2023-10-27 14:22:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
नियामकत्वम् –
<नियामकत्वम्>
१ प्रयोजकत्वम् । २ नियमकारकत्वम् । यथा कारणस्य

कार्य प्रति नियामकत्वम् इत्यत्रादृष्टकालादेः कार्यमात्रं प्रति नियामकत्वम् /

३ निरासकत्वम् । यथा लोकप्रसिद्धमेवैतद्वारि वहेर्नियामकम् ( कामन्द०) ।
 

इत्यादौ ( वाच ० ) ।
 
४२८
 

 
<
नियोगः- >
१ [क] एवं कुरु इत्याज्ञा ( कि० व० ६ ) । यथा पुत्रो

त्पादनाय विधवाया नियोजनम् । अत्रोच्यते । उक्तो नियोगो मनुना /

निषिद्धः स्वयमेव हि इति ( बृहस्पतिः ) । तथा हि नान्यस्मिन् विधा

नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मे हत्यु /

सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् / न विवाह,

विधायुक्तं विधवावेदनं पुनः ॥ इति (मनु० अ० ९ श्लो०

[ख] प्रेरणम् । [ग] इष्टसाधनत्वादिबोधनेन प्रवर्तनम् । [१]
 
६४-६५)।
 

केचित्तु प्रवर्तकज्ञानोपधायकता निर्वाहकव्यापारः । यथा स्वर्गकामो यजेत /

इत्यादौ योग्यतया नियोगो बोध्यत इत्याहु: ( वाच० ) / २ अवधार/
 
१७
 

णम् । यथा तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ( रघु० २

श्लो० ४९ ) इत्यादौ । अत्र कौटिल्यः अनेनैवोपायेन नान्येन इति/
 

नियोगः इति ( रघु० टी०
 
१७१४९ ) ।
 
जकत्वम् ( त० प्र० ख० ४ पृ० १११) ।
 
-
 

 
<
नियोजकत्वम्>
तत्कामिकृतिसाध्यतया प्रतीयमानत्वम् (न्या० म० /

पृ० ६३ ) । यथा प्राभाकरमते विध्यर्थस्या पूर्वात्मकस्य कार्यस्य नियो।

 
<
नियोज्यत्वम् - >
[क] प्रवर्तनीयत्वम् । तच्च प्रवर्तना कर्मत्वम् / प्रवर्तन /

स्वर्गकामो यागे नियोज्य: (चि० ४ ) । [ख ] केचित प्रवर्तकज्ञानो

कर्मत्वं तज्जन्य प्रवृत्तिमत्त्वम् ( वाच० ) । यथा स्वर्गकामो यजेत इसारो
निर्-

 
<निर्>
(अव्ययम् ) १ वियोगः । यथा निःसङ्ग इत्यादौ । २ अत्ययः //
 

पधायकत्वम् इत्याहुः ( वाच० ) ।
 
-
 
इत्यादौ ।
यथा निर्मेघम् इत्यादौ । ३ आदेशः । यथा :)

४ अतिक्रमः । यथा निष्क्रान्तः इत्यादौ । ५ भोगः ।
 
इत्यादौ ।
यथा निर्देश