This text does not support clickable word meanings.
नीति-शतकम्
यदा किञ्चिज्-ज्ञो ऽहं द्विप इव मदान्धः समभवं
वरं पर्वत-दुर्गेषु
राजन् दुधुक्षसि यदि क्षिति-धेनुम् एतां
आज्ञा कीर्तिः पालनं ब्राह्मणानां
सम्पत्सु महतां चित्तं
भवत्य् उत्पल-कोमलम् ।आपत्सु च महाशैलशिला-