2023-10-27 14:26:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

४३०
 
न्यायकोशः ।
 
यथा प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः (भा० उ० अ० ३५) ।

इत्थं जन्म निरर्थकं क्षितितलेरण्ये यथा मालती ( सा० द० ) इत्यादौ ।
 

इति काव्यज्ञा आहुः ( वाच० ) ।
 

 
<
निराकाङ्क्षम्>
अनाकाङ्क्षम् । शाब्दबोधोपयोग्याकाङ्क्षाशून्यमिति यावत् । ।

यथा तेषां वाक्यं निराकाङ्क्षम् ( काव्या० श्रौ० १/३/२) इत्यादौ ।
 
पा० ३ अधि० १२) ।
 
( सर्व० सं० पृ० ३५६ पातञ्ज० ) ।
 

 
 
<
निरिष्टकः>
पुनः प्रयोगार्ह इत्यर्थः । इष्टान्निर्गतो निरिष्टः / कुन्सियो /

निरिष्टो निरिष्टकः इति व्युत्पत्तेः । यथा भोजन उपयुक्तं कदलीपणे /

प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति ( जै० न्या० अ० ११ /

पा० ३ अधि० १२) ।
 
<
निरुद्धम्>
निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति भाव्यते ।

( सर्व० सं० पृ० ३५६ पातञ्ज० ) ।
 
<
निरुपाख्यम्>
[क ] निःस्वरूपम् ( रत्नप्रभा ० ) । [ ख ] प्रमाण /

मात्राविषयोसत्पदार्थः । यथा वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि ।

लीकमित्युच्यते । तुच्छमिति वेदान्तिभिरुच्यते । अभावपदार्थ दूरी ।

 
<
निरूढः - >
१ शक्तितुल्यलक्षणयार्थबोधकः शब्दः । यथा पूर्वदव्य स्वाति /

संबन्धाधीनं तत्स्वाम्युपरमे यत्र द्रव्येन्यस्वत्वम् तत्र निरूढो दायराव्य /
 

केचिदाहुः ।
 
पशुपागविशेषः । यथा निर्मित ऐन
इति जीमूतवाहनेनोक्तो निरूढशब्दः ( वीरमित्रो० अ०
पशुपागविशेषः । यथा निर्मित ऐन
 

पृ० ५२२ ) । २ धर्मज्ञास्तु
 

 
दायभाग०
 
इत्याहु: ( वाच० ) ।
( आश्व० श्रौ० ३।८४ ) ऐन्द्रानो निरूढो नाम पशुः कर्तव्यः इत्यारो
 
मत 5
 
इत्याहु: ( वाच० ) ।
 

 
<
निरूढलक्षणा>
( लक्षणा ) [ क ] अनादितात्पर्यविषयीभूतार्थविका

लक्षणा (त० प्र० ख० १ पृ० ४३ ) ( ग० व्यु ०

अत्र तात्पर्येनादित्वं च स्वज्ञानजन्यशाब्दबोधध्वंसकालीन स्वज्ञान

शाब्दबोधसामान्यकत्वम् ( कृष्णं० ) । तदन्वयश्च अनाविता
 
का० १
 
-
 
$
 
-
 
s