This text does not support clickable word meanings.

शृङ्गारशतकम्

शम्भुस्वयम्भुहरयो हरिणेक्षणानांयेनाक्रियन्त सततं गृहकुम्भदासाः ।वाचाम् अगोचरचरित्रविचित्रितायतस्मै नमो भगवते मकरध्वजाय ॥ १ ॥
स्मितेन भावेन च लज्जया भियापराण्मुखैर् अर्धकटाक्षवीक्षणैः ।वचोभिर् ईर्ष्याकलहेन लीलयासमस्तभावैः खलु बन्धनं स्त्रियः ॥ २ ॥
भ्रूचातुर्यात् कुष्चिताक्षाः कटाक्षाःस्निग्धा वाचो लज्जितान्ताश् च हासाः ।लीलामन्दं प्रस्थितं च स्थितं चस्त्रीणाम् एतद् भूषणं चायुधं च ॥ ३ ॥
क्वचित् सभ्रूभङ्गैः क्वचिद् अपि च लज्जापरिगतैःक्वचिद् भूरित्रस्तैः क्वचिद् अपि च लीलाविललितैः ।कुमारीणाम् एतैर् मदनसुभगैर् नेत्रवलितैःस्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ ४ ॥
वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचनेवर्णः स्वर्णम् अपाकरिष्णुर् अलिनीजिष्णुः कचानां चयः ।बक्षोजाव् इभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थलीवाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ ५ ॥
स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवःपरिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः ।गतानाम् आरम्भः किसलयितलीलापरिकरःस्पृशन्त्यास् तारुण्यं किम् इव न हि रम्यं मृगदृशः ॥ ६ ॥
द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेमप्रसन्नं मुखंघ्रातवेष्व् अपि किं तदास्यपवनः श्रव्येषु किं तद्वचः ।किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयंकिं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ ७ ॥
एताश् चलद्वलयसंहतिमेखलोत्थझङ्कारनूपुरपराजितराजहंस्यः ।कुर्वन्ति कस्य न मनो विवशं तरुण्योवित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ ८ ॥
कुङ्कुमपङ्ककलङ्कितदेहागौरपयोधरकम्पितहारा ।नूपुरहंसरणत्पद्माकं न वशीकुरुते भुवि रामा ॥ ९ ॥
नूनं हि ते कविवरा विपरीतवाचोये नित्यम् आहुर् अबला इति कामिनीस् ताः ।याभिर् विलोलितरतारकदृष्टिपातैःशक्रादयो ऽपि विजितास् त्व् अबलाः कथं ताः ॥ १० ॥
नूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः ।यतस् तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ ११ ॥
केशाः संयमिनः श्रुतेर् अपि परं पारं गते लोचनेअन्तर्वक्त्रम् अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाव् इमावित्थंतन्वि वपुः प्रशान्तम् अपि तेरागं करोत्य् एव नः ॥ १२ ॥
मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते ।यया विध्यसि चेतांसि गुणैर् एव न सायकैः ॥ १३ ॥
सति प्रदीपे सत्य् अग्नौ सत्सु तारारवीन्दुषु ।विना मे मृगशावाक्ष्या तमोभूतम् इदं जगत् ॥ १४ ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलतेरागाधिष्ठितम् ओष्ठपल्लवम् इदं कुर्वन्तु नाम व्यथाम् ।सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयंमध्यस्थापि करोति तापम् अधिकं रोमावलिः केन सा ॥ १५ ॥
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ १६ ॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १७ ॥
तस्याः स्तनौ यदि घनौ जघनं च हारिवक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छापुण्यैर् विना न हि भवन्ति समीहितार्थाः ॥ १८ ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रतापप्रारम्भाः स्मरविजयदानप्रतिभुवः ।चिरं चेतश् चोरा अभिनवविकारैकगुरवोविलासव्यापाराः किम् अपि विजयन्ते मृगदृशाम् ॥ १९ ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताःफणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनीरहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ २० ॥
विश्रम्य विश्रम्य वनद्रुमाणांछायासु तन्वी विचचार काचित् ।स्तनोत्तरीयेण करोद्धृतेननिवारयन्ती शशिनो मयूखान् ॥ २१ ॥
अदर्शने दर्शनमात्रकामादृष्ट्वा परिष्वङ्गसुखैकलोला ।आलिङ्गितायां पुनर् आयताक्ष्यामाशास्महेविग्रहयोर् अभेदम् ॥ २२ ॥
मालती शिरसि जृम्भणं मुखेचन्दनं वपुषि कुङ्कुमाविलम् ।वक्षसि प्रियतमा मदालसास्वर्ग एष परिशिष्ट आगमः ॥ २३ ॥
प्राङ् माम् एति मनाग् अनागतरसं जाताभिलाषां ततःसव्रीडं तद् अनु श्लथोद्यमम् अथ प्रध्वस्तधैर्यं पुनः ।प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततोनिःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ २४ ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानांमुकुलितनयनानां किञ्चिदुन्मीलितानाम् ।उपरि सुरतखेदस्विन्नगण्डस्थलानामधरमधु वधूनां भाग्यवन्तः पिबन्ति ॥ २५ ॥
आमीलितनयनानां यःसुरतरसो ऽनु संविदं भाति ।मिथुरैर् मिथो ऽवधारितमवितथम्इदम् एव कामनिर्बर्हणम् ॥ २६ ॥
इदम् अनुचितम् अक्रमश् च पुंसांयद् इह जरास्व् अपि मन्मथा विकाराः ।तद् अपि च न कृतं नितम्बिनीनांस्तनपतनावधि जीवितं रतं वा ॥ २७ ॥
राजस्तृष्णाम्बुराशेर् न हि जगति गतः कश्चिद् एवावसानंको वार्थो ऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।गच्छामः सद्म यावद् विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्यरूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २८ ॥
रागस्यागारम् एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धंलोके ऽस्मिन् न ह्य् अर्थव्रजकुलभवनयौवनाद् अन्यद् अस्ति ॥ २९ ॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसिप्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौधन्यः को ऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ३० ॥
संसारे ऽस्मिन्न् असारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।यद्य् एताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युर् अम्भोजनेत्राःप्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस् तरुण्यः ॥ ३१ ॥
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमेगङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनोयद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ३२ ॥
संसार तव पर्यन्तपदवी न दवीयसी ।अन्तरा दुस्तरा न स्युर् यदि ते मदिरेक्षणाम् ॥ ३३ ॥
दिश वनहरिणीभ्यो वंशकाण्डच्छवीनांकवलम् उपलकोटिच्छिन्नमूलं कुशानाम् ।शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम्अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ ३४ ॥
असाराः सर्वे ते विरतिविरसाः पापविषयाजुगुप्स्यन्तां यद् वा ननु सकलदोषास्पदम् इति ।तथाप्य् एतद्भूमौ नहि परहितात् पुण्यम् अधिकंन चास्मिन् संसारे कुवलयदृशो रम्यम् अपरम् ॥ ३५ ॥
एतत्कामफलो लोके यद् द्वयोर् एकचित्तता ।अन्यचित्तकृते कामे शवयोर् इव सङ्गमः ॥ ३५*१ ॥
मात्सर्यम् उत्सार्य विचार्य कार्यमार्याःसमर्यादम् इदं वदन्तु ।सेव्या नितम्बाः किम् उ भूधराणामतस्मरस्मेरविलासिनीनाम् ॥ ३६ ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानांतत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।नो चेन् मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनांस्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ ३७ ॥
आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ ३८ ॥
किम् इह बहुभिर् उक्तैर् युक्तिशून्यैः प्रलापैर्द्वयम्इह पुरुषाणां सर्वदा सेवनीयम् ।अभिनवमदलीलालालसं सुन्दरीणांस्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ ३९ ॥
सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्व् अपि तथ्यम् एतत् ।नान्यन् मनोहारि नितम्बिनीभ्योदुःखैकहेतुर् न च कश्चिद् अन्यः ॥ ४० ॥
कान्तेत्य् उत्पललोचनेति विपुलश्रोणीभरेत्य् उन्नमत्पीनोत्तुङ्गपयोधरेति समुखाम्भोजेति सुभ्रूर् इति ।दृष्ट्वा माद्यति मोदते ऽभिरमते प्रस्तौति विद्वान् अपिप्रत्यक्षाशुचिभस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ॥ ४१ ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ ४२ ॥
तावद् एवामृतमयी यावल् लोचनगोचरा ।चक्षुष्पथाद् अतीता तु विषाद् अप्य् अतिरिच्यते ॥ ४३ ॥
नामृतं न विषं किञ्चिद् एतां मुक्त्वा नितम्बिनीम् ।सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ ४४ ॥
आवर्तः संशयानाम् अविनयभुवनं पट्टणं साहसानांदोषाणां सन्निधानं कपटशतमयं क्षेत्रम् अप्रत्ययानाम् ।स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डंस्त्रीयन्त्रं केन सृष्टं विषम् अमृतमयं प्राणिलोकस्य पाशः ॥ ४५ ॥
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वंलोचनतां गत न कनकैर् अप्य् अङ्गयष्टिः कृता ।किन्त्व् एवं कविभिः प्रतारितमनास् तत्त्वं विजानन्न् अपित्वङ्मांसास्थिमयं वपुर् मृगदृशां मन्दो जनः सेवते ॥ ४६ ॥
लीलावतीनां सहजा विलासास्तएव मूढस्य हृदि स्फुरन्ति ।रागो नलिन्या हि निसर्गसिद्धस्तत्रभ्रम्त्य् एव वृथा षडङ्घ्रिः ॥ ४७ ॥
संमोहयन्ति मदयन्ति विडम्बयन्तिनिर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।एताः प्रविश्य सदयं हृदयं नराणांकिं नाम वामनयना न समाचरन्ति ॥ ४७*१ ॥
यद् एतत् पूर्णेन्दुद्युतिहरम् उदाराकृति परंमुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।इदं तत् किं पाकद्रुमफलम् इदानीम् अतिरसव्यतीते ऽस्मिन्काले विषम् इव भविष्य्त्य् असुखदम् ॥ ४८ ॥
उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गतचक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।कान्ताकारधरा नदीयम् अभितः क्रूरात्र नापेक्षतेसंसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ ४९ ॥
जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः ।हृद्गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम् ॥ ५० ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् ।अतएव निपीयते ऽधरो हृदयं मुष्टिभिर् एव ताड्यते ॥ ५१ ॥
अपसर सखे दूराद् अस्मात् कटाक्षविषानलात्प्रकृतिविषमाद् योषित्सर्पाद् विलासफणाभृतः ।इतरफणिना दष्टः शक्यश् चिकित्सितुम् औषधैश्चतुर्वनिताभोगिग्रस्तं हि मन्त्रिणः ॥ ५२ ॥
विस्तारितं मकरकेतनधीवरेणस्त्रीसंज्ञितं बडिशम् अत्र भवाम्बुराशौ ।येनाचिरात् तदधरामिषलोलमर्त्यमत्स्यान् विकृष्य विपचत्य् अनुरागवह्नौ ॥ ५३ ॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ ५४ ॥
व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिनानीलाब्जद्युतिनाहिना परम् अहं दृष्टो न तच्चक्षुषा ।दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनोमुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्य् औषधम् ॥ ५५ ॥
इह हि मधुरगीतं नृत्यम् एतद्रसो ऽयंस्फुरति परिमलो ऽसौ स्पर्श एष स्तनानाम् ।इति हतपरमार्थैर् इन्द्रियैर् भ्राम्यमाणःस्वहितकरणधूर्तैः पञ्चभिर् वञ्चितो ऽस्मि ॥ ५६ ॥
न गम्यो मन्त्राणां न च भवति भैषज्यविषयोन चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत्स्मरापस्मारो ऽयं भ्रमयति दृशं घूर्णयति च ॥ ५७ ॥
जात्यन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय चग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धयापण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ ५८ ॥
वेश्यासौ मदनज्वालारूपे ऽन्धनविवर्धिता ।कामिभिर् यत्र हूयन्तेयौवनानि धनानि च ॥ ५९ ॥
कश् चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञम् अपि ।चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ ६० ॥
धन्यास् त एव धवलायतलोचनानांतारुण्यदर्पघनपीनपयोधराणाम् ।क्षामोदरोपरि लसत्त्रिवलीलतानांदृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ॥ ६१ ॥
बाले लीलामुकुलितम् अमी मन्थरा दृष्टिपाताःकिं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस् ते ।सम्प्रत्य् अन्ये वयम् उपरतं बाल्यम् आस्था वनान्तेक्षीणो मोहस् तृणम् इव जगज्जालम् आलोकयामः ॥ ६२ ॥
इयं बाला मां प्रत्य् अनवरतम् इन्दीवरदलप्रभाचीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।गतो मोहो ऽस्माकं स्मरशबरबाणव्यतिकरज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ॥ ६३ ॥
किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितंरे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।मुग्धे स्निग्धविदग्धचारुमधुरैर् लोलैः कटाक्षैर् अलंचेतश् चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ६४ ॥
विरहे ऽपि सङ्गमः खलुपरस्परं सङ्गतं मनो येषाम् ।हृदयम् अपि विघट्टितं चेत्सङ्गी विरहं विशेषयति ॥ ६५ ॥
किं गतेन यदि सा न जीवतिप्राणिति प्रियतमा तथापि किम् ।इत्य् उदीक्ष्य नवमेघमालिकांन प्रयाति पथिकः स्वमन्दिरम् ॥ ६६ ॥
विरमत बुधा योषित्सङ्गात् सुखात् क्षणभङ्गुरात्कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।न खलु नरके हाराक्रान्तं घनस्तनमण्डलंशरणम् अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६७ ॥
यदा योगाभ्यासव्यसनकृशयोर् आत्ममनसोरविच्छिन्नामैत्री स्फुरति कृतिनस् तस्य किम् उ तैः ।प्रियाणाम् आलापैर् अधरमधुभिर् वक्त्रविधुभिःसनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ ६८ ॥
यदासीद् अज्ञानं स्मरतिमिरसञ्चारजनितंतदा दृष्टनारीमयम् इदम् अशेषं जगद् इति ।इदानीम् अस्माकं पटुतरविवेकाञ्जनजुषांसमीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥ ६९ ॥
तावद् एव कृतिनाम् अपि स्फुरत्येषनिर्मलविवेकदीपकः ।यावद् एव न कुरङ्गचक्षुषांताड्यते चटुललोचनाञ्चलैः ॥ ७० ॥
वचसि भवति सङ्गत्यागम् उद्दिश्य वार्ताश्रुतिमुखरमुखानां केवलं पण्डितानाम् ।जघनम् अरुणरत्नग्रन्थिकाञ्चीकलापंकुवलयनयनानां को विहातुं समर्थः ॥ ७१ ॥
स्वपरप्रतारको ऽसौनिन्दति यो ऽलीकपण्डितो युवतीः ।यस्मात् तपसो ऽपि फलंस्वर्गः स्वर्गे ऽपि चाप्सरसः ॥ ७२ ॥
मत्तेभकुम्भदलने भुवि सन्ति धीराःकेचित् प्रचण्डमृगराजवधे ऽपि दक्षाः ।किन्तु ब्रवीमि बलिनां पुरतः प्रसह्यकन्दर्पदर्पदलने विरला मनुष्याः ॥ ७३ ॥
सन्मार्गे तावद् आस्ते प्रभवति च नरस् तावद् एवेन्द्रियाणांलज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव ।भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एतेयावल् लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ७४ ॥
उन्मत्तप्रेमसंरम्भाद्आरभन्ते यदङ्गनाः ।तत्र प्रत्यूहम् आधातुंब्रह्मापि खलु कातरः ॥ ७५ ॥
तावन् महत्त्वं पाण्डित्यंकुलीनत्वं विवेकिता ।यावज् ज्वलति नाङ्गेषुहतः पञ्चेषुपावकः ॥ ७६ ॥
शास्त्रज्ञो ऽपि प्रगुणितनयो ऽत्यान्तबाधापि बाढंसंसारे ऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।येनैतस्मिन् निरयनगरद्वारम् उद्घाटयन्तीवामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ ७७ ॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलोव्रणी पूयक्लिन्नः कृमिकुलशतैर् आवृततनुः ।क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलःशुनीम् अन्वेति श्वा हतम् अपि च हन्त्य् एव मदनः ॥ ७८ ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करींये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताःकेचित् पञ्चशिखीकृताश् च जटिलाः कापालिकाश् चापरे ॥ ७९ ॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्ते ऽपिस्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्इन्द्रियनिग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे ॥ ८० ॥
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयोमधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणाम् ।विरलविरसस्वेदोद्गारा वधूवदनेन्दवःप्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ ८१ ॥
मधुर् अयं मधुरैर् अपि कोकिलाकलरवैर् मलयस्य च वायुभिः ।विरहिणः प्रहिणस्ति शरीरिणोविपदि हन्त सुधापि विषायते ॥ ८२ ॥
आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाःकर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।गोष्ठी सत्कविभिः समं कतिपयैर् मुग्धाः सुधांशोः कराःकेषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ ८३ ॥
पान्थ स्त्रीविरहानलाहुतिकलाम् आतन्वती मञ्जरीमाकन्देषुपिकाङ्गनाभिर् अधुना सोत्कण्ठम् आलोक्यते ।अप्य् एते नवपाटलापरिमलप्राग्भारपाटच्चरावान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ ८४ ॥
प्रथितः प्रणयवतीनांतावत् पदम् आतनोतु हृदि मानः ।भवति न यावच् चन्दनतरुसुरभिर् मलयपवमानः ॥ ८५ ॥
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते ।मधुरमधुरविधुरमधुपेमधौ भवेत् कस्य नोत्कण्ठा ॥ ८६ ॥
अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्योधारागृहाणि कुसुमानि च कौमुदी च ।मन्दो मरुत् सुमनसः शुचि हर्म्यपृष्ठंग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ ८७ ॥
स्रजो हृद्य् आमोदा व्यजनपवनश् चन्द्रकिरणाःपरागः कासारो मलयजरजः शीधु विशदम् ।शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशोनिदाघर्ताव् एतद् विलसति लभन्ते सुकृतिनः ॥ ८८ ॥
सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरःप्रियावक्त्राम्भोजं मलयजरजश् चातिसुरभिः ।स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जनेकरोत्य् अन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ ८९ ॥
तरुणीवेषोद्दीपितकामाविकसज्जातीपुष्पसुगन्धिः ।उन्नतपीनपयोधरभाराप्रावृट् तनुते कस्य न हर्षम् ॥ ९० ॥
वियदुपचितमेघं भूमयः कन्दलिन्योनवकुटजकदम्बामोदिनो गन्धवाहाः ।शिखिकुलकलकेकारावरम्या वनान्ताःसुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति ॥ ९१ ॥
उपरि घनं घनपटलंतिर्यग् गिरयो ऽपि नर्तितमयूराः ।क्षितिर् अपि कन्दलधवलादृष्टिं पथिकः क्व पातयति ॥ ९२ ॥
इतो विद्युद्वल्लीविलसितम् इतः केतकितरोःस्फुरन् गन्धः प्रोद्यज्जलदनिनदस्फूर्जितम् इतः ।इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशांकथं यास्यन्त्य् एते विरहदिवसाः सम्भृतरसाः ॥ ९३ ॥
असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनिप्राज्ञंमन्ये पतति पृषतानां च निचये ।इदं सौदामिन्याः कनककमनीयं विलसितंमुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ ९४ ॥
आसारेण न हर्म्यतः प्रियतमैर् यातुं बहिः शक्यतेशीतोत्कम्पनिमित्तम् आयतदृशा गाढं समालिङ्ग्यते ।जाताः शीकरशीतलाश् च मरुतोर् अत्यन्तखेदच्छिदोधन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ ९५ ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतोज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ ९६ ॥
हेमन्ते दधिदुग्धसर्पिर् अशना माञ्जिष्ठवासोभृतःकाश्मीरद्रवसान्द्रदिग्धवपुषश् छिन्ना विचित्रै रतैः ।वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरेताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ ९७ ॥
प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफेकाले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।येषां नो कण्ठलग्ना क्षणम् अपि तुहिनक्षोददक्षा मृगाक्षीतेसाम् आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ ९८ ॥
चुम्बन्तो गण्डभित्तीर् अलकवति मुखे सीत्कृतान्य् आदधानावक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदम् आपादयन्तः ।ऊरूनाकम्पयन्तः पृथुजघनतटात् स्रंसयन्तो ऽंशुकानिव्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ ९९ ॥
केशानाकुलयन् दृशो मुकुलयन् वासो बलाद् आक्षिपन्नातन्वन्पुलकोद्गमं प्रकटयन्न् आवेगकम्पं शनैः ।बारं बारम् उदारसीत्कृतकृतो दन्तच्छदान् पीडयन्प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते ॥ १०० ॥
यद्य् अस्य नास्ति रुचिरं तस्मिंस् तस्य स्पृहा मनोज्ञे ऽपि ।रमणीये ऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ १०१ ॥
वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः ।शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ॥ १०२ ॥

इति शुभं भूयात् ।