This page has not been fully proofread.

५३८
 
न्यायकोशः ।
 
सहितस्य प्रतीकधारणम् तत्र श्रूयमाणाच्संवलितस्यैत्र प्रतीकधारणम्
इति । तेन पूर्वोक्तस्थले प्रत्यक्षेति इत्युपेक्ष्य प्रत्यक्षविति इति प्रतीकधारणं
दीधितिकृतां संगच्छते ( ग० पक्ष० पृ० १) । समासघटकस्येत्युंक्तत्वेन
नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः ( चि० २ पृ० २ ) इत्यत्र
• नन्वेति इत्युपेक्ष्य नन्विति ( दीधि० २ पृ० ११) इति प्रतीकधारणं
दीधितिकृतां न विरुध्यते । नन्वनुमितीत्यत्र ननु इत्यस्य समास-
घटकत्वाभावात् (न्या० र० पक्ष० पृ० ३१५) । अचसहितस्ये-
•त्युक्तत्वेन साध्यवदन्यावृत्तित्वम् ( चि० २ पृ० २ ) इत्यस्य -
वदेति इत्युपेक्ष्य साध्यवदिति ( दीधि ० २ पृ० १२) इति प्रतीक
धारणं दीधितिकृतां न विरुध्यते । तत्र साध्यवदित्यादौ हलन्तस्यैव
धारणात् इति ( न्या० र० पक्ष० पृ० ३१५) । २ प्रतिरूपम् ।
 
३ विलोमः ।
 
-
 
प्रतीक्षा – निर्ज्ञातप्राप्त्यर्थंप्रतीक्षणम् ( काठ० उ० ११८ भाष्यम् ) ।
प्रतीची – ( दिक् ) [ क ] यदपेक्षया सूर्यास्ताचलसंनिहिता या क्
तदपेक्षया प्रतीची (वै० उ० २१ २११९० पृ० ११५) । संनिधानं तु
संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्यसंयोगा अल्पीयांसो
• दिगुपनेयाः (बै० उ० २१ २११० पृ० ११५ ) । पश्चिमदिग्वर्तिन-
इति (वै० उ० २।२।१५) । [ख ] यदा यत्पुरुषस्योदयगिरि-
गादिना सहादित्यसंयोगाद्भुतपूर्वाद्भविष्यतो भूताद्वा प्रतीचीव्यवहारः
व्यवहिता या दिक् सा तत्पुरुषस्य प्रतीची (मु० १ पृ० ९३ ) /
( न्या० बी० १ पृ० ३) । यथा काशीतः प्रतीच्यां प्रयागः । अत्र
[ग] अस्ताचलसंनिहितदेशावच्छिन्ना दिक् ( वाक्य० १५० ५ )
काशीनिष्ठोदयगिरिसंयुक्तसंयोग पर्याप्तसंख्याव्यापकसंख्या पर्याप्यधिक
दयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इति शाब्दबोध: ( दि० १/२
पृ० ९४ ) । यथा वा झळकीग्रामतः प्रतीच्यां रत्नागिरिपुरम् इति ।
प्रतीतिः - १ बुद्धिवदस्यार्थीनुसंधेयः । २ ख्यातिः । ३ आदरः । ४६
 
(वाच० ) ।
 
-
 
हर्षः