
गङ्गातरङ्गकणशीकरशीतलानिविद्याधराध्युषितचारुशिलातलानि ।स्थानानि किं हिमवतः प्रलयं गतानियत् सावमानपरपिण्डरता मनुष्याः ॥ २४ ॥
किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यःप्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश् च शाखाः ।वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगतप्रश्रयाणां खलानांदुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ २५ ॥
पुण्यैर् मूलफलैस् तथा प्रणयिनीं वृत्तिं कुरुष्वाधुनाभूशय्यां नवपल्लवैर् अकृपणैर् उत्तिष्ठ यावो वनम् ।क्षुद्राणाम् अविवेकमूढमनसां यत्रेश्वराणां सदावित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २६ ॥
फलं स्वेच्छालभ्यं प्रतिवनम् अखेदं क्षितिरुहांपयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।मृदुस्पर्शा शय्या सुललितलतापल्लवमयीसहन्ते सन्तापं तद् अपि धनिनां द्वारि कृपणाः ॥ २७ ॥
ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजोये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।तेषाम् अन्तःस्फुरितहसितं वासराणि स्मरेयंध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ २८ ॥
ये सन्तोषनिरन्तरप्रमुदितस् तेषां न भिन्ना मुदोये त्व् अन्ये धनलुब्धसङ्कलधियस् तेसां न तृष्णाहता ।इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदांस्वात्मन्य् एव समाप्तहेममहिमा मेरुर् न मे रोचते ॥ २९ ॥
भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतोदुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।सर्वत्रान्वहम् अप्रयत्नसुलभं साधुप्रियं पावनंशम्भोः सत्रम् अवायम् अक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३० ॥
भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद् भयंमाने धैन्यभयं बले रिपुभयं रूपे जराय भयम् ।शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद् भयंसर्वं वस्तु भयान्वितं भुवि नॄणां वैराग्यम् एवाभयम् ॥ ३१ ॥
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनंसन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः ।लोकैर् मत्सरिभिर् गुणा वनभुवो व्यालैर् नृपा दुर्जनैर्अस्थैर्येण विभूतयो ऽप्य् अपहता ग्रस्तं न किं केन वा ॥ ३२ ॥
आधिव्याधिशतैर् जनस्य विविधैर् आरोग्यम् उन्मूल्यतेलक्ष्मीर् यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्य् आत्मसात्तत् किं तेन निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ॥ ३३ ॥
भोगास् तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनःस्तोकान्य् एव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।तत्संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधकालोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३४ ॥
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाआयुर् वायुविघट्टिताब्जपटलीलीनाम्बुवद् भङ्गुरम् ।लीला यौवनलालसास् तनुभृताम् इत्य् आकलय्य द्रुतंयोगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ३५ ॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।कण्ठाश्लेषोपगूढ तद् अपि च न चिरं यत् प्रियाभः प्रणीतंब्रह्मण्य् आसक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुम् ॥ ३६ ॥
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासेकान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।वामाक्षीणाम् अवज्ञाविहसितवसतिर् वृद्धभावो ऽन्यसाधुःसंसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्य् अस्ति किञ्चित् ॥ ३७ ॥
व्याघ्रीव तिष्ठति जरा परितर्जयन्तीरोगाश् च शत्रव इव प्रहरन्ति देहम् ।आयुः परिस्रवन्ति भिन्नघटादिवाम्भोलोकस् तथाप्य् अहितम् आचरतीति चित्रम् ॥ ३८ ॥
भोगा भङ्गुरवृत्तयो बहुविधास् तैर् एव चायं भवस्तत्कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।आशापाशशतापशान्तिविशदं चेतःसमाधीयतांकामोत्पत्तिवशात् स्वधामनि यदि श्रद्देयम् अस्मद्वचः ॥ ३९ ॥
सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरावनान्ते चित्तान्तर्विषम् अविषयाशीत्विषगताः ।शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगांनयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥ ३९*१ ॥
ब्रह्मेन्द्रादिमरुद्गणांस् तृणकणान् यत्र स्थितो मन्यतेयत्स्वादाद् विरसा भवन्ति विभवास् त्रैलोक्यराज्यादयः ।भोगः को ऽपि स एव एक परमो नित्योदितो जृम्भतेभोः साधो क्षणभङ्गुरे तद् इतरे भोगे रतिं मा कृथाः ॥ ४० ॥
सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्पार्श्वे तस्य च सा विदग्धपरिषत् ताश् चन्द्रबिम्बाननाः ।उद्वृत्तः स राजपुत्रनिवहस् ते वन्दिनस् ताः कथाःसर्वं यस्य वशाद् अगात् स्मृतिपथं कालाय तस्मै नमः ॥ ४१ ॥
यत्रानेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथैकोयत्राप्य् एकस् तद् अनु बहवस् तत्र नैको ऽपि चान्ते ।इत्थं नयौ रजनिदिवसौ लोलयन् द्वाव् इवाक्षौकालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ ४२ ॥
आदित्यस्य गतागतैर् अहरहः संक्षीयते जीवितंव्यापारैर् बहुकार्यभारगुरुभिः कालो ऽपि न ज्ञायते ।दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश् च नोत्पद्यतेपीत्वा मोहमयीं प्रमादमदिराम् उन्मत्तभूतं जगत् ॥ ४३ ॥
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवोधावन्त्य् उद्यमिनस् तथैव निभृतप्रारब्धतत्तत्क्रियाः ।व्यापारैः पुनरुक्तभूतविषयैर् इत्थं विधेनामुनासंसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे ॥ ४४ ॥
न ध्यानं पदम् ईश्वरस्य विधिवत् संसारविच्छित्तयेस्वर्गद्वारकपाटपाटनपटुर् धर्मो ऽपि नोपार्जितः ।नारीपीनपयोधरोरुयुगलं स्वप्ने ऽपि नालिङ्गितंमातुः केवलम् एव यौवनवनच्छेदे कुठारा वयम् ॥ ४५ ॥
नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिताखड्गाग्रैः करिकुम्भपीठदलनैर् नाकं न नीतं यशः ।कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदयेतारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ॥ ४६ ॥
विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितंशुश्रूषापि समाहितेन मनसा पित्रोर् न सम्पादिता ।आलोलायतलोचनाः प्रियतमाः स्वप्ने ऽपि नालिङ्गिताःकालो ऽयं परपिण्डलोलुपतया काकैर् इव प्रेर्यते ॥ ४७ ॥
वयं येभ्यो जाताश् चिरपरिगता एव खलु तेसमं यैः संवृद्धाः स्मृतिविषयतां ते ऽपि गमिताः ।इदानीम् एते स्मः प्रतिदिवसम् आसन्नपतनागतास् तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ४८ ॥
आयुर् वर्षशतं नॄणां परिमितं रात्रौ तदर्धं गतंतस्यार्धस्य परस्य चार्धम् अपरं बालत्ववृद्धत्वयोः ।शेषं व्याधिवियोगदुःखसहितं सेवादिभिर् नीयतेजीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ४९ ॥
क्षणं बालो भूत्वा क्षणम् पै युवा कामरसिकःक्षणं वित्तैर् हीनः क्षणम् अपि च सम्पूर्णविभवः ।जराजीर्णैर् अङ्गैर् नट इव बलीमण्डिततनूर्नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ ५० ॥
त्वं राजा वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताःख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।इत्थं मानधनातिदूरम् उभयोर् अप्य् आवयोर् अन्तरंयद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहा ॥ ५१ ॥
अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावद् अर्थंशूरस् त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।सेवन्ते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतुकामामय्य्अप्य् आस्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था ॥ ५२ ॥
वयम् इह परितुष्टा वल्कलैस् त्वं दुकूलैःसम इह परितोषो निर्विशेषो विशेषः ।स तु भवतु दरिद्रो यस्य तृष्णा विशालामनसि च परितुष्टे को ऽर्थवान् को दरिद्रः ॥ ५३ ॥
फलम् अलम् अशनाय स्वादु पानाय तोयंक्षितिर् अपि शयनार्थं वाससे वल्कलं च ।नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम्अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ ५४ ॥
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।शयीमहि महीपृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ ५५ ॥
न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।नृपम् ईक्षितुम् अत्र के वयं स्तनभारान् अमिता न योषितः ॥ ५६ ॥
विपुलहृदयैर् ईशैर् एतज् जगज् जनितं पुराविधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा ।इह हि भुवनान्य् अन्यैर् धीराश् चतुर्दश भुञ्जतेकतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ५७ ॥
अभुक्तायां यस्यां क्षणम् अपि न यातं नृपशतैर्धुवस् तस्या लाभे क इव बहुमानः क्षितिभृताम् ।तदंशस्याप्य् अंशे तदवयलेशे ऽपि पतयोविषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ५८ ॥
मृत्पिण्डो जलरेखया बलयतिः सर्वो ऽप्य् अयं नन्व् अणुःस्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते ।ये दद्युर् ददतो ऽथवा किम् अपरं क्षुद्रा दरिद्रं भृशंधिग् धिक् तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्यो ऽपि ये ॥ ५९ ॥
स जातः को ऽप्य् आसीन् मदनरिपुणा मूर्ध्नि धवलंकपालं यस्योच्चैर् विनिहितम् अलङ्कारविधये ।नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिद् अधुनानमद्भिः कः पुंसाम् अयम् अतुलदर्पज्वरभरः ॥ ६० ॥
परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधाप्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।प्रसन्ने त्वय्य् अन्तःसवयमुदितचिन्तामणिगणोविविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते ॥ ६१ ॥
सत्याम् एव त्रिलोकीसरिति हरशिरश् चुम्बिनीवच् छटायांसद्वृत्तिं कल्पयन्त्यां बटविटपभवैर् वल्कलैः सत्फलैश् च ।को ऽयं विद्वान् विपत्तिज्वरजनितरुजातीवदुःखासिकानांवक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात् स्वे कुटुम्बे ऽनुकम्पाम् ॥ ६१*१ ॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतांस्वयं भवति यद् यथा भवति तत् तथा नान्यथा ।अतीतम् अननुस्मरन्न् अपि च भाव्यसङ्कल्पयन्नतर्कितसमागमानुभवामि भोगनाहम् ॥ ६२ ॥
एतस्माद् विरमेन्द्रियार्थगहनादायासकाद् आश्रयश्रेयोमार्गम् अशेषदुःखशमनव्यापारदक्षं क्षणात् ।स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोललोलं गतिंमा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ६३ ॥
मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्धचूडामणौचेतः स्वर्गतरङ्गिणीतटभुवाम् आसङ्गम् अङ्गीकुरु ।को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु चज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ ६४ ॥
चेतश् चिन्तय मा रमां सकृद् इमाम् अस्थायिनीम् आस्थयाभूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षाम् अपेक्षामहे ॥ ६५ ॥
अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याःपश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् ।यद्य् अस्त्य् एवं कुरु भवरसास्वादने लम्पटत्वंनो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६६ ॥
प्राप्ताः श्रियः सकलकामदुधास् ततः किंन्यस्तं पदं शिरसि विद्विषतां ततः किम् ।सम्पादिताः प्रणयिनो विभवैस् ततः किंकल्पं स्थितास् तनुभृतां तनवस् ततः किम् ॥ ६७ ॥
भक्तिर् भवे मरणजन्मभयं हृदिस्थंस्नेहो न बन्धुषु न मन्मथजा विकाराः ।संसर्ज दोषरहिता विजया वनान्तावैराग्यम् अस्ति किम् इतः परमर्थनीयम् ॥ ६८ ॥
तस्माद् अनन्तम् अजरं परमं विकासितद् ब्रह्म चिन्तय किम् एभिर् असद्विकल्पैः ।यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयःकृपणलोकमता भवन्ति ॥ ६९ ॥
पातालम् आविशसि यासि नभो विलङ्घ्यदिङ्मण्डलं भ्रमसि मानस चापलेन ।भ्रान्त्यापि जातु विमलं कथम् आत्मनीनंन ब्रह्म संसरसि विर्वृतिम्म् एषि येन ॥ ७० ॥
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर् महाविस्तरैःस्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलंस्वात्मानन्दपदप्रवेशकलनं शेसैर् वाणिग्वृत्तिभिः ॥ ७१ ॥
नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदिस्थित्वा द्रक्ष्यति कुप्यति प्रभुर् इति द्वारेषु येषां वचः ।चेतस् तान् अपहाय याहि भवनं देवस्य विश्वेशितुर्निर्दौवारिकनिर्दयोक्त्यपरुषं निःसोमशर्मप्रदम् ॥ ७१*१ ॥
यतो मेरुः श्रीमान् निपतति युगान्ताग्निवलितःसमुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।धरा गच्छत्य् अन्तं धरणिधरपादैर् अपि धृताशरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ७२ ॥
गात्रं सङ्कुचितं गतिर् विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर् नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषतेहा कष्टं पुरुषस्य जीर्णवयसः पुत्रो ऽप्य् अमित्रायते ॥ ७३ ॥
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणांस्थानं जरापरिभवस्य तदा पुमांसम् ।आरोपितांस्थिशतकं परिहृत्य यान्तिचण्डालकूपम् इव दूरतरं तरुण्यः ॥ ७४ ॥
यावत् स्वस्थम् इदं शरीरम् अरुजं यावच् च दूरे जरायावच् चेन्द्रियशक्तिर् अप्रतिहता यावत् क्षयो नायुषः ।आत्मश्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७५ ॥
तपस्यन्तः सन्तः किम् अधिनिवसामः सुरनदींगुणोदारान् दारान् उत परिचरामः सविनयम् ।पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ७६ ॥
दुराराध्याश् चामी तुरगचलचित्ताः क्षितिभुजोवयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।जरा देहं मृत्युर् हरति दयितं जीवितम् इदंसखे नान्यच् छ्रेयो जगति विदुषे ऽन्यत्र तपसः ॥ ७७ ॥
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते ऽर्थिनिक्षीणे बन्धुजने गते परिजने नष्टे शनैर् यौवने ।युक्तं केवलम् एतद् एव सुधियां यज् जह्नुकन्यापयःपूताग्रावगिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ ७८ ॥
रम्याश् चन्द्रमरीचयस् तृणवती रम्या वनान्तस्थलीरम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखंसर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित् पुनः ॥ ७९ ॥
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकंकिं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छायाचञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥ ८० ॥
आ संसारात् त्रिभुवनम् इदं चिन्वतां तात् तादृङ्नैवास्माकंनयनपदवीं श्रोत्रमार्गं गतो वा ।यो ऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ८१ ॥
यद् एतत् स्वच्छन्दं विहरणम् अकार्पण्यम् अशनंसहार्यैः संवासः श्रुतम् उपशमैकव्रतफलम् ।मनो मन्दस्पन्दं बहिर् अपि चिरस्यापि विमृशन्नजाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ ८२ ॥
जीर्णा एव मनोरथाश् च हृदये यातं च तद् यौवनंहन्ताङ्गेषु गुणाश् बन्ध्यफलतां याता गुणज्ञैर् विना ।किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तो ऽक्षमीहा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ ८३ ॥
महेश्वरे वा जगताम् अधीश्वरेजनार्दने वा जगदन्तरात्मनि ।न वस्तुभेदप्रतिपत्तिर् अस्ति मेतथापि भक्तिस् तरुणेन्दुशेखरे ॥ ८४ ॥
स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिनेसुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः ।भवाभोगोद्विग्नाः शिव शिव शिवेत्य् उच्चवचसःकदा यास्यामो ऽतर्गतबहुलबाष्पाकुलदशाम् ॥ ८५ ॥
महादेवो देवः सरिद् अपि च सैषा सुरसरिद्गुहाएवागारं वसनम् अपि ता एव हरितः ।सुहृदा कालो ऽयं व्रत्म् इदम् अदैन्यव्रतम् इदंकियद् वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ॥
वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाःस्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास्त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः ॥ ८६ ॥
कदा वाराणस्याम् अमरतटिनीरोधसि वसन्वसानः कौपीनं शिरसि निदधानो ऽञ्जलिपुटम् ।अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयनप्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान् ॥ ८७ ॥
उद्यानेषु विचित्रभोजनविधिस् तीव्रातितीव्रं तपःकौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् ।आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यतेतां काशीं परिहृत्य हन्त विबुधैर् अन्यत्र किं स्थीयते ॥ ॥
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैर् अर्चयित्वा विभो त्वाध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।आत्मारामः फलाशी गुरुवचनरतस् त्वत्प्रसादात् स्मरारेदुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ८८ ॥
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ८९ ॥
पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतांयत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।अत्यागे ऽपि तनोर् अखण्डपरमानन्दावबोधस्पृशामध्वा को ऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ ९० ॥
कौपीनं शतखण्डजर्जरतरं कन्था पुनस् तादृशीनैश्चिन्त्यं निरपेक्षभैक्ष्यम् अशनं निद्रा श्मशाने वने ।स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदास्थैर्यं योगमहोत्सवे ऽपि च यदि त्रैलोक्यराज्येन किम् ॥ ९१ ॥
ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ ९२ ॥
मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्काङ्क्षिणी मा स्म भूर्भोगेषु स्पृहयालवस् तव वशे का निःस्पृहाणाम् असि ।सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्भिक्षावस्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ॥ ९३ ॥
महाशय्या पृथ्वी विपुलम् उपधानं भुजलतांवितानं चाकाशं व्यजनम् अनुकूलो ऽयम् अनिलः ।शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितःसुखी शान्तः शेते मुनिर् अतनुभूतिर् नृप इव ॥ ९४ ॥
भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदाहानादानविरक्तमार्गनिरतः कश्चित् तपस्वी स्थितः ।रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनोनिर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ९५ ॥
चण्डालः किम् अयं द्विजातिर् अथवा शूद्रो ऽथ किं तापसःकिं वा तत्त्वविवेकपेशलमतिर् योगीश्वरः को ऽपि किम् ।इत्य् उत्पन्नविकल्पजल्पमुखरैर् आभाष्यमाणा जनैर्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६ ॥
हिंसाशून्यम् अयत्नलभ्यम् अशनं धात्रा मरुत्कल्पितंव्यालानं पशवस् तृणाङ्कुरभुजस् तुष्टाः स्थलीशायिनः ।संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणांताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ ९७ ॥
गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्यब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काःकण्डूयन्ते जरठहरिणाः स्वाङ्गम् अङ्गे मदीये ॥ ९८ ॥
जीर्णाः कन्था ततः किं सितम् अमलपटं पट्टसूत्रं ततः किंएका भार्या ततः किं हयकरिसुगणैर् आवृतो वा ततः किम् ।भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किंव्यक्तज्योतिर् न वान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ ॥
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यम् अक्षय्यम् अन्नंविस्तीर्णं वस्त्रम् आशादशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् ।येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस् तेधन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ९९ ॥
त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन् महाशासनेतल् लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।भोगः को ऽपि स एक एव परमो नित्योदिता जृम्भनेयत्स्वादाद् विरसा भवन्ति विसयास् त्रैलोक्यराज्यादयः ॥ ९९*१ ॥
मातर् मेदिनि तात मारुति सखे तेजः सुबन्धो जलभ्रातर् व्योम निबद्ध एष भवताम् अन्त्यः प्रणामाञ्जलिः ।युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा लीने परब्रह्मणि ॥ १०० ॥
शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचःसारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः ।येसां निर्झरम् अम्बुपानम् उचितं रत्यै तु विद्याङ्गनामन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥ १००*१ ॥
धैर्यं यस्य पिता क्षमा च जननी शान्तिश् चिरं गेहिनीसत्यं मित्रम् इदं दया च भगिनी भ्राता मनःसंयमः ।शय्या भूमितलं दिशो ऽपि वसनं ज्ञानामृतं भोजनंह्य् एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ॥ १००*२ ॥
अहो वा हारे वा बलवति रिपौ वा सुहृदि वामणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाःक्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ १००*३ ॥
« »